Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahlāda uvāca |
svanāmāṃkita patraistu śrīpatiṃ yo'rcayeta vai |
saptalokānanuprāpya saptadvīpādhipo bhavet || 1 ||
[Analyze grammar]

mākāntavṛkṣapatraistu yo'rcayeta sadā harim |
puṇyaṃ bhavati tasyeha vājimedhāyutaṃ kalau || 2 ||
[Analyze grammar]

lakṣmīṃ sarasvatīṃ devīṃ sāvitrīṃ caṃḍikāṃ tathā |
pūjayitvā divaṃ yāti patraiḥ śrīvṛkṣasaṃbhavaiḥ || 3 ||
[Analyze grammar]

tulasyā adhikaṃ proktaṃ dalaṃ śrīvṛkṣasaṃbhavam |
tasmānnityaṃ prayatnena pūjanīyaḥ sadā'cyutaḥ || 4 ||
[Analyze grammar]

dvādaśyāṃ ravivāreṇa śrīvṛkṣamarcayanti ye |
brahmahatyādikaiḥ pāpairna lipyaṃte kṛtairapi || 5 ||
[Analyze grammar]

yathā karipade'nyāni praviśaṃti padāni ca |
tathā sarvāṇi puṇyāni praviṣṭāni harerdine || 6 ||
[Analyze grammar]

adhruveṇaiva dehena pratikṣa ṇavināśinā |
kathaṃ nopāsate jaṃturdvādaśīṃ jāgarānvitām || 7 ||
[Analyze grammar]

atītānpuruṣānsapta bhaviṣyāṃśca caturddaśa |
narakāttārayetsarvāṃllokānkṛṣṇeti kīrtanāt |
na te jīvaṃti loke'sminyatratatra sthitā narāḥ || 8 ||
[Analyze grammar]

dvārakāyāṃ ca saṃprāptāstriṣu lokeṣu vaṃditāḥ |
dvārakāyāṃ prakurvaṃti yatīnāṃ bhojanaṃ sthitim |
grāsegrāse makhaśataṃ te labhaṃte phalaṃ narāḥ || 9 ||
[Analyze grammar]

yatīnāṃ ye prayacchaṃti kaupīnācchādanādikam |
vasatāṃ dvārakāmadhye yathāśaktyā tu bhojanam |
śṛṇu puṇyaṃ pravakṣyāmi samāsena hi daityaja || 10 ||
[Analyze grammar]

koṭibhirvedavidvadbhirgayāyāṃ pitṛvatsalaiḥ |
bhojitairyatsamāpnoti tatphalaṃ daityanāyaka || 11 ||
[Analyze grammar]

ekasminbhojite pautra bhikṣuke phalamīdṛśam |
dātavyaṃ bhikṣuke cānnaṃ kuryyādvai cātmavikrayam || 12 ||
[Analyze grammar]

dhanyāste yatayaḥ sarve ye vasaṃti kalau yuge |
kṛṣṇamāśritya daityendra dvārakāyāṃ dinedine || 13 ||
[Analyze grammar]

prāṇino ye mṛtāḥ keciddvārakāṃ kṛṣṇasannidhau |
pāpinastatpadaṃ yāṃti bhittvā sūryasya maṃḍalam || 14 ||
[Analyze grammar]

dvārakācakratīrthe ye nivasaṃti narottamāḥ |
teṣāṃ nivāritāḥ sarve yamena yamakiṃkarāḥ || 15 ||
[Analyze grammar]

snātvā paśyaṃti gomatyāṃ kṛṣṇaṃ kalimalāpaham |
na teṣāṃ viṣaye yūyaṃ na cāsmadviṣaye tu te || 16 ||
[Analyze grammar]

api kīṭaḥ pataṃgo vā vṛkṣā vā ye tadāśritāḥ |
yāṃti te kṛṣṇasadanaṃ saṃsāre na punarhiṃ te || 17 ||
[Analyze grammar]

kiṃ punardvijavaryyāśca kṣatriyāśca viśeṣataḥ |
trivarṇapūjāsaṃyuktāḥ śūdrāstatra nivāsinaḥ || 18 ||
[Analyze grammar]

gītāṃ paṭhaṃti kṛṣṇāgre kārtikaṃ sakalaṃ dvijāḥ |
ekabhaktena naktena tathaivāyācitena ca || 19 ||
[Analyze grammar]

trirātreṇāpi kṛcchreṇa tathā cāndrāyaṇena ca |
yāvakaistaptakṛcchrādyaiḥ pakṣamāsamupoṣaṇaiḥ || 20 ||
[Analyze grammar]

kṣapayaṃti ca ye māsaṃ kārtikaṃ vratacāriṇaḥ |
snātvā vai gomatīnīre tathā vai rukmiṇīhrade || 21 ||
[Analyze grammar]

śaṃkhacakragadā hastāḥ kṛṣṇarūpā bhavaṃti te |
upoṣyaikādaśīṃ śuddhāṃ daśamīsaṃgavarjitām || 22 ||
[Analyze grammar]

śrāddhaṃ kurvaṃti dvādaśyāṃ cakratīrthe ca nirmale |
brāhmaṇānbhojayitvā ca madhupāyasasarpiṣā || 23 ||
[Analyze grammar]

saṃtarpya vidhivadbhaktyā śaktyā dattvā tu dakṣiṇām |
gobhūhiraṇyavāsāṃsi tāṃbūlaṃ ca phalāni ca || 24 ||
[Analyze grammar]

upānahau cchatrasumaṃ jalapūrṇā ghaṭāstathā |
pakvānnasaṃyutāḥ śubhrāḥ saphalā dakṣiṇānvitāḥ || 25 ||
[Analyze grammar]

evaṃ yaḥ kurute samyakkṛṣṇamuddiśya kārtike |
mārkaṃḍeya samā prītiḥ pitṝṇāṃ jāyate dhruvam || 26 ||
[Analyze grammar]

kṛṣṇasya tridaśaiḥ sārddhaṃ tuṣṭirbhavati cākṣayā || 27 ||
[Analyze grammar]

ye kārtike puṇyatamā manuṣyāstiṣṭhaṃti māsaṃ vratadānayuktāḥ |
rathāṃgatīrthe kṛtapūtagātrāste yāṃti puṇyaṃ padamavyayaṃ ca || 28 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye kārtike cakratīrthasnānadānaśrāddhādimāhātmyavarṇanaṃnāma catvāriṃśattamo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 40

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: