Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīprahrāda uvāca |
saṃtyanekāni tīrthāni bahvāścaryakarāṇi ca |
prāpte kaliyuge ghore tāni pupluvirerṇave || 1 ||
[Analyze grammar]

uddeśato mayā viprāḥ kīrtyamānā nibodhata |
saṃkṣepato vipravarā yathā teṣāṃ ca yāḥ kriyāḥ || 2 ||
[Analyze grammar]

saṃhṛtya ca bhuvo bhāraṃ sādhū nsaṃsthāpya satpathe |
dvāravatyāmagātkṛṣṇo vṛṣṇisaṃghaiḥ samāvṛtaḥ || 3 ||
[Analyze grammar]

darśanārthaṃ tadā brahmā daivataiḥ parivāritaḥ |
varuṇo yamavitteśau sūryyācandramasau tathā || 4 ||
[Analyze grammar]

āgatya saha kṛṣṇena kāryaṃ saṃsādhya cātmanaḥ |
vedhāścakre tadā tīrthaṃ svanāmnā kīrtitaṃ bhuvi || 5 ||
[Analyze grammar]

brahmakuṇḍamiti khyātaṃ sarvapāpaharaṃ śubham |
tattīre sthāpayāmāsa sahasrakiraṇaṃ prabhum || 6 ||
[Analyze grammar]

mūlaṃ surāṇāṃ hi kila brahmā lokapitāmahaḥ |
tena saṃsthāpitaṃ yasmānmūla sthānamiti smṛtam || 7 ||
[Analyze grammar]

brahmatīrthaṃ tu taddṛṣṭvā candraścakre tataḥ saraḥ |
taḍāgaṃ candranāmnā vai sarvapāpapraṇāśanam || 8 ||
[Analyze grammar]

taṃ dṛṣṭvā tejasā yuktaṃ saṃhṛṣṭāḥ surasattamāḥ |
ūcuste lokasraṣṭāraṃ śṛṇuṣva vacanaṃ hi naḥ || 9 ||
[Analyze grammar]

yo'tra snānaṃ prakurute pitṝnsaṃtarpayiṣyati |
pūjayiṣyati deveśaṃ mūlasthānaṃ surarṣabha || 10 ||
[Analyze grammar]

sarvapāpavinirmukto dhanadhānyasamanvitaḥ |
saptamyāṃ māghamāsasya śuklapakṣe dvijarṣabhāḥ |
yo'tra snānaṃ prakurute mānavo bhaktisaṃyutaḥ || 11 ||
[Analyze grammar]

mūlasthānaṃ ca deveśa saṃsnāpya pravilepayet |
pūjayiṣyati vastrādyaiḥ svaśaktyā bhūṣaṇaistathā || 12 ||
[Analyze grammar]

puṣpadhūpādibhiścaiva naivedyena ca mānavaḥ |
sarvānkāmānavāpnoti brahmalokaṃ sa gacchati || 13 ||
[Analyze grammar]

sāvitrīṃ ca tato dṛṣṭvā brahmaṇā sthāpitāṃ ca vai |
kṛtvā cāyatanaṃ divyaṃ svāṃ mūrtiṃ sanniveśya ca |
nāma cakre tadā devyāḥ svayaṃ tasyāḥ pitāmahaḥ || 14 ||
[Analyze grammar]

yaḥ paśyati svayaṃ bhaktyā kṛṣṇaṃ dṛṣṭvā jagatpatim |
sāvitrīṃ sa sukhī bhūtvā sarvānkāmānavāpnuyāt || 15 ||
[Analyze grammar]

āyurārogyamaiśvaryyaṃ putrasantānameva ca |
na daurbhāgyaṃ bhavettasya na dāridyaṃ na mūrkhatā |
na ca vyādhibhayaṃ tasya yaḥ paśyati vidhiṃ naraḥ || 16 ||
[Analyze grammar]

gatvā saṃsnāpayeddevīṃ kuṃkumena kusuṃbhakaiḥ |
saṃchādya vastraiḥ saṃpūjya puṣpairnānāvidhai stathā || 17 ||
[Analyze grammar]

naivedyaphalatāṃbūlagrīvāsūtrakadīpakaiḥ |
saṃpūjya parayā bhaktyā yātrāṃ ca saphalā labhet || 18 ||
[Analyze grammar]

na vaidhavyaṃ na daurbhāgyaṃ na vaṃdhyā na mṛtaprajā |
vidhirdṛṣṭo narairyaistu kule teṣāṃ prajāyate || 19 ||
[Analyze grammar]

tasmātsarvaprayatnena vidhiṃ paśyetsubhāvataḥ |
parituṣṭo bhavetkṛṣṇo yātrā ca saphalā bhavet || 20 ||
[Analyze grammar]

prahlāda uvāca |
brahmaṇā sthāpitaṃ dṛṣṭvā saraḥ paramaśobhanam |
indraścakre mahābhāgaḥ saraḥ paramaśobhanam || 21 ||
[Analyze grammar]

sthāpayāmāsa deveśo liṃgamapratimaujasam |
tasminsnātvā ca labhate yasmādindrapadaṃ naraḥ || 22 ||
[Analyze grammar]

tasmādindrapadaṃ nāma suprasiddhaṃ dharātale |
indreṇa sthāpitaṃ liṃgaṃ yasmādbhāvanayā saha |
prasiddhamiṃdranāmnā vā indreśvaramiti smṛtam || 23 ||
[Analyze grammar]

yasya prasiddhiratulā vṛddhiliṃgamiti dvijāḥ |
yasya darśanamātreṇa mucyate sarvapātakaiḥ || 24 ||
[Analyze grammar]

pitṝṇāmakṣayā tṛptirjāyate dvijasattamāḥ |
aṣṭamyāṃ ca caturddaśyāṃ snātvā cendrapade naraḥ || 25 ||
[Analyze grammar]

indreśvaraṃ ca saṃpūjya yāti muktipadaṃ naraḥ |
viśeṣatastu saṃpūjyo makarasthe divākare || 26 ||
[Analyze grammar]

uttarāyaṇasaṃkrāṃtau liṃgapūraṇakena hi |
śivarātrau viśeṣeṇa saṃpūjya umayā saha |
rātrau jāgaraṇaṃ kṛtvā paramaṃ lokamāpnuyāt || 27 ||
[Analyze grammar]

prahlāda uvāca |
brahmatīrthaṃ ca taddṛṣṭvā tathā śakrasarobhavam |
darśayanviṣṇunā sārddhamekarūpatvamāpnuyāt || 28 ||
[Analyze grammar]

saraścakāra deveśo bhagavānpārvatīpatiḥ |
sumṛṣṭanirmalajalaṃ nalinīdalaśobhitam || 29 ||
[Analyze grammar]

utpalaiḥ sarvataśchannaṃ saraḥ sārasaśobhitam |
tadagādhajalaṃ dṛṣṭvā svayameva pinākadhṛk |
sabrahmaviṣṇunā sārddhaṃ snātastatra vṛṣadhvajaḥ || 30 ||
[Analyze grammar]

te devāstatsaro dṛṣṭvā brahmaviṣṇusurā'surāḥ |
ūcuḥ sarve susaṃhṛṣṭā vīkṣaṃtaḥ pārvatīpatim || 31 ||
[Analyze grammar]

yasmātkṛtamidaṃ devā īśvareṇa mahatsaraḥ |
mahādeva saronāma suprasiddhaṃ bhaviṣyati || 32 ||
[Analyze grammar]

yo'tra snānaṃ prakurute pitṝṇāṃ tarpaṇaṃ tathā |
śrāddhaṃ pitṝṇāṃ bhaktyā ca sa gacchetparamāṃ gatim || 33 ||
[Analyze grammar]

suprasannā bhaviṣyanti sarve devā na saṃśayaḥ |
darśanātpāpanirmukto mahādevasarasya ca || 34 ||
[Analyze grammar]

maheśasya ca taddṛṣṭvā saraḥ paramaśobhanam |
cakāra pārvatī tatra saraścāpratimaṃ tathā || 35 ||
[Analyze grammar]

gaurīsara iti khyātaṃ sarvapāpapraṇāśanam |
tatra snātvā naro bhaktyā na durgatimavāpnuyāt || 36 ||
[Analyze grammar]

na daurbhāgyaṃ striyaścaiva na vaidhavyaṃ kadācana |
snātvā gaurītīrthavare sarvānkāmānavāpnuyāt || 37 ||
[Analyze grammar]

varuṇaśca tato dṛṣṭvā puṇyānyāyatanāni ca |
cakāra ca saro divyaṃ viṣṇubhaktisamanvitaḥ || 38 ||
[Analyze grammar]

nāmnā varuṇapadaṃ tacca pāpakṣayakaraṃ bhuvi |
nabhasye paurṇamāsyāṃ ca saṃtarpya pitṛdevatāḥ || 39 ||
[Analyze grammar]

śrāddhaṃ kṛtvā vidhānena pitṝṇāṃ śraddhayānvitaḥ |
uttamaṃ lokamāpnoti yatra gatvā na śocati || 40 ||
[Analyze grammar]

pradadyādudakumbhāṃśca dadhyodanasamanvitān |
gāśca vāsāṃsi ratnāni viṣṇurme prīyatāmiti || 41 ||
[Analyze grammar]

saro dṛṣṭvā jaleśasya saraścakre dhaneśvaraḥ |
yakṣādhipasaronāma suprasiddhaṃ dharātale || 42 ||
[Analyze grammar]

tathā tatra naro bhaktyā saṃpūjya pitṛdevatāḥ |
sarvānkāmānavāpnoti dadyādvastradvijātaye || 43 ||
[Analyze grammar]

prahlāda uvāca |
viṣṇuṃ varapradaṃ śrutvā bhrātṝṇāṃ brahmanaṃdanāḥ |
maṃdākinī vasiṣṭhena samānītā dharātale || 44 ||
[Analyze grammar]

ambarīṣādayaḥ sarva ājagmuḥ kṛṣṇapālitām |
dvāravatyāṃ ca te dṛṣṭvā gomatīṃ sāgaraṃgamām || 45 ||
[Analyze grammar]

tīrthāni devatānāṃ ca puṇyānyāyatanāni ca |
tīrthaṃ paṃcanadaṃ cakruḥ prajānāṃ patayastathā || 46 ||
[Analyze grammar]

paṃca nadyaḥ samāhūtāstatrā'jagmuḥ surānvitāḥ |
marīcaye gomatī ca lakṣmaṇā cātraye tathā || 47 ||
[Analyze grammar]

caṃdrabhāgā cāṃgirase pulahāya kuśāvatī |
pāvanārthaṃ jāṃbavatī jagāma kratave tathā || 48 ||
[Analyze grammar]

tāsu snātvā mahābhāgā brahmaputrā yaśasvinaḥ |
nāma tasya tadā cakruḥ paṃcanadyaśca tāpasāḥ || 49 ||
[Analyze grammar]

tasmātpaṃcanadaṃ tīrthaṃ sarvapāpapraṇāśanam |
snātavyaṃ tatra manujaiḥ svargamokṣārthibhistadā || 50 ||
[Analyze grammar]

tatra gatvā suniyato gṛhītvārghyaṃ phalena hi |
maṃtreṇānena vai viprā dadyādarghyaṃ vidhānataḥ || 51 ||
[Analyze grammar]

brahmaputraiḥ samānītāḥ paṃcaitāḥ saritāṃ varāḥ |
gṛhṇaṃtvarghyamimaṃ devyaḥ sarvapāpapraśāṃtaye || 52 ||
[Analyze grammar]

ityarghyamantraḥ |
snānaṃ kṛtvā vidhānena pitṝnsaṃtarppayennaraḥ |
śrāddhaṃ kuryyādvidhānena śradbhayā parayā yutaḥ || 53 ||
[Analyze grammar]

paṃcaratnaṃ tato deyaṃ saptadhānyaṃ dvijātaye |
dīnāṃdhakṛpaṇānāṃ ca dānaṃ dadyātsvaśaktitaḥ || 54 ||
[Analyze grammar]

sarvānkāmānavāpnoti viṣṇulokaṃ sa gacchati |
putrapautrasamāyuktaḥ paraṃ sukhamavāpnuyāt || 55 ||
[Analyze grammar]

pretayoniṃ gatā ye ca ye ca kīṭatvamāgatāḥ |
sarve te muktimāyāṃti pitarastrikulodbhavāḥ || 56 ||
[Analyze grammar]

śrutvā'dhyāyamimaṃ puṇyaṃ śivaloke ca modate |
sarvapāpa vinirmuktaḥ sa yāti paramaṃ padam || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: