Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

prahlāda uvāca |
tato gaccheddvijaśreṣṭhā gadātīrthamanuttamam |
yatra snātvā naro bhaktyā labhedbhūdānajaṃ phalam || 1 ||
[Analyze grammar]

tarpayetpitṛdevāṃśca ṛṣīṃścaiva yathākramam |
śrāddhaṃ ca kārayettatra pitṝṇāṃ tṛptihetave || 2 ||
[Analyze grammar]

gadātīrthe tu deveśaṃ viṣṇuṃ vārāharūpiṇam |
samabhyarcya naro bhaktyā viṣṇuloke mahīyate || 3 ||
[Analyze grammar]

nāgatīrthaṃ tato gacchetsaraḥ paramaśo bhanam |
yatra snātvā naraḥ samyaṅnāgalokamavāpnuyāt || 4 ||
[Analyze grammar]

bhadratīrthaṃ tato gacchetsarastribhuvanārcitam |
snānamātreṇa labhate tiladhenuphalaṃ naraḥ || 5 ||
[Analyze grammar]

citrātīrthaṃ tato gacchetsaraḥ paramaśobhanam |
snānamātreṇa labhate ghṛtadhenuphalaṃ naraḥ || 6 ||
[Analyze grammar]

yadā dvārāvatī viprā plāvitā sāgareṇa hi |
puṇyāni bahutīrthāni cchannāni jalapāṃsubhiḥ || 7 ||
[Analyze grammar]

dṛśyāni katicitsaṃti hyadṛśyānyaparāṇi ca |
tāni sarvāṇi viprendrāḥ kathayiṣyāmi sarvataḥ || 8 ||
[Analyze grammar]

caṃdrabhāgāṃ tato gacchetsarvapāpapraṇāśinīm |
yatra snātvā naro bhaktyā vājapeyaphalaṃ labhet || 9 ||
[Analyze grammar]

devī caṃdrārcitā yatra yaśodā naṃdanaṃdinī |
kaumārikā śaktihastā khaṅgakheṭakadhāriṇī || 10 ||
[Analyze grammar]

keśyādidaityadalinī svasā vai rāmakṛṣṇayoḥ |
yasyā darśanamātreṇa sarvānkāmānavāpnuyāt || 11 ||
[Analyze grammar]

tato gaccheta viprendrāstīrthaṃ mahiṣasaṃjñakam |
yasya darśanamātreṇa mucyate sarvapātakaiḥ || 12 ||
[Analyze grammar]

muktidvāraṃ tato gacchettīrthaṃ pāpa praṇāśanam || 13 ||
[Analyze grammar]

vasiṣṭhena samānītā muninā yatra gomatī |
snāto bhavati gaṃgāyāṃ yatra snātvā kalau yuge || 14 ||
[Analyze grammar]

gomatī niḥsṛtā yasmā tpraviṣṭā varuṇālayam |
tatra snātvā naro bhaktyā aśvamedhaphalaṃ labhet || 15 ||
[Analyze grammar]

bhṛguṇā hi tapastaptaṃ sthāpitā yatra cāṃbikā |
bhṛgvarcitā tato devī prasiddhā śrūyate kṣitau || 16 ||
[Analyze grammar]

saṃsiddhiṃ paramāṃ yāti yasyāḥ saṃsmaraṇānnaraḥ |
śivaliṃgānyanekāni yatra santi mahītale || 17 ||
[Analyze grammar]

tato gaccheta viprendrāḥ kālindīsara uttamam |
kālindī sūryatanayā saraścakre tvanuttamam || 18 ||
[Analyze grammar]

tatra snātvā naro bhaktyā na durgatimavāpnuyāt |
sāṃbatīrthaṃ tato gacchetsarvapāpapraṇāśanam || 19 ||
[Analyze grammar]

kṛtvā śrāddhaṃ ca vidhivallabhedgodānajaṃ phalam || 20 ||
[Analyze grammar]

gacchecca śāṃkaraṃ tīrthaṃ tatastrailokyapāvanam |
yatra snātvā naro bhaktyā labhedbahusuvarṇakam || 21 ||
[Analyze grammar]

tato nāgasaro gacchettīrthaṃ pāpapraṇāśanam |
pitṝnsantarpya vidhivannāgalokamavāpnuyāt || 22 ||
[Analyze grammar]

lakṣmīṃ nadīṃ tato gacchedgacchantīṃ sāgaraṃ prati |
yasyā darśanamātreṇa mucyate sarvapātakaiḥ || 23 ||
[Analyze grammar]

śrāddhe kṛte tu viprendrāḥ pitaro muktimāpnuyuḥ |
dāne manorathāvāptirjāyate nātra saṃśayaḥ || 24 ||
[Analyze grammar]

kaṃbusarastato gacchettīrthaṃ pāpapraṇāśanam |
tarpaṇe ca kṛte śrāddhe hyagniṣṭomaphalaṃ labhet || 25 ||
[Analyze grammar]

kuśatīrthaṃ tato gacchetsnātvā santarpayetpitṝn |
dānaṃ dattvā yathāśaktyā nirmalaṃ lokamāpnuyāt || 26 ||
[Analyze grammar]

dyumnatīrthaṃ ca tatraiva sarvapāpapraṇāśanam |
kṛtvā śrāddhaṃ ca tatraiva vājimedhaphalaṃ labhet || 27 ||
[Analyze grammar]

kuśatīrthaṃ tato gacchetpitṝṇāṃ tṛptirakṣayā |
yatra śrāddhāttarpaṇācca jāyate nātra saṃśayaḥ || 28 ||
[Analyze grammar]

jālatīrthaṃ tato gacchetsarvapāpaharaṃ śubham |
durvāsasā yatra śaptāḥ kopādyadukumārakāḥ || 29 ||
[Analyze grammar]

devo jāleśvarastatra saṃ babhūva umāpatiḥ |
jāleśvaraṃ naro dṛṣṭvā sadyaḥ pāpātpramucyate || 30 ||
[Analyze grammar]

saṃpūjya devaṃ bhaktyā ca śivalokamavāpnuyāt || 31 ||
[Analyze grammar]

cakrasvāmisutīrthaṃ ca tato gaccheddhi mānavaḥ |
kṛtvā snānaṃ pitṝṃstarpya viṣṇulokamavāpnuyāt || 32 ||
[Analyze grammar]

jaratkārukṛtaṃ tīrthaṃ sarvapāpapraṇāśanam |
snātvā tatra dvijaśreṣṭhā na durgatimavāpnuyāt || 33 ||
[Analyze grammar]

tato gaccheddvijaśreṣṭhāstīrthaṃ khañjanakābhidham |
āsītkhañjanako nāma daityaścātibalānvitaḥ || 34 ||
[Analyze grammar]

tataḥ khañjanakaṃ tīrthaṃ tasya nāmneti viśrutam |
tatra snātvā naro yāti somalokaṃ na saṃśayaḥ || 35 ||
[Analyze grammar]

santi tīrthānyanekāni suguptāni dvijottamāḥ |
tāni gacchettu viprendrāḥ sarvapāpāpanuttaye || 36 ||
[Analyze grammar]

tato gaccheddvijaśreṣṭhāstīrthamānakadundubheḥ |
śūratīrthaṃ paramakaṃ gadatīrthamataḥ param || 37 ||
[Analyze grammar]

gāvalgaṇasya tīrthaṃ ca akrūrasya mahātmanaḥ |
baladevasya tīrthaṃ tu ugrasenasya cāparam || 38 ||
[Analyze grammar]

arjunasya ca tīrthaṃ tu subhadrātīrthameva ca |
devakītīrthamādyaṃ tu rohiṇītīrthameva ca || 39 ||
[Analyze grammar]

uddhavasya ca tīrthaṃ tu sāraṃgākhyaṃ tathaiva ca |
satyabhāmākṛtaṃ tīrthaṃ bhadrātīrthamataḥ param || 40 ||
[Analyze grammar]

jāmadagnyasya tīrthaṃ tu rāmasya ca mahātmanaḥ |
bhāsatīrthaṃ ca tatraiva śukatīrthamataḥ param || 41 ||
[Analyze grammar]

kardamasya ca tīrthaṃ tu kapilasya mahātmanaḥ |
somatīrthaṃ ca tatraiva rohiṇītīrthameva ca || 42 ||
[Analyze grammar]

etānyanyāni saṃkṣepānmayā vaḥ kathitāni ca |
sarvapāpaharāṇīha mokṣadāni na saṃśayaḥ || 43 ||
[Analyze grammar]

pracchannāni dvijavarāstīrthāni kalisaṃkrame |
plāvitāni samudreṇa pāṃsunā'pyudakena ca || 44 ||
[Analyze grammar]

etanmayā vaḥ kathitaṃ saṃkṣepāttīrthavistaram |
ātmaprajñānumānena kimanyacchrotumicchatha || 45 ||
[Analyze grammar]

śṛṇuyātparayā bhaktyā tīrthayātrāmimāṃ dvijāḥ |
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe caturthe dvārakā māhātmye tīrthavṛndamāhātmyavarṇanaṃnāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: