Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha śuklatīrthamanuttamam |
yatkhyātimagamatpūrvaṃ sakāśāddāśavargataḥ || 1 ||
[Analyze grammar]

purā'sīdrajako nāmnā śamilākṣo mahīpate |
nīlīmadhye tu vastrāṇi prakṣiptāni mahīpate || 2 ||
[Analyze grammar]

athāsau bhayamāpanno jñātvā vastraviḍaṃbanam |
deśāṃtaraṃ prasthito'sau svakuṭumbasamāvṛtaḥ || 3 ||
[Analyze grammar]

atha tasya sutā rājandāśakanyāsakhī śubhā |
duḥkhena mahatāviṣṭā dāśyaṃtikamupādravat || 4 ||
[Analyze grammar]

tasyai nivedayāmāsa bhayaṃ vastrasamudbhavam |
videśacalanaṃ caiva bāṣpagadgadayā girā || 5 ||
[Analyze grammar]

dāśakanyāpi duḥkhena tasyā duḥkhasamanvitā |
abravīdvāṣsaṃklinnāṃ niśvasaṃtī muhurmuhuḥ || 6 ||
[Analyze grammar]

dāśakanyovāca |
astyupāyo mahānatra vidito mama śobhane |
dhruvaṃ tena kṛtenaiva nirbhayaṃ te ca te pituḥ || 7 ||
[Analyze grammar]

atrāsti nirjharaṃ subhrūrarbude varavarṇini |
tatra me bhrātaraścaiva tathānye matsyajīvinaḥ || 8 ||
[Analyze grammar]

yaccānyadapi tatraiva kṣipyate salile śubhe |
tatsarvaṃ śuklatāmeti paśya me vapurīdṛśam || 9 ||
[Analyze grammar]

sarveṣāmeva dāśānāṃ tasya toyasya majjanāt |
tāni vastrāṇi tatraiva tātastava sumadhyame |
jale prakṣālayetkṣipraṃ prayāsyaṃti suśuklatām || 10 ||
[Analyze grammar]

tvayā'tra na bhayaṃ kāryaṃ gatvā tātaṃ nivāraya |
prasthitaṃ paradeśāya nātra kāryā vicāraṇā || 11 ||
[Analyze grammar]

pulastya uvāca |
sā tasyā vacanaṃ śrutvā gatvā sarvaṃ nyavedayat |
janakāya sutā tūrṇaṃ tato'sau tuṣṭimāptavān || 12 ||
[Analyze grammar]

prātarutthāya tūrṇaṃ sa nirjharaṃ tamupādravat |
kṣiptamātrāṇi rājendra tāni vastrāṇi tena vai || 13 ||
[Analyze grammar]

tasmiṃstoyetiśuklatvaṃ gatāni bahulāṃ tataḥ |
kāṃtimāpuśca paramāṃ tathā dṛṣṭvāṃbarāṇi ca || 14 ||
[Analyze grammar]

athāsau vismayāviṣṭastāni cādāya satvaraḥ |
rājñe nivedayāmāsa vṛttāṃtaṃ ca tadudbhavam || 15 ||
[Analyze grammar]

tato vismayamāpannaḥ sa rājā tatra nirjhare |
anyāni nīlīraktāni vastrāṇi cākṣipajjale || 16 ||
[Analyze grammar]

sarvāṇi śuklatāṃ yāṃti viśiṣṭāni bhavaṃti ca |
jñātvā tataḥ paraṃ tīrthaṃ snānaṃ cakre yathāvidhi || 17 ||
[Analyze grammar]

tyaktvā rājyaṃ sa tatraiva tapastepe mahīpatiḥ |
tataḥ siddhiṃ parāṃ prāptastīrthasyāsya prabhāvataḥ || 18 ||
[Analyze grammar]

ekādaśyāṃ narastatra yaḥ śrāddhaṃ kurute nṛpa |
sa kulāni samuddhṛtya daśa yāti divaṃ tataḥ |
snānenava vipāpatvaṃ tatkṣaṇādeva jāyate || 19 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe tṛtīye'rbudakhaṃḍe śuklatīrthamāhātmyavarṇanaṃnāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: