Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tataḥ pārtheśvaraṃ gacchedevaṃ pātakanāśanam |
yaṃ dṛṣṭvā mānavaḥ samyaṅmucyate sarvapātakaiḥ || 1 ||
[Analyze grammar]

pārthānāmnyabhavatsādhvī devalasya priyā satī |
tayā pūrvaṃ tapastaptaṃ tatra sthāne mahīpate || 2 ||
[Analyze grammar]

sā pūrvamabhavadvaṃdhyā ṛṣipatnī yaśasvinī |
vairāgyaṃ paramaṃ gatvā tataścaivārbudaṃ gatā || 3 ||
[Analyze grammar]

vāyubhakṣā nirāhārā samacittā'sane sthitā |
tato varṣasahasrāṃte bhaktyā tasyā mahīpate || 4 ||
[Analyze grammar]

udbhidya dharaṇīpṛṣṭhaṃ sahasā liṃgamutthitam |
etasminneva kāle tu vāguvācāśarīriṇī || 5 ||
[Analyze grammar]

pūjayaitanmahābhāge śivaliṃgaṃ supāvanam |
tvadbhaktyā dharaṇīpṛṣṭhānniḥsṛtaṃ kāmadaṃ mahat || 6 ||
[Analyze grammar]

yo yaṃ kāmamabhidhyāyanpūjayiṣyati mānavaḥ |
anyopi tadabhipretaṃ prāpsyate nātra saṃśayaḥ || 7 ||
[Analyze grammar]

pārtheśvarākhyametaddhi loke khyātiṃ gamiṣyati |
evamuktvā tato vāṇī virarāma mahīpate || 8 ||
[Analyze grammar]

tataḥ sā vismayāviṣṭā pūjayāmāsa tattadā |
tataḥ putraśataṃ prāptaṃ divyaṃ vaṃśadharaṃ tathā || 9 ||
[Analyze grammar]

tataḥ prabhṛti talliṃgaṃ vikhyātaṃ dharaṇītale |
tatrāsti nirmalaṃ toyaṃ girigahvaraniḥsṛtam || 10 ||
[Analyze grammar]

tatra snātvā naraḥ samyagyastaṃ paśyati bhāvataḥ |
na sa paśyati saṃsāre duḥkhaṃ saṃtānasaṃbhavam || 11 ||
[Analyze grammar]

śuklapakṣe caturddaśyāṃ jāgaraṃ tasya cāgrataḥ |
yaḥ karoti nirāhāraḥ sa putraṃ labhate dhuvam || 12 ||
[Analyze grammar]

piṃḍanirvāpaṇaṃ tatra yaḥ karoti samāhitaḥ |
tasya putratvamāyāti pitarastatprasādataḥ || 13 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṃḍe pārtheśvaramāhātmyavarṇanaṃnāma trayastriṃśo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: