Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca ||
śrutvā tamāgataṃ devaṃ brahmāṇaṃ pitaraṃ svakam |
sanakādyā namaskarttuṃ jagmuḥ sarve pitāmaham || 1 ||
[Analyze grammar]

taṃ dṛṣṭvā lokakarttāraṃ daṇḍavatpraṇatāḥ kṣitau |
tato dṛṣṭvā sa tanayānsaṃgṛhya pariṣasvaje || 2 ||
[Analyze grammar]

pṛṣṭaścānāmayaṃ taistu pṛṣṭvā tānsamuvāca ha |
ārādhito yairbhagavāndhanyā yūyaṃ vayaṃ tathā || 3 ||
[Analyze grammar]

saṃsiddhiṃ paramāṃ yātā bhagavaddarśanena hi |
na jñātaṃ putrakāḥ samyagajñānādbālabuddhibhiḥ || 4 ||
[Analyze grammar]

yenārcito mahādevastasya tuṣyati keśavaḥ |
anarcite nīlakaṇṭhe na gṛhṇātyarcanaṃ hariḥ |
tasmātsarvaprayatnena pūjyatāṃ nīlalohitaḥ || 5 ||
[Analyze grammar]

yena saṃpūrṇatāṃ yāti kṛṣṇapūjā kṛtā sadā |
tacchrutvā vacanaṃ tasyā brahmaputrā yayustadā || 6 ||
[Analyze grammar]

devāgārāgrato gatvā yogasiddhā maharṣayaḥ |
liṃgaṃ saṃsthāpayāmāsuḥ śivabhaktipuraskṛtā || 7 ||
[Analyze grammar]

saṃsthāpya śivaliṃgaṃ te snānārthaṃ munisattamāḥ |
kūpaṃ cakrustataḥ sarva ṛṣayaḥ saṃśitavratāḥ || 8 ||
[Analyze grammar]

dṛṣṭvā tamamṛtaprakhyaṃ jalapūrṇaṃ sunirmalam |
saṃhṛṣṭā ṛṣayaḥ sarve sādhusādhviti cābruvan || 9 ||
[Analyze grammar]

sthāpitaṃ śivaliṃgaṃ ca dṛṣṭvā lokapitāmahaḥ |
uvāca vacanaṃ brahmā prītaḥ putrāṃstadā dvijāḥ || 10 ||
[Analyze grammar]

brahmovāca |
bhavadbhiryogasaṃsiddhairyasmātsaṃsthāpitaḥ śivaḥ |
tasmātsiddheśvara iti khyātiṃ loke gamiṣyati || 11 ||
[Analyze grammar]

samīpe śitikaṇṭhasya kūpoyamṛṣibhiḥ kṛtaḥ |
ṛṣitīrthamiti khyātaṃ tasmālloke bhaviṣyati || 12 ||
[Analyze grammar]

vinā śrāddhena viprendrā dānena pitṛtarpaṇāt |
bhaktitaḥ snānamātreṇa pitṛbhiḥ saha mucyate || 13 ||
[Analyze grammar]

asatyavādino ye ca paranindā parāyaṇāḥ |
snānamātreṇa śudhyanti ṛṣitīrthe na saṃśayaḥ || 14 ||
[Analyze grammar]

snānaṃ praśastaṃ viṣuve manvādiṣu tathaiva ca |
tathā kṛtayugādyāyāṃ māghasya dvijasattamāḥ || 15 ||
[Analyze grammar]

śivarātrau vasedyastu liṃge siddheśasaṃjñite |
snātvā ṛṣikṛte tīrthe kiṃ tasyānyena vai dvijāḥ |
gatvā tatra mahābhāgā gṛhītvā phalamuttamam || 16 ||
[Analyze grammar]

arghyaṃ dattvā vidhānena kṛtvā ca karayoḥ kuśān |
gṛhṇaṃtvarghyamimaṃ devā yogasiddhā maharṣayaḥ || 17 ||
[Analyze grammar]

ṛṣitīrthe ca pāpaghne siddheśvarasamanvite |
dattvārghyaṃ mṛdamālabhya snānaṃ kuryātsamāhitaḥ || 18 ||
[Analyze grammar]

tarpayecca pitṝndevānmanuṣyāṃśca yathākramam |
tataḥ śrāddhaṃ prakurvīta pitṝṇāṃ śraddhayā'nvitaḥ || 19 ||
[Analyze grammar]

tathā ca dakṣiṇāṃ dadyādvittaśāṭhyavivarjitaḥ |
viśeṣataḥ pradeyāni phalāni rasavaṃti ca || 20 ||
[Analyze grammar]

dadyācchayāmākanīvārānvidrumaṃ cājināni ca |
saptadhānyāni śālīṃśca saktūṃśca guḍasaṃyutān || 21 ||
[Analyze grammar]

gaṃdhamālyāni tāṃbūlaṃ vastrāṇi ca tathā payaḥ |
evaṃ kṛtvā samagraṃ ca kṛtakṛtyo bhavennaraḥ || 22 ||
[Analyze grammar]

pūjayitvā mahādevaṃ siddheśvaramumāpatim |
saphalaṃ janma martyasya jīvitaṃ ca sujīvitam || 23 ||
[Analyze grammar]

yaḥ snātvā ṛṣitīrthe tu paśyetsiddheśvaraṃ śivam |
pitarastasya tuṣyanti tuṣyanti ca pitāmahāḥ || 24 ||
[Analyze grammar]

aputrā putriṇaḥ syuste putriṇaścāpi pautriṇaḥ |
nirdhanā dhanavaṃtaśca siddheśvararatā narāḥ || 25 ||
[Analyze grammar]

duṣkṛtaṃ yāti vilayaṃ sukṛtaṃ ca vivarddhate |
bhavenmanorathāvāptiḥ praṇate siddhanāyake || 26 ||
[Analyze grammar]

ṛṣitīrthe naraḥ snātvā dṛṣṭvā siddheśvaraṃ haram |
sarvānkāmānavāpnoti nātra kāryā vicāraṇā || 27 ||
[Analyze grammar]

śivarātryāṃ viśeṣeṇa siddheśaḥ saṃprapūjitaḥ |
yaṃyaṃ kāmayate kāmaṃ taṃ dadāti na saṃśayaḥ |
cintāmaṇisamaḥ svāmī hyathavā cākṣayo nidhiḥ || 28 ||
[Analyze grammar]

śrutvādhyāyamimaṃ puṇyaṃ sarvāghaharaṇaṃ param |
prayāti paramaṃ sthānaṃ mānavaḥ śraddhayānvitaḥ || 29 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakā māhātmya ṛṣitīrthasiddheśvaramāhātmyavarṇanaṃnāma pañcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: