Svacchanda-tantra [sanskrit]

30,869 words | ISBN-10: 8172700989 | ISBN-13: 9788172700980

The Sanskrit edition of the Svacchanda-tantra, a large work in the form of a manaul describing Kashmir Shaiva rituals. The extant Svacchandatantra contains over 3,000 shlokas (metrical verses) and highlights the worship of Svacchanda Bhairava (a fierce form of Shiva) and his consort Aghoreshvari. The text can be dated to at least the 7th century. Alternative titles: Svacchandatantra (स्वच्छन्दतन्त्र), Śrīsvacchandatantram (श्रीस्वच्छन्दतन्त्रम्, Shrisvacchandatantram)

navamaḥ paṭalaḥ |
ataḥ paraṃ pravakṣyāmi rahasyamidamuttamam |
yanna kasyacidākhyātaṃ tatte vakṣyāmi suvrate || 1 ||
[Analyze grammar]

mahābhairavadevasya krīḍamānasya bhāmini |
sṛṣṭisaṃhārakartāraṃ hṛdayāttu vinirgataḥ || 2 ||
[Analyze grammar]

kalpāntavahnivapuṣaṃ pralayāmbudaniḥsvanam |
taḍitpuñjanibhoddaṃṣṭraṃ jaṭājvālāsamaprabham || 3 ||
[Analyze grammar]

candrasūryāgninayanaṃ koṭarākṣaṃ subhīṣaṇam |
bṛhadvakṣaḥ sthalābhogaṃ nāgayajñopavītinam || 4 ||
[Analyze grammar]

sphuranmāṇikyamukuṭaṃ sarpakuṇḍalabhūṣitam |
sarpahārakṛtāṭopaṃ sarpakaṅkaṇanūpuram || 5 ||
[Analyze grammar]

siṃhacarmaparīdhānaṃ sarpamekhalamaṇḍitam |
gajacarmāvṛtapaṭaṃ śaśāṅkakṛtaśekharam || 6 ||
[Analyze grammar]

pañcavaktraṃ śavārūḍhaṃ daśabāhuṃ trilocanam |
kapālamālābharaṇaṃ khaḍgakheṭakadhāriṇam || 7 ||
[Analyze grammar]

pāśāṅkuśadharaṃ devaṃ śaraśārṅgāvatānitam |
kapālakhaṭvāṅgadharaṃ varadābhayapāṇikam || 8 ||
[Analyze grammar]

bhinnāñjanacayaprakhyaṃ sphuritādharabhāsvaram |
brahmendraviṣṇunamitaṃ tridaśairapi durlabham || 9 ||
[Analyze grammar]

evaṃ taṃ bhairavaṃ devaṃ svacchandaṃ parikīrtayet |
smaraṇānnāśayeddevaḥ pāpasaṃghātamulbaṇam || 10 ||
[Analyze grammar]

asya mantraḥ purākhyāto dvātriṃśākṣarasaṃmitaḥ |
pañcapraṇavapūrvāntaṃ tatra līnaṃ japenmanum || 11 ||
[Analyze grammar]

tasya kalpaṃ pravakṣyāmi samāsānna tu vistarāt |
pūrvoktabhūpradeśe ca viśuddhe śubhalakṣaṇe || 12 ||
[Analyze grammar]

puṣpaprakarasaṃkīrṇe gandhadhūpādhivāsite |
tatra maṇḍalamālikhya pūrvoktairvarṇakaiḥ śubhaiḥ || 13 ||
[Analyze grammar]

ekahastaṃ dvihastaṃ vā caturhastāṣṭahastakam |
susūtritaṃ samaṃ kṛtvā caturasraṃ samantataḥ || 14 ||
[Analyze grammar]

pūrvavatsādhayitvā tu digbhāgāṃstu varānane |
caturdvārasamopetamaṣṭapatraṃ sakarṇikam |
madhye padmaṃ samālikhya kesarairupalakṣitam || 15 ||
[Analyze grammar]

dvātriṃśadakṣaraṃ bāhye cakramālikhya śobhanam |
evaṃ susūtritaṃ kṛtvā bāhye caiva tu vartulam || 16 ||
[Analyze grammar]

caturasraṃ tadāsannaṃ bāhye vīthiṃ prakalpayet |
madhyapadmapramāṇena dvāraṃ kalpyeta pūrvavat || 17 ||
[Analyze grammar]

bhasmoddhūlitadehastu mudrālaṅkārabhūṣitaḥ |
keśayajñopavītī ca digvāsāḥ saṃyatendriyaḥ || 18 ||
[Analyze grammar]

śaṅkhārghapātrahastastu sakalīkṛtavigrahaḥ |
parito'straṃ pravinyasya bhairavaṃ pūjayetpriye || 19 ||
[Analyze grammar]

praṇavāsanasaṃsthaṃ tu mūrtiṃ haṃsākṣareṇa tu |
tameva sakalaṃ devaṃ svacchandaṃ parameśvaram || 20 ||
[Analyze grammar]

yattatparamanirbhāsamanāmayamarūpakam |
tena cāvāhayeddevi hṛcchiraśca śikhāṃ tathā || 21 ||
[Analyze grammar]

varma netre tathāstraṃ ca tenaiva parikalpayet |
sthāpanaṃ saṃnidhānaṃ ca nirodhārdhādipūjanam || 22 ||
[Analyze grammar]

sarvaṃ tenaiva kartavyamuktānuktaṃ varānane |
madhyasthaṃ bhairavaṃ pūjyamaṅgaṣaṭkasamanvitam || 23 ||
[Analyze grammar]

tataḥ patrasthitā devīrdvātriṃśārṇairniveśayet |
pūrvārakātsamārabhya yāvadante vyavasthitāḥ || 24 ||
[Analyze grammar]

tāsāṃ nāmāni vakṣyāmi dvatriṃśatparisaṃkhyayā |
aruṇā ghoṣā devī ca revatī bhogadāyikā || 25 ||
[Analyze grammar]

sthāpanī ghorasaṃjñā ca rakṣā bhārabhareti ca |
ghorarūpā ravā ghoṇā ratistārātha rūpiṇī || 26 ||
[Analyze grammar]

bhayahānistu caṇḍā vai sarvadā ca tathā varā |
takṣakī ca tathā śārvī barbarā sarvagā tathā || 27 ||
[Analyze grammar]

raudrī ca bhrāmaṇī caiva nāginī ca manoharā |
stambhanī roṣaṇī caiva drāvā rudrā praśāsinī || 28 ||
[Analyze grammar]

bhayāpahāriṇī devī jñeyā dvātriṃśa tatkramāt |
praṇavādistato varṇo devīnāma natistathā || 29 ||
[Analyze grammar]

sarvāsāṃ tu vidhirhyeṣa kartavyo vidhivedinā |
hemābhaṃ prākcatuṣkaṃ tadindracāpasamaprabham || 30 ||
[Analyze grammar]

caturmukhaṃ caturbāhu vajrahastaṃ sugarvitam |
kapālamālābharaṇaṃ prahasattu vicintayet || 31 ||
[Analyze grammar]

āgneyaṃ raktavarṇābhaṃ śaktihastaṃ sadā smaret |
daṇḍahastaṃ smaredyāmyāṃ kṛṣṇavarṇaṃ subhīṣaṇam || 32 ||
[Analyze grammar]

nīlamindīvarābhāsaṃ nairṛtaṃ khaḍgahastakam |
śyāmaṃ vāruṇadigbhāge pāśahastaṃ vicintayet || 33 ||
[Analyze grammar]

dhūmraṃ sāmīradigbhāge dhvajahastaṃ sucañcalam |
uttaraṃ dhavalaṃ jñeyaṃ gadākheṭakadhāri ca || 34 ||
[Analyze grammar]

sphaṭikābhaṃ tathaiśānyāṃ triśūlāyudhapāṇikam |
evaṃ dhyānaparo yastu cakrametatsadābhyaset || 35 ||
[Analyze grammar]

vatsarārdhādvarārohe tasya siddhistridhā bhavet |
mahendre malaye sahye pāriyātre'rbude tathā || 36 ||
[Analyze grammar]

vindhye śrīparvate caiva tathā kolagirau priye |
gaṅgāyamunāsaṃbādhe kurukṣetre varānane || 37 ||
[Analyze grammar]

gaṅgādvāre prayoge ca brahmāvarte samāsthitaḥ |
antarvedyāṃ supuṇyāyāṃ narmadāyāṃ tathaiva ca || 38 ||
[Analyze grammar]

susnigdhadeśe bhūbhāge padmaṣaṇḍairmanorame |
yeṣu yeṣu pradeśeṣu svayaṃbhūrbhagavāñchivaḥ || 39 ||
[Analyze grammar]

teṣu sthāneṣu deveśi niyamastho jitendriyaḥ |
vāṅniruddhaḥ prasannātmā lakṣākṣarajape rataḥ || 40 ||
[Analyze grammar]

śākabhakṣaḥ phalāhārī nīvārādyaśane rātaḥ |
trikālapūjānirato'thāgnikāryaparāyaṇaḥ || 41 ||
[Analyze grammar]

bhāvitātmā mahāsattvo rakṣāyāśca vidhānavīt |
tasya mantraḥ prasiddhyettu sādhayetsacarācaram || 42 ||
[Analyze grammar]

kālāgnirnarakāścaiva pātālā hāṭakeśvaraḥ |
saptalokaṃ sabrahmāṇḍaṃ pañcāṣṭakamataḥ param || 43 ||
[Analyze grammar]

devayonyaṣṭakaṃ caiva pradhānapuruṣāntakam |
niyatiḥ kālatattvaṃ ca rāgo vidyā kalā tathā || 44 ||
[Analyze grammar]

māyā vidyeśvaraṃ tattvaṃ sādākhyaṃ śaktigocaram |
sarvaṃ siddhyatyanāyāsānmantrarājaprabbhāvataḥ || 45 ||
[Analyze grammar]

pūrvoktaṃ karma vai kṣipramadhamaṃ madhyamottamam |
sādhayennātra saṃdeho bhairavasya vaco yathā || 46 ||
[Analyze grammar]

athaikavīramāśritya aṅgaṣaṭkasamanvitam |
jātiyogayutaṃ kṛtvā aṣṭapatre kuśeśaye || 47 ||
[Analyze grammar]

pūjayetpūrvavidhinā japahomārcane rataḥ |
dhyāyanneva mahādevi svacchandaṃ parameśvaram || 48 ||
[Analyze grammar]

prāpnoti cintitānkāmāndevi nāstyatra saṃśayaḥ |
atha rakṣāvidhāneṣu aghoraṃ yojayedyathā || 49 ||
[Analyze grammar]

tathāhaṃ kathayiṣyāmi tadekāgramanāḥ śṛṇu |
dvātriṃśadarasaṃyuktaṃ cakramālikhya bhāmini || 50 ||
[Analyze grammar]

nābhikesarasaṃyuktaṃ susamaṃ tu varānane |
gorocanāṃ tu saṃgṛhya siddhālaktakasaṃyutām || 51 ||
[Analyze grammar]

dūrvākāṇḍena deveśi haritena samālikhet |
vidyārājaṃ karṇikāsthaṃ bindunādasamanvitam || 52 ||
[Analyze grammar]

śaktyavasānaṃ deveśi tasminsādhyaṃ samālikhet |
kaṣamadhye varārohe nayanādyantarodhitam || 53 ||
[Analyze grammar]

īkāraveṣṭitaṃ kṛtvā arakasthā niveśayet |
pūrvoktadevatā devi tadgarbhe sādhyamālikhet || 54 ||
[Analyze grammar]

bhavagarbhe tu tatkṛtvā īkārākhyena veṣṭayet |
trīnvārāṃstu varārohe dhyānayogasamāśritaḥ || 55 ||
[Analyze grammar]

ūrdhve caiva tu saṃrodhya kroṃkāreṇa varānane |
indunācchuritaṃ kṛtvā puṣpadhūpaiḥ prapūjayet || 56 ||
[Analyze grammar]

veṣṭayeccaiva tadbhūrjamarandhraṃ nirvraṇaṃ samam |
pañcaraṅgakasūtreṇa veṣṭayitvā varānane || 57 ||
[Analyze grammar]

sikthena muṭayetpaścātkṣaudramadhye nidhāpayet |
yadā mṛtyuvaśāghrātaṃ kālena kalitaṃ priye || 58 ||
[Analyze grammar]

ariṣṭacihnitaṃ jñātvā rakṣāmetāṃ samālikhet |
tasya mṛtyurna jāyeta ityevaṃ bhairavo'bravīt || 59 ||
[Analyze grammar]

kapālīśasya garbhe tu nāma yasya samālikhet |
bhūrjapatre varārohe rocanāyā rasena tu || 60 ||
[Analyze grammar]

oṃkārapuṭamadhyasthaṃ rodhitaṃ nayanākṣaraiḥ |
vauṣaḍjātiprayogeṇa tasya mṛtyurna jāyate || 61 ||
[Analyze grammar]

śikhyāhvena tu deveśi sādhyanāma vidarbhayet |
analārṇamadhaścordhve sādhyārṇeṣu niyojayet || 62 ||
[Analyze grammar]

tasya vai jāyate dāhaḥ phaṭkārādyantarodhitam |
jvalantaṃ cintayetsādhyaṃ dinānāṃ saptakaṃ yadi || 63 ||
[Analyze grammar]

tatkṣaṇājjāyate dāho bhairavasya vaco yathā |
krodharājaniruddhaṃ tu śmaśānapaṭamadhyagam || 64 ||
[Analyze grammar]

śmaśānādalinā lekhyaṃ viṣaraktānvitena tu |
yasya nāma varārohe huṃphaṭkāravidarbhitam || 65 ||
[Analyze grammar]

mārayetisamāyogātkrūrajātisamanvitam |
mriyate saptarātreṇa yo rakṣābhiḥ surakṣitaḥ || 66 ||
[Analyze grammar]

vikarālo mahādevi ūrdhvādhaḥ pāśasaṃsthitaḥ |
sādhyanāmnastu deveśi huṃphaṭkāravidarbhiṇaḥ || 67 ||
[Analyze grammar]

na kṣāmayatyayatnena tasya śatrorbhayaṃ bhavet |
manmathena yutaṃ kṛtvā sādhyanāma varānane || 68 ||
[Analyze grammar]

dhruvādyaṃ svāhayāntena raktadhyānasamanvitam |
amuko'tra varārohe taddiśo'bhimukhaḥ sthitaḥ || 69 ||
[Analyze grammar]

amukasya vaśaṃ yātu japahomau samācaret |
saptāhādvaśamāyāti iti śāstrasya niścayaḥ || 70 ||
[Analyze grammar]

meghanādāvasāne tu nāma yasya samālikhet |
yakārādyantasaṃruddhaṃ mantraṃ phaḍdvitayānvitam || 71 ||
[Analyze grammar]

pretasthāne nidhāpyaitadbhairavaṃ tatra pūjayet |
akṣapuṣpairvarārohe taddiśo'bhimukhaḥ sthitaḥ || 72 ||
[Analyze grammar]

tamuccāṭayate kṣipraṃ devi nāstyatra saṃśayaḥ |
somarājena deveśi ādimadhyāntasaṃyutam || 73 ||
[Analyze grammar]

nāma yasya samālikhya vaṣaḍjātisamanvitam |
saṃnidhāpya trimadhure sthāpayetsurasundari || 74 ||
[Analyze grammar]

saptarātraprayogeṇa trikālāṣṭaśatena ca |
asādhyaṃ sādhayatyāśu dhanaṃ ca vipulaṃ labhet || 75 ||
[Analyze grammar]

pañcāṅgena piśācasya krodharājāvasānikām |
saṃjñāṃ samuccareddevi krūrajātisamanvitām || 76 ||
[Analyze grammar]

unmatto jāyate sādyo homena ca japena ca |
mṛtyunñjayaṃ pravakṣyāmi tamekāgramanāḥ śṛṇu || 77 ||
[Analyze grammar]

bhūrjapatraṃ samādāya nīrandhraṃ nirvraṇaṃ samam |
tasminsamālikhetpadmamaṣṭapatraṃ sakarṇikam || 78 ||
[Analyze grammar]

tasminvai karṇikāmadhye sādhyanāma samālikhet |
saṃveṣṭayāṣṭau diśo devi svacchandena kṛśodari || 79 ||
[Analyze grammar]

praṇavena tu saṃveṣṭya patreṣvevaṃ samālikhet |
patrāṣṭake'pyaghorasya nāmādhastātsamālikhet || 80 ||
[Analyze grammar]

vaktavyaṃ deva saṃrakṣa śaraṇaṃ tvāmupāgatam |
ādau tryakṣaravinyāsaṃ svacchandaṃ tadanantaram || 81 ||
[Analyze grammar]

janmanāma tu sādhyasya akṣarāntaritaṃ likhet |
punastryakṣaravinyāsaṃ vaṣaḍantaṃ niyojayet || 82 ||
[Analyze grammar]

muṭitvā sikthakenaiva kṣīramadhye tu prakṣipet |
jāyate paramā śāntiḥ punaranyannibodha me || 83 ||
[Analyze grammar]

juṃsaḥ saṃpuṭamadhyasthaṃ praṇavobhayasaṃyutam |
nāma kṛtvā varārohe prakṣipenmadhuratraye || 84 ||
[Analyze grammar]

parāṃ śāntimavāpnoti mṛtyurogairna bādhyate |
bhūrjapatraṃ samādāya rocanāyā varānane || 85 ||
[Analyze grammar]

mātṛkāntaritaṃ nāma dūrvākāṇḍena cālikhet |
tadabhyantaragarbhe tu svarairantarītaṃ kuru || 86 ||
[Analyze grammar]

punargarbhe samālikhya sādhyanāma varānane |
dhruveṇa veṣṭayetpaścādvakāreṇa tataḥ priye || 87 ||
[Analyze grammar]

sakāraṃ ca kṣakāraṃ ca likhecca tadanantaram |
punarveṣṭaya ṭhakāreṇa māyābījena suvrate || 88 ||
[Analyze grammar]

aṅkuśena niruddhyeta rakṣāṃ mṛtyuvināśinīm |
svacchandasahitāṃ devi praṇavenādiyojitām || 89 ||
[Analyze grammar]

vaṣaḍjātisamopetāṃ karpūrakṣodacarcitām |
gandhapuṣpādinā pūjya prakṣipenmadhuratraye || 90 ||
[Analyze grammar]

jāyate paramā śāntirnātra kāryā vicāraṇā |
athavā guṭikāṃ kṛtvā kaṇṭhe bāhau ca dhārayet || 91 ||
[Analyze grammar]

tasya vyādhirna jāyeta ityevaṃ bhairavo'bravīt |
tryakṣaraṃ mūlamantraṃ ca vaṣaḍjātisamanvitam || 92 ||
[Analyze grammar]

bhojanodakapāne tu mantrayitvāśnataḥ sadā |
na tasya jāyate mṛtyurbhairavasya vaco yathā || 93 ||
[Analyze grammar]

athā hinā mahādevi dūṣitaḥ sādhako yadā |
mūlamantrasamopetamaghoraṃ tatra yojayet || 94 ||
[Analyze grammar]

ātmano bhairavaṃ rūpaṃ kṛtvā caiva sudāruṇam |
daṃṣṭrākarālavikaṭaṃ jvālāmālopaśobhitam || 95 ||
[Analyze grammar]

sarpairlalallambamānaiḥ khaḍgahastaṃ subhīṣaṇam |
pūrvarūpasamopetaṃ sūryakoṭisamaprabham || 96 ||
[Analyze grammar]

tenākrāntaṃ mahādevi daṣṭakaṃ tu vicintayet |
tajjvālābhiḥ sudīptābhirdagdhaṃ saṃcintayedviṣam || 97 ||
[Analyze grammar]

tatkṣaṇāddevadeveśi nirviṣaḥ sa tu jāyate |
graheṣvevaṃ vidhaṃ dhyānaṃ yaḥ kuryānmocayetkṣaṇāt || 98 ||
[Analyze grammar]

atha dhyāne hyakuśalo yadā kaścinnaro bhavet |
tadāgadairmahādevi nirviṣaṃ kurute kṣaṇāt || 99 ||
[Analyze grammar]

kumāridvitayaṃ gṛhya nāginyā tu sahaikataḥ |
gokarṇikāsitaṃ mūlaṃ somāhvāmūlasaṃyutam || 100 ||
[Analyze grammar]

āmagokṣīrasaṃpiṣṭaṃ bhakṣayennirviṣo bhavet |
gonimbasya ca mūlena nirviṣatvaṃ prajāyate || 101 ||
[Analyze grammar]

aśvamārasya mūlaṃ tu udakena tu peṣayet |
pāne nasye pradātavyaṃ tadā bhavati nirviṣaḥ || 102 ||
[Analyze grammar]

āragvadhasya mūlaṃ tu udakena ca peṣayet |
pāne nasye pradātavyaṃ tadā bhavati nirviṣaḥ || 103 ||
[Analyze grammar]

madhukasya tu sāraṃ yannasye pāne prayojayet |
nirviṣastu prajāyeta bhairavasya vaco yathā || 104 ||
[Analyze grammar]

jambulāsikamūlaṃ tu pāne nasye prayojayet |
nirviṣastu bhaveddevi nātra kāryā vicāraṇā || 105 ||
[Analyze grammar]

ṣaḍbindupaṭakharjūrasūkṣmacūrṇaṃ tu kārayet |
mayūrapittasaṃyuktaṃ guṭikāṃ kārayetpriye || 106 ||
[Analyze grammar]

trilohaveṣṭitāṃ kṛtvā kare kaṇṭhe nidhāpayet |
na viṣaṃ kramate tasya yaśca daṣṭo mahoragaiḥ || 107 ||
[Analyze grammar]

agadānghṛtasaṃyuktānpibedvai viṣadūṣitaḥ |
na viṣaṃ kramate tasya iti śāstrasya niścayaḥ || 108 ||
[Analyze grammar]

evamanye'pi ye yogāḥ svacchandena vinirmitāḥ |
kālāgnirnarakāścaiva pātālā hāṭakeśvaraḥ || 109 ||
[Analyze grammar]

pradadyādbhāvitātmā ca siddhyante nātra saṃśayaḥ |
svacchandeneti sarvaṃ hi parameśvareṇa pravartitam |
iti svacchandatantre navamaḥ paṭalaḥ samāptaḥ || 110 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Svacchanda-tantra Chapter 9

Cover of edition (2004)

Sri Svacchandatantram (Set of 5 Volumes)
by Dr. Paramahansa Mishra (डॉ. परमहंस मिश्र) (2004)

With Two Commentaries of Mahamahesvara Sri Ksemaraja and Niraksiraviveka; [Sanskrit Text with Hindi Translation]; [श्री स्वच्छन्दतन्त्रम् (संस्कृत एवं हिन्दी अनुवाद)]; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2004)

Svacchandatantram (Two Volumes)
by Prof.Radheyshyam Chaturvedi (2004)

With the Commentary Svacchandodyota by Acarya Sri Ksemaraja and Jnanavati; [Sanskrit Text With Hindi Translation]; [स्व्छ्न्द्तन्त्रम]; [Chaukhambha Vidya Bhawan]

Buy now!
Like what you read? Consider supporting this website: