Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha guhāmadhyanivāsinī |
devī kātyāyanī yatra śuṃbhadānavanāśinī || 1 ||
[Analyze grammar]

śuṃbhonāma mahādaityaḥ purā'sītpṛthivītale |
tena sarvaṃ jagadvyāptaṃ jitvā devānraṇājire || 2 ||
[Analyze grammar]

sa śaṃkaravarāddaityo devadānavarakṣasām |
avadhyo yoṣitaṃ muktvā sarveṣāṃ prāṇināṃ bhuvi || 3 ||
[Analyze grammar]

tato devagaṇāḥ sarve gatvā'rbudamathācalam |
tapastepurvadhārthāya śuṃbhasya jagatīpate |
devīmārādhayāmāsurvyaktarūpāṃ sureśvarīm || 4 ||
[Analyze grammar]

atha teṣāṃ prasannā sā dṛṣṭigocaramāgatā |
abravīdvaradāsmīti brūta kiṃ karavāṇi ca || 5 ||
[Analyze grammar]

devā ūcuḥ |
sarvaṃ no'pahṛtaṃ devi śuṃbhena sudurātmanā |
taṃ niṣūdaya kalyāṇi sovadhyonyaiḥ sadā raṇe || 6 ||
[Analyze grammar]

tvayā saṃrakṣitā devi purā bāṣkalito vayam || 7 ||
[Analyze grammar]

nānyā'smākaṃ gatirmātastvāṃ muktvā cāruhāsinīm |
pulastya uvāca |
evamuktā surairdevī gatvā śuṃbhaniketanam |
ājuhāva raṇe kruddhā bhartsayitvā muhurmuhuḥ || 7 ||
[Analyze grammar]

sa tayā yācite yuddhe jñātvā tāṃ yoṣitaṃ nṛpa |
avajñāya tato daityaḥ preṣayāmāsa dānavān || 9 ||
[Analyze grammar]

jīvagrāheṇa duṣṭeyaṃ gṛhyatāṃ paruṣasvanā |
kriyatāṃ dāruṇo daṃḍo mama vākyānna saṃśayaḥ || 10 ||
[Analyze grammar]

atha tasya samādeśāddānavāstāṃ tato drutam |
gatvā nirbhartsayāmāsurveṣṭayitvā diśo daśa || 11 ||
[Analyze grammar]

tato'valokanāddaityāstayā te bhasmasātkṛtāḥ |
tataḥ śuṃbhaḥ prakupitaḥ svayameva samāyayau || 12 ||
[Analyze grammar]

abravīttiṣṭhatiṣṭheti khaṅgamudyamya bhīṣaṇaḥ |
so'pidevyā mahārāja tathā caivāvalokitaḥ || 13 ||
[Analyze grammar]

abhavadbhasmasātsadyaḥ pataṃga iva pāvakam |
hate tasmiṃstato daityāḥ śeṣāḥ pārthivasattama |
bhittvā rasātalaṃ jagmuḥ pātālaṃ bhayasaṃyutāḥ || 14 ||
[Analyze grammar]

tato devagaṇāḥ sarve tuṣṭuvustāṃ sureśvarīm |
abruvaṃśca varaṃ brūhi yatte manasi varttate || 15 ||
[Analyze grammar]

devyuvāca |
tatraiva parvate sthāsye hyarbude'haṃ surottamāḥ |
abhīṣṭaḥ parvato'smākaṃ saṃ sadā'rbudasaṃjñitaḥ || 16 ||
[Analyze grammar]

devā ūcuḥ |
tatrasthāṃ tvāṃ samālokya marttyā yāṃti triviṣṭapam |
vinā yajñaistathā dānaiḥ svargaḥ saṃkīrṇatāṃ gataḥ |
nānyatkāraṇamastīha niṣedhasya sureśvari || 17 ||
[Analyze grammar]

devyuvāca |
tatrāhaṃ vijane ramye guhāmadhye sureśvarāḥ |
sthāsyāmi viralāḥ kecidyāsyaṃti prāṇino mama |
dṛṣṭigocaramārge hi gatvā taṃ parvataṃ prati || 17 ||
[Analyze grammar]

devā ūcuḥ |
yadyevaṃ devi te'bhīṣṭamevaṃ kuru śucismite |
vayaṃ tvāṃ tatra drakṣyāmaḥ śuklāṣṭamyāṃ sadā śuceḥ || 19 ||
[Analyze grammar]

pulastya uvāca |
evamuktāḥ surā devyā prahṛṣṭāstridivaṃ yayuḥ |
sāpi devī girau tatra gatvā caivārbude nṛpa || 20 ||
[Analyze grammar]

guhāmadhyaṃ samāsādya nityaṃ jagaddhitāya vai |
vivikte nyavasatprītā durllabhā suramānavaiḥ || 21 ||
[Analyze grammar]

yastāṃ paśyati rājendra śuklāṣṭamyāṃ samāhitaḥ |
abhīṣṭaṃ sa sadāpnoti yadyapi syātsudurllabham || 22 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṇḍe kātyāyanīmāhātmyavarṇanaṃnāma caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: