Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
raktānubandhaṃ vai gacchettīrthaṃ trailokyaviśrutam |
yatra snāto naraḥ samyaṅmucyate brahmahatyayā || 1 ||
[Analyze grammar]

purā'sītpārthivonāma iṃdraseno mahīpatiḥ |
tasyā'sītsupriyā bhāryā sunandānāma bhāminī |
pativratā patiprāṇā sadā patyuḥ priye sthitā || 2 ||
[Analyze grammar]

kasyacittvatha kālasya sa rājā saparigrahaḥ |
paradeśaṃ gato haṃtuṃ śatrusaṃghaṃ durāsadam || 3 ||
[Analyze grammar]

taṃ nihatya dhanaṃ bhūri gṛhītvā prasthito gṛham |
tato'gre preṣayāmāsa sa dūtaṃ kṛtrimaṃ nṛpa || 4 ||
[Analyze grammar]

sunandāṃ brūhi gatvā tvamindraseno hato raṇe |
tadākārastato lakṣyaḥ pātivratye mamājñayā || 5 ||
[Analyze grammar]

yadi sā niścayaṃ gacchenmaraṇaṃ prati bhāminī |
tadā rakṣyā prayatnena vācyaṃ hāsyaṃ mamodbhavam || 6 ||
[Analyze grammar]

evamukto gato dūtastatkṣaṇānnṛpasattama |
tasyai nivedadāmāsa yaduktaṃ tena bhūbhujā || 7 ||
[Analyze grammar]

atha tasya vacaḥ śrutvā sunaṃdā cāruhāsinī |
gataprāṇā nṛpaśreṣṭha patiprāṇā mahāsatī || 8 ||
[Analyze grammar]

yasminkāle mṛtā sā tu sunandā śīlamaṃḍanā |
tasminkāle nṛpaḥ so'pi tatpāpena samāśritaḥ || 9 ||
[Analyze grammar]

athāpaśyaddvitīyāṃ sa cchāyāṃ gātrasya copari |
tathā gurutaraṃ kāyaṃ sālasyaṃ samapadyata || 10 ||
[Analyze grammar]

tejohīnaṃ sudurgaṃdhi vivarṇaṃ nṛpasattama |
atha prāpto gṛhaṃ rājā śrutvā bhāryāsamudbhavam || 11 ||
[Analyze grammar]

vināśaṃ duḥkhaśokārtaḥ karuṇaṃ paryadevayat |
sa jñātvā pāpamātmānaṃ strīhatyāsuvidūṣitam || 12 ||
[Analyze grammar]

brāhmaṇānāṃ samādeśāttathā yātrāparo'bhavat |
kṛtvaurddhvadaihikaṃ tasyā laghumātra parigrahaḥ |
vārāṇasyāṃ gataḥ pūrvaṃ tatra dānaṃ dadau bahu || 13 ||
[Analyze grammar]

kapālamocane tīrthe sarvapāpapraṇāśane |
trinetro yatra nirmuktaḥ purā vai brahmahatyayā || 14 ||
[Analyze grammar]

tasya cchāyā dvitīyā sā na naṣṭā tatra bhūpate |
tataḥ kanakhalaṃ prāptaḥ supuṇyaṃ śuddhidaṃ nṛṇām || 15 ||
[Analyze grammar]

tathaiva puṣkarāraṇyaṃ tasmādamarakaṇṭakam |
kurukṣetraṃ tato rājanprāpto'sau nṛpasattamaḥ || 16 ||
[Analyze grammar]

prabhāsaṃ somatīrthaṃ ca tatastu kṛmijāṃgale |
ekahaṃsaṃ tato rājanpuṇyapāriplavaṃ tataḥ || 17 ||
[Analyze grammar]

rudrakoṭiṃ virūpākṣaṃ tataḥ paṃcanadaṃ nṛpa |
evamādīni tīrthāni puṇyānyāyatanāni ca |
paribhramanmahīpāla pariśrāṃto narādhipaḥ || 18 ||
[Analyze grammar]

tato varṣasahasrāṃte saṃprāpto'rbudaparvate |
tatrāpaśyannarapatistīrthānyāyatanāni ca || 19 ||
[Analyze grammar]

tapasvisaṃghānvividhānbrāhmaṇānvedapāragān |
dadau dānāni bahuśo brāhmaṇebhyo yadṛcchayā || 20 ||
[Analyze grammar]

prāpto raktānubaṃdhaṃ ca tīrthaṃ tatraiva parvate |
tatra snāto viniṣkrāṃto yāvatpaśyati bhūmipaḥ || 21 ||
[Analyze grammar]

tāvanna dṛśyate cchāyā dvitīyā strīvadhodbhavā |
laghutvaṃ sarvagātrāṇi saṃprāptāni mahīpate || 22 ||
[Analyze grammar]

vigandhatā praṇaṣṭā ca tejovṛddhiḥ parābhavat |
tato hṛṣṭamanā bhūtvā dattvā dānāni bhūriśaḥ |
stūyamānaścaturdikṣu baṃdibhiḥ prasthito gṛham || 23 ||
[Analyze grammar]

tato raktānubaṃdhasya somātikramaṇaṃ nṛpa |
yāvatkaroti rājendra tāvadasya punastathā || 24 ||
[Analyze grammar]

sā cchāyā dṛśyate dehe dvitīyā nṛpasattama |
sa eva gandho gātreṣu tejohāniśca sā nṛpa || 25 ||
[Analyze grammar]

tato duḥkhābhisaṃtapto gatastatraiva tatkṣaṇāt |
raktabaṃdhamanuprāpto vipāpmā so'bhavatpunaḥ || 26 ||
[Analyze grammar]

sa jñātvā tīrthamāhātmyaṃ paraṃ pārthivasattamaḥ |
tatra dārūṇi cāhṛtya citāṃ kṛtvā tato nṛpa |
dānaṃ dattvā dvijāgrebhyaḥ praviṣṭo havyavāhanam || 27 ||
[Analyze grammar]

tato vimānamāruhya parityajya kalevaram |
divyamālyāṃbaradharaḥ śivalokamupāgamat || 28 ||
[Analyze grammar]

śivalokamanuprāpte tasminpārthivasattame |
devarṣayastadā vākyamidamāhuḥ suvismayāt || 29 ||
[Analyze grammar]

tīrthebhyastu paraṃ tīrthamidaṃ vai pāvanaṃ param |
indraseno hyataḥ pāpāttīrthasaṃgādvyamucyata || 30 ||
[Analyze grammar]

tataḥ prabhṛti tattīrthaṃ khyātaṃ ca dharaṇītale |
raktānāṃ prāṇināṃ yasmādanubandhaṃ karoti yat || 31 ||
[Analyze grammar]

raktānubandhamityeva tasmāttatkīrttyate kṣitau |
tatra santarpya vai devānyaḥ śrāddhaṃ kurute nṛpa || 32 ||
[Analyze grammar]

tatra saṃkramaṇe bhānoryaḥ snānaṃ kurute naraḥ |
śraddhayā parayā yukto mucyate brahmahatyayā || 33 ||
[Analyze grammar]

pitṛkṣetre gayāyāṃ ca śrāddhaṃ yaḥ kurute naraḥ |
gayāśrāddhasamaṃ prāhuḥ phalaṃ tasya maharṣayaḥ || 34 ||
[Analyze grammar]

candrasūryoparāge vā godānaṃ nṛpasattama |
yaḥ karoti narastatra sa kulānsapta tārayet || 35 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṃḍe raktānubandhamāhātmyavarṇanaṃnāmaikatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 31

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: