Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
brahmaghoṣadhvaniṃ śrutvā dānavo durmukhastadā |
krodhasaṃraktanayano durvāsasamathābravīt || 1 ||
[Analyze grammar]

hanyamānastvamasmābhiryadi muktosi vai dvija |
kasmātpunaḥ samāyāto maraṇāya ca duṣṭadhīḥ || 2 ||
[Analyze grammar]

ityuktvā muṣṭinā hantuṃ prādravaddānavādhamaḥ |
prāha pradhāvamānaṃ taṃ durvāsā munisattamaḥ || 3 ||
[Analyze grammar]

sparśaṃ mā kuru pāpiṣṭha brāhmaṇaṃ māṃ kṛtāhnikam |
taṃ dṛṣṭvā dānavaṃ viṣṇurbrāhmaṇaṃ hantumudyatam || 13 ||
[Analyze grammar]

tasya kruddho jagannātho durvāsasaḥ kṛte tadā |
cakreṇa kṣuradhāreṇa śiraściccheda līlayā || 5 ||
[Analyze grammar]

prahlāda uvāca |
durmukhaṃ nihataṃ dṛṣṭvā dānavo duḥsahastadā |
ākrośaduccairditijāñchīghramāgamyatāmiti || 6 ||
[Analyze grammar]

śrutvā daityagaṇāḥ sarve durmukhaṃ nihataṃ tadā |
durvāsasaṃ punastatra paritrātaṃ ca viṣṇunā || 7 ||
[Analyze grammar]

kūrmapṛṣṭho golakaśca krodhano vedadūṣakaḥ |
yajñaghno yajñahaṃtā ca dharmāntakastapasvihā || 8 ||
[Analyze grammar]

ete cānye ca bahavo vividhāyudhapāṇayaḥ |
krodhasaṃraktanayanāḥ śapanto brāhmaṇaṃ tathā || 9 ||
[Analyze grammar]

parikṣipya tadātreyaṃ viṣṇuṃ saṃkarṣaṇaṃ tathā |
tomarairbhindipālaiśca muśalaiśca bhuśuṃḍibhiḥ || 10 ||
[Analyze grammar]

astrairnānāvidhaiścāpi yuyudhuḥ krodhamūrchitāḥ |
dānavaiḥ saṃvṛto viṣṇuḥ samantādghoradarśanaiḥ || 11 ||
[Analyze grammar]

saṃkarṣaṇaśca śuśubhe caṃdrādityau ghanairiva |
gṛhītvā dhanuṣī divye śīghraṃ saṃyojya cāśugān || 12 ||
[Analyze grammar]

tānmārgaṇagaṇairdaityāñjaghnatuste mahāmṛdhe |
te hanyamānāḥ samare viṣṇunā vidrutā diśaḥ || 13 ||
[Analyze grammar]

dānavānvidrutāndṛṣṭvā viṣṇunā nihatānparān |
golakaḥ kūrmapṛṣṭhaśca mānaṃ kṛtvā nyavartatām || 14 ||
[Analyze grammar]

saṃkarṣaṇaṃ golakaśca hyājaghāna tribhiḥ śaraiḥ |
anantaṃ vyathitaṃ dṛṣṭvā golakaḥ krodhamūrchitaḥ || 15 ||
[Analyze grammar]

utpatya tarasā mūrdhni durvāsasamatāḍayat |
sa muṣṭighātābhihataścukrośa patitaḥ kṣitau || 16 ||
[Analyze grammar]

saṃkarṣaṇastu patitaṃ dṛṣṭvā mūrdhni pratāḍitam |
dṛṣṭvā cukopa bhagavāṃstiṣṭhatiṣṭheti cābravīt |
saṃgṛhya muśalaṃ vīro jaghāna samare ripum || 17 ||
[Analyze grammar]

muśalenāhato mūrdhni golako vikalendriyaḥ |
saṃbhinnamastakaścaiva papāta ca mamāra ca || 18 ||
[Analyze grammar]

golakaṃ patitaṃ dṛṣṭvā krandaṃtaṃ brāhmaṇaṃ tathā |
kūrmapṛṣṭhaṃ ca bhagavānviṣṇurhantuṃ mano dadhe |
nārācena sutīkṣṇena jaghāna hṛdaye ripum || 19 ||
[Analyze grammar]

sa viṣṇubāṇābhihatastyaktaśastraḥ palāyitaḥ |
tasminprabhinne'tibale gate vai kūrmapṛṣṭhake |
abhajyata balaṃ sarvaṃ vidrutaṃ ca diśo daśa || 20 ||
[Analyze grammar]

tatprabhagraṃ balaṃ sarvaṃ nihataṃ golakaṃ tathā |
dvārasthaḥ kathayāmāsa daityarājñe kuśāya saḥ || 21 ||
[Analyze grammar]

golakaṃ nihataṃ śrutvā daityānanyāṃśca daityarāṭ |
yodhānājñāpayāmāsa sannaddhānsvabalasya ca || 22 ||
[Analyze grammar]

ājñāṃ kuśasya te labdhvā daityāḥ paṃcajanādayaḥ |
yuddhāyābhimukhāḥ sarve rathairnāgaiśca niryayuḥ || 23 ||
[Analyze grammar]

anīkaṃ daśasāhasraṃ kūrmapṛṣṭhasya niryayau |
ayute dve rathānāṃ tu nāgānāmayutaṃ tathā || 24 ||
[Analyze grammar]

daśāyutāni cāśvānāmuṣṭrāṇāṃ ca tathaiva ca |
bakaśca niryayau daityo bahusainyasamanvitaḥ || 25 ||
[Analyze grammar]

tathā dīrghanakho daityaḥ svenānīkena saṃvṛtaḥ |
maṃtriputro mahāmāyo daityarāja kuśasya vai |
niryayau vighaso daityaḥ praghasaśca mahābalaḥ || 26 ||
[Analyze grammar]

ūrddhvabāhurvakraśirāḥ kañcukaśca śivolukaiḥ |
brahmaghno yajñahā daityo rāhurbarbarakastathā || 27 ||
[Analyze grammar]

sunāmā vasunāmā ca maṃtriṇau buddhisattamau |
senāpatiścogradaṃṣṭastasya bhrātā mahāhanuḥ || 28 ||
[Analyze grammar]

ete cānye ca bahavo daityāḥ krodhasamanvitāḥ |
mahatā rathaghoṣeṇa niryayuryuddhakāṃkṣiṇaḥ || 29 ||
[Analyze grammar]

snātvā śuklāṃbaradharaḥ śuklamālāvibhūṣitaḥ |
kuśaḥ śaṃbhuṃ mahādevaṃ bhavānīpatimavyayam |
ārcayamāsa bhūteśaṃ parameṇa samādhinā || 30 ||
[Analyze grammar]

paṃcāmṛtena saṃsnāpya tathā gandhairvi lipya ca |
arcayāmāsa daityendro hyanekakusumotkaraiḥ || 31 ||
[Analyze grammar]

gītavāditraśabdaiśca tathā maṃgalavācakaiḥ |
pūjayitvā mahādevaṃ brāhmaṇānsvasti vācya ca || 32 ||
[Analyze grammar]

bhūṣayitvā bhūṣaṇaiśca maṇivajravibhūṣaṇaiḥ |
mukuṭenārkavarṇena jvaladbhāskararociṣā || 33 ||
[Analyze grammar]

bhrājamāno daityarājo hāreṇā'tīva śobhitaḥ |
saṃnahya ca mahābāhuḥ sārathiṃ samudaikṣata || 34 ||
[Analyze grammar]

sunāmānaṃ vasuṃ caiva maṃtriṇau vākyamabravīt |
kaścāyamasurānhaṃti kimarthaṃ jñāyatāmiti || 35 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rururvacanamabravīt |
gatehni brāhmaṇaḥ snātuṃ gomatyāḥ saṃgame kila || 36 ||
[Analyze grammar]

āgataḥ pratiṣiddhaḥ sandaityaistatra mahī pate |
tena viṣṇuḥ samānītaḥ saṃkarṣaṇasamanvitaḥ || 37 ||
[Analyze grammar]

so'smānhaṃti mahārāja brahmaṇyo jagadīśvaraḥ |
tena te bahavo daityā hatāḥ kecitpalāyitāḥ || 38 ||
[Analyze grammar]

sunāmovāca |
snātvā gacchatu vipro'sau vāsudevasamanvitaḥ |
rājanvṛthā vigraheṇa kiṃ kāryaṃ kathayasva naḥ || 39 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā kuśaḥ krodhasamanvitaḥ |
kathaṃ golakahaṃtāraṃ na haniṣyāmi keśavam || 40 ||
[Analyze grammar]

etāvaduktvā sa kruddho yayau daityapatistadā |
tato vāditra śabdaiśca bherīśabdaiḥ samanvitaḥ || 41 ||
[Analyze grammar]

dadarśa tatra deveśaṃ sahasraśirasaṃ prabhum |
tathā viṣṇuṃ cakrapāṇiṃ durvāsasamakalmaṣam || 42 ||
[Analyze grammar]

īśvarāṃśaṃ ca taṃ dṛṣṭvā na hantavyo'yamīśvaraḥ |
viṣṇumuddiśya tānsarvānprerayāmāsa dānavān || 43 ||
[Analyze grammar]

nāgaiḥ parvatasaṃkāśai rathairjaladasannibhaiḥ |
aśvairmahājavaiścaiva parivavruḥ samaṃtataḥ || 44 ||
[Analyze grammar]

tato yuddhaṃ samabhavaddevayordānavaiḥ saha |
ācchāditau tau dadṛśurdaityairdevagaṇāstadā || 45 ||
[Analyze grammar]

tato gṛhītvā muśalaṃ halaṃ ca balavānhalī |
jaghāna daityapravarānkālānalayamopamān || 46 ||
[Analyze grammar]

te hanyamānā daiteyā balena balaśālinā |
sarvato vidrutā bhagnāḥ kuśameva yayustadā || 47 ||
[Analyze grammar]

bakaśca yajñakopaśca brahmaghno vedadūṣakaḥ |
mahāmakhaghno jaṃbhaśca rāhurvakraśirāstathā || 48 ||
[Analyze grammar]

ete cānye ca bahavaḥ pravarā dānavottamāḥ |
krodhasaṃraktanayanā bibhiduste janārddanam || 49 ||
[Analyze grammar]

tataḥ krodhasamāyuktau saṃkarṣaṇajanārdanau |
cakralāṃgalaghātena jaghnaturdānavottamān || 50 ||
[Analyze grammar]

cakreṇa ca śiraḥ kāyāccicchedāśu bakasya vai |
cūrṇayāmāsa muśalī yajñahaṃtārameva ca || 51 ||
[Analyze grammar]

rāhuṃ jaghāna cakreṇa tathānyānmuśalena ca |
te hatā hanyamānāśca bhagnā jagmurdiśo daśa || 52 ||
[Analyze grammar]

kuśaḥ svāṃ vāhinīṃ dṛṣṭvā vidrutāṃ nihatāṃ tathā |
krodhasaṃraktanayanaḥ prāha yāhīti sārathim || 53 ||
[Analyze grammar]

sa tayoraṃtikaṃ gatvā nāma viśrāvya cātmanaḥ |
uvāca kastvaṃ daiteyānmama haṃsi gadādhara || 54 ||
[Analyze grammar]

śrīvāsudeva uvāca |
yasmādvimuktidaṃ puṇyaṃ gomatyudadhisaṃgamam |
ruddhaṃ durātmabhiḥ pāpaistasmātte nihatā mayā || 55 ||
[Analyze grammar]

kuśa uvāca |
māṃ na jānāsi cātrasthaṃ kathaṃ jīvanprayāsyasi |
yudhyasva tvaṃ sthiro bhūtvā tatastyakṣyasi jīvitam || 56 ||
[Analyze grammar]

ityuktvā paṃcaviṃśatyā tāḍayāmāsa keśavam |
anaṃtaṃ cāṣṭabhirbāṇairhatvā'treyaṃ nirīkṣya tam |
īśvarāṃśaṃ ca taṃ dṛṣṭvā prāha yāhīti mā ciram || 57 ||
[Analyze grammar]

sa bāṇairbhinnasarvāṃgaḥ śārṅgaṃ hi dhanuṣāṃ varam |
vikṛṣya ghātayāmāsa caturbhiścaturo hayān || 58 ||
[Analyze grammar]

sārathestu śiraḥ kāyādarddhacaṃdreṇa pattriṇā |
ciccheda dhanurekena dhvajamekena cicchide || 59 ||
[Analyze grammar]

sa cchinnadhanvā viratho hatāśvo hatasārathiḥ |
pragṛhya ca mahākhaṅgamuvāca vacanaṃ tadā || 60 ||
[Analyze grammar]

yadi tvāṃ pātayiṣyāmi kīrtirme hyatulā bhavet |
pātito'haṃ tvayā vīra yāsyāmi paramāṃ gatim || 61 ||
[Analyze grammar]

tiṣṭhatiṣṭha hare sthāne śaraṇaṃ me sadāśivaḥ |
dhāvaṃtamatisaṃkruddhaṃ khaṅgahastaṃ nirīkṣya tam |
cakreṇa śitadhāreṇa śiraściccheda līlayā || 62 ||
[Analyze grammar]

taṃ chinnaśirasaṃ bhūmau patitaṃ vīkṣya dānavam |
athovāha rathenājau daityaḥ khaṃjanakastathā || 63 ||
[Analyze grammar]

apayāte kuśe daitye viṣṇuḥ saṃkarṣaṇastadā |
durvāsasā ca sahitaḥ saṃnyavartata harṣitaḥ || 64 ||
[Analyze grammar]

śivālaye tu patitaṃ kuśaṃ nikṣipya dānavaḥ |
snānagandhārcanairdhūpairgītavādyairatoṣayat || 65 ||
[Analyze grammar]

avāpa jīvitaṃ sadyaḥ prasādācchaṃkarasya ca |
utthitaḥ sa tadā daityo bruvañchivaśiveti ca || 66 ||
[Analyze grammar]

taṃ punarjovitaṃ dṛṣṭvā daityaṃ daityagaṇastadā |
uvāca sumanā vākyaṃ varddhasva suciraṃ vibho || 67 ||
[Analyze grammar]

snāpayitvā yadi punarbrāhmaṇaṃ vinivarttate |
yatheṣṭaṃ gacchatu tadā kiṃ vṛthā vigraheṇa te || 68 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā kuśo vacanamabravīt |
gaccha preṣaya tau śīghraṃ vipratrāṇakarāvubhau || 69 ||
[Analyze grammar]

sa ca rājñā samādiṣṭa sumanā munisattamāḥ |
uvāca viṣṇumānamya namaskṛtya halāyudham || 70 ||
[Analyze grammar]

kuśena preṣitaścāsmi samīpe te janārdana |
kiṃ tavāpakṛtaṃ nātha yena daityāñjighāṃsasi || 71 ||
[Analyze grammar]

durvāsasaṃ snāpayitvā gaccha mukto'si mānada |
amaratvaṃ mahādevātprāptaṃ viddhi kuśena hi || 72 ||
[Analyze grammar]

śrīviṣṇuruvāca |
muktitīrthamidaṃ ruddhaṃ bhavadbhiḥ pāpakarmabhiḥ |
tasmāddhaniṣye sarvāṃśca dānavānnātra saṃśayaḥ || 73 ||
[Analyze grammar]

durvāsasaśca ye darbhāstilāścaivākṣataiḥ saha |
punastānānayadhvaṃ hi kṣiptā ye varuṇālaye || 74 ||
[Analyze grammar]

savāhanaparīvārāḥ sajātikulabāṃdhavāḥ |
puṇyatīrthamidaṃ hitvā praviśadhvaṃ dharātale || 75 ||
[Analyze grammar]

sumanāstadvacaḥ śrutvā krodhasaṃraktalocanaḥ |
yudhyadhvamiti taṃ coktvā naitadevaṃ bhaviṣyati || 76 ||
[Analyze grammar]

kuśāya kathayāmāsa yaduktaṃ śārṅgadhanvinā |
kruddhastadvacanaṃ śrutvā maṃtriṇā samudīritam || 77 ||
[Analyze grammar]

rathamāruhya vegena yayau yoddhumariṃdamaḥ |
saṃsmṛtya manasā devaṃ pinākiṃ vṛṣabhadhvajam || 78 ||
[Analyze grammar]

tataḥ pravavṛte yuddhaṃ sumahallomaharṣaṇam |
anyeṣāṃ dānavānāṃ ca keśavasya kuśasya ca || 79 ||
[Analyze grammar]

yajñaghno gadayā gurvyā saṃkarṣaṇamatāḍayat |
saṃkarṣaṇahataḥ śīrṣṇi musalena papāta ha || 80 ||
[Analyze grammar]

kañcukaṃ ca jaghānāśu cakreṇa bhagavānhariḥ |
ulmukaścātha nihato brahmaghnaśca nipātitaḥ || 81 ||
[Analyze grammar]

ete cānye ca bahavo ghātitāḥ keśavena hi |
dānavānpatitāndṛṣṭvā kuśaḥ paramakopitaḥ || 82 ||
[Analyze grammar]

jaghāna yudhi saṃrabdhaḥ paramāstreṇa keśavam |
bhagavānkrodhasaṃyuktaścakreṇa cāharacchiraḥ || 83 ||
[Analyze grammar]

taṃ chinnaśirasaṃ bhūmau pātitaṃ vīkṣya keśavaḥ |
ciccheda bāhū pādau ca khaṅgena tilaśastathā || 84 ||
[Analyze grammar]

khaṃḍaśo ghātitaṃ dṛṣṭvā keśavena kuśaṃ tadā |
saṃgṛhya te punardetyā ninyuḥ sarve śivālayam || 85 ||
[Analyze grammar]

prasādācchūlinaḥ sadyo jīvitaṃ prāpya dānavaḥ |
utthitaḥ sahasā kruddhaḥ kva viṣṇuriti cābravīt || 86 ||
[Analyze grammar]

gadāmudyamya saṃkruddho yoddhumāgājjanārddanam |
tamudyatagadaṃ dṛṣṭvā nihataṃ jīvitaṃ punaḥ || 87 ||
[Analyze grammar]

durvāsasamathovāca kimidaṃ na mriyeta yat |
mayā'sakṛcchiraśchinnaṃ khaṃḍaśastilaśaḥ kṛtam || 88 ||
[Analyze grammar]

jīvatyayaṃ punaḥ kasmātkāraṇaṃ katha yasva naḥ |
ityuktaściṃtayāmāsa dhyānena ṛṣisattamaḥ || 89 ||
[Analyze grammar]

jñātvā tatkāraṇaṃ sarvamuvāca madhusūdanam |
mahādevena tuṣṭena kuśo'yamamaraḥ kṛtaḥ || 90 ||
[Analyze grammar]

khaṃḍaśaśca kṛtaścāpi na ca prāṇairviyujyate |
tataḥ sa vismayāviṣṭo haṃtavyo'yaṃ mayā katham || 91 ||
[Analyze grammar]

upāyaṃ ca kariṣyāmi yenāyaṃ na bhave diti |
tataḥ sa jīvitaṃ prāpya prasādācchaṃkarasya ca |
carmakhaṅgamathādāya tiṣṭhatiṣṭheti cābravīt || 92 ||
[Analyze grammar]

tamāyāṃtaṃ tato dṛṣṭvā kuśaṃ śivaparigraham |
jaghāna gadayā gurvyā gadāhastaṃ tadā kuśam || 93 ||
[Analyze grammar]

sa bhinnamūrddhā nyapatatkeśavenābhitāḍitaḥ |
bhūmau nipatitaṃ vegātparigṛhya kuśaṃ hariḥ || 94 ||
[Analyze grammar]

garte nikṣipya taddehaṃ pūrayāmāsa vai punaḥ |
liṃgaṃ saṃsthāpayāmāsa tasyopari janārddanaḥ || 95 ||
[Analyze grammar]

sa labdhasaṃjño danujaḥ śivaliṃgamapaśyata |
ātmoparisthitaṃ tacca tadā cintāparo'bhavat || 96 ||
[Analyze grammar]

iti śrīskāndemahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakāmāhātmye cakratīrthe rākṣasakuśaviṣṇuyuddhe kuśarākṣasopari viṣṇunā śivaliṃgasthāpanavarṇanaṃnāma viṃśatitamo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: