Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
mahāvināyakaṃ gacchettataḥ pārthivasattama |
yasmindṛṣṭe nṛṇāṃ sadyo nirvighnatvaṃ prajāyate || 1 ||
[Analyze grammar]

yayātiruvāca |
kathaṃ mahattvamagamatpūrvaṃ tatra vināyakaḥ |
kasminkāle dvijaśreṣṭha sarvaṃ vistarato vada || 2 ||
[Analyze grammar]

pulastya uvāca |
purodvarttanajaṃ lepaṃ gṛhītvā nṛpa pārvatī |
vinodārthaṃ cakārātha bālakaṃ sukumārakam || 3 ||
[Analyze grammar]

lepābhāvācchirohīnaṃ śeṣāṃgāvayavaṃ nṛpa |
yathoktaṃ nirmayitvā taṃ skandaṃ vākyamathābravīt || 4 ||
[Analyze grammar]

lepamānaya bhadraṃ te śiro'rthaṃ skanda satvaram |
yenāyaṃ putrako me syādbhrātā te paradurjayaḥ || 5 ||
[Analyze grammar]

tato gaurīsamādeśāllepālabdhau nṛpottama |
mattaṃ gajavaraṃ dṛṣṭvā śirastasya samānayat || 6 ||
[Analyze grammar]

tasminniyojayāmāsa gātre lepasamudbhave |
mahaddhīdaṃ śiro bhāvi putra kasmāttvayā'hṛtam || 7 ||
[Analyze grammar]

bruvaṃtyāścāpi pārvatyā mā meti ca muhurmuhuḥ |
nyaste śirasi tadgātre daivayogānnarādhipa || 8 ||
[Analyze grammar]

viśeṣānnāyakatvaṃ ca gātrebhyaḥ samajāyata |
bālakapratimaṃ kāntaṃ sarvalakṣaṇalakṣitam || 9 ||
[Analyze grammar]

trigaṃbhīraṃ caturhastaṃ saptaraktaṃ mahīpate |
ṣaḍunnataṃ pañcadīrghaṃ paścasūkṣmaṃ susundaram || 10 ||
[Analyze grammar]

trivistīrṇaṃ mahārāja dṛṣṭvā gaurī suvismitā |
sajīvaṃ kārayāmāsa svaśaktyā śaktirūpiṇī || 11 ||
[Analyze grammar]

sa sajīvaḥ kṛto devyā samuttasthau ca tatkṣaṇāt |
ādeśaṃ yācayāmāsa vinayānatakandharaḥ || 12 ||
[Analyze grammar]

taṃ dṛṣṭvā cādbhutākāraṃ proktvā putraṃ muhurmuhuḥ |
śaṃbhoḥ sakāśamanayatprahṛṣṭenāntarātmanā || 13 ||
[Analyze grammar]

tato'bravītsutaṃ deva mamaiva gātralepajam |
dehi deva varānitthaṃ mahattvaṃ yena gacchati || 14 ||
[Analyze grammar]

śrībhagavānuvāca |
śarīrasthaṃ śiro mukhyaṃ yasmātparvatanandini |
mahattvidaṃ śiraḥ proktaṃ tvayā skandena yojitam || 15 ||
[Analyze grammar]

viśeṣānnāyakatvaṃ ca gātre cāsya yataḥ sthitam |
mahāvināyako hyeṣa tasmānnāmnā bhaviṣyati || 16 ||
[Analyze grammar]

gaṇānāṃ caiva sarveṣāmādhipatyaṃ nagātmaje |
asya dattaṃ mayā yasmādbhaviṣyati gaṇādhipaḥ || 17 ||
[Analyze grammar]

sarvakāryeṣu ye martyāḥ pūrvamenaṃ gaṇādhipam |
smariṣyaṃti na vai teṣāṃ kāryahānirbhaviṣyati || 18 ||
[Analyze grammar]

tato'sya pradadau skandaḥ prakrīḍārthaṃ kuṭhārakam |
tadeva cāyudhaṃ tasya supriyaṃ hi sadā'bhavat || 19 ||
[Analyze grammar]

tato gaurī dadau bhojyapātraṃ modakapūritam |
putrasnehātsa tatprāpya lāsyamevaṃ tadā'karot || 20 ||
[Analyze grammar]

tasya bhakṣyasya gandhena niṣkrānto mūṣako bilāt |
bhakṣaṇāccāmaro jātastasya vāhyo vyajāyata || 21 ||
[Analyze grammar]

pulastya uvāca |
mahāvināyako hyevaṃ tatra jāto mahī pate |
tasmindṛṣṭe ca yatpuṇyaṃ tattvamekamanāḥ śṛṇu || 22 ||
[Analyze grammar]

bālye vayasi yatpāpaṃ vārddhake yauvane'pi yat |
karoti mānavo rājaṃstasmātpāpātpramucyate || 23 ||
[Analyze grammar]

māghamāse site pakṣe caturthyāṃ samupoṣitaḥ |
yastaṃ paśyati vāggmī sa sarvajñaśca prajāyate |
tasyāgre sumahatkuṇḍaṃ svacchodakapūritam || 24 ||
[Analyze grammar]

tatra snātvā naro bhaktyā yaḥ paśyati vināyakam |
tasyānvaye'pi sarvajñā jāyante mānavā nṛpa || 25 ||
[Analyze grammar]

gaṇānāṃ tveti maṃtreṇa kṛtvā vai triḥ pradakṣiṇam |
yastaṃ paśyati rājendra duritaṃ na sa paśyati || 26 ||
[Analyze grammar]

tasmātsarvaprayatnena taṃ prapaśyedvināyakam |
ya icchetsakalānkāmāniha loke paratra ca || 27 ||
[Analyze grammar]

gṛhastho'pi ca yo bhaktyā smaretkārya upasthite |
avighnaṃ tasya tatsarvaṃ saṃsiddhimupagacchati || 28 ||
[Analyze grammar]

prātarutthāya yo martyaḥ smareddevaṃ vināyakam |
tasya taddinajātāni siddhiṃ kṛtyāni yāṃti hi || 29 ||
[Analyze grammar]

vivāhe kalahe yuddhe prasthāne kṛṣikarmaṇi |
praveśe ca smaredyastu bhaktipūrvaṃ vināyakam |
tasya tadvāṃchitaṃ sarvaṃ prasādāttasya siddhyati || 30 ||
[Analyze grammar]

mahāvināyakīṃ śāṃtiṃ yaḥ karoti samāhitaḥ |
na taṃ pretā grahā rogāḥ pīḍayaṃti vināyakāḥ || 31 ||
[Analyze grammar]

yayātiruvāca |
mahāvaināyikīṃ śāṃtiṃ vada me munisattama |
ke maṃtrāḥ kiṃ vidhānaṃ ca paraṃ kautūhalaṃ hi me || 32 ||
[Analyze grammar]

pulastya uvāca |
śuklapakṣe śubhe vāre nakṣatre doṣavarjite |
śreṣṭhacaṃdrabale śāṃtiṃ gaṇeśasya samācaret || 33 ||
[Analyze grammar]

pūrvottare same deśe kṛtvā vediṃ ca maṃḍapam |
madhye cāṣṭadalaṃ padmaṃ gṛhyasūtraṃ prayojayet || 34 ||
[Analyze grammar]

indrādilokapālāṃśca dikṣu sarvāsu bhūpate |
gaṇeśapūrvikāścāpi mātaraśca viśeṣataḥ || 35 ||
[Analyze grammar]

gaṃdhapuṣpopahāraiśca yathoktairbalivistaraiḥ |
śvetavastrayugacchannaṃ kalaśaṃ jalapūritam || 36 ||
[Analyze grammar]

tasyaiva pūrvadigbhāge sahiraṇyaṃ phalānvitam || 37 ||
[Analyze grammar]

gaṇānāṃ tveti maṃtreṇa sahasraṃ cāṣṭasaṃyutam |
japettatra tathā cārūnpaṃcāṃgānnṛpasattama || 35 ||
[Analyze grammar]

vināyakaṃ samuddiśya puraḥ kuṇḍe karātmake |
caturasre yoniyute mekhalābhirvibhūṣite || 39 ||
[Analyze grammar]

madhudūrvākṣataihomairgrahahomādanaṃtaram |
gaṇānāṃ tveti maṃtreṇa daśasāhasrikastathā || 40 ||
[Analyze grammar]

kāryo vai pārthivaśreṣṭha kāryaścodaṅmukhairdvijaiḥ |
caturbhiścaturai rājanpītavastrānulepanaiḥ || 41 ||
[Analyze grammar]

pītāṃbaradharaiścaiva dhṛtahemāṃgulīyakaiḥ |
tato homāvasāne tu yajamānaṃ nṛpottama || 42 ||
[Analyze grammar]

mṛgacarmoparisthaṃ ca maṃtrairebhirvidhānataḥ |
snāpayetprāṅmukhaṃ śāṃtaṃ śuklavastrāvaguṃṭhitam || 43 ||
[Analyze grammar]

imaṃ me gaṃge yamune paṃcanadyaḥ supuṣkare |
śrīsūktasahitaṃ viṣṇoḥ pāvamānaṃ vṛṣākapim || 44 ||
[Analyze grammar]

samyaguccārya vighnānāṃ tato nāśaṃ prapadyate |
grahāḥ saumyatvamāyāṃti bhūtā naśyaṃti tatkṣaṇāt || 45 ||
[Analyze grammar]

ādhayo vyādhayo raudrā duṣṭarogā jvarādayaḥ |
praṇaśyaṃti drutaṃ sarve tathotpātāḥ sudāruṇāḥ || 46 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi |
vināyakasya māhātmyaṃ mahattvaṃ śāṃtikaṃ tathā || 47 ||
[Analyze grammar]

yaśca kīrttayate samyakcaturthyāṃ susamāhitaḥ |
śṛṇoti vā nṛpaśreṣṭha tasyā'vighnaṃ sadā bhavet || 48 ||
[Analyze grammar]

yaṃyaṃ kāmamabhidhyāyanyajeccedaṃ samāhitaḥ |
tattadāpnoti nūnaṃ ca gaṇanāthaprasādataḥ || 49 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe vināyakamāhātmyavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: