Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha śrīmātāṃ devavaṃditām |
sarvakāmapradāṃ nṛṇāmihaloke paratra ca || 1 ||
[Analyze grammar]

yā ca sarvamayī śaktiryayā vyāptamidaṃ jagat |
sā tasminparvate sākṣātsvayaṃ vāsamarocayat || 2 ||
[Analyze grammar]

purā devayuge rājā kaliṃgonāma dānavaḥ |
jarāmaraṇahīnosau devānāṃ ca bhayaṃkaraḥ || 3 ||
[Analyze grammar]

tena sarvamidaṃ vyāptaṃ trailokyaṃ sacarācaram |
balaprabhāvataḥ svargo jitastena surādhipaḥ |
brahmalokamanuprāpto devaiḥ sarvaiḥ samanvitaḥ || 4 ||
[Analyze grammar]

tena daityena sarve'pi trāsitāḥ suramānavāḥ |
kaliṃgonāma daityaḥ sa svayamindro babhūva ha || 5 ||
[Analyze grammar]

vasavo marutaḥ sādhyā viśvedevāḥ surarṣayaḥ |
tena sarve kṛtā daityā yathāyogyaṃ narādhipa || 6 ||
[Analyze grammar]

yajñabhāgānsvayaṃ sarve bubhujuste ca dānavāḥ |
tapo'rthe ca tato devā gatāḥ sarve'rbudācalam || 7 ||
[Analyze grammar]

adyāpi devatākhātaṃ trailokye khyātimāgatam |
tatra vrataparāḥ sarve patramūlaphalāśinaḥ || 8 ||
[Analyze grammar]

avyaktāḥ paramatrāsāddhyāyaṃtaste ca saṃsthitāḥ |
paṃcāgnisādhakāḥ kecittatra vrataparāyaṇāḥ || 9 ||
[Analyze grammar]

ekāhārā nirāhārā vāyubhakṣāstathā pare |
anye māsopavāsāśca cāndrāyaṇaparāyaṇāḥ || 10 ||
[Analyze grammar]

kṛcchrasāṃtapane niṣṭhā mahāpārākiṇaḥ pare |
aṃbubhakṣā vāyubhakṣāḥ phenapāścoṣmapāḥ pare || 11 ||
[Analyze grammar]

japahomaparāścānye dhyānāsaktāstathā pare |
balinaivadyadānaiśca gaṃdhadhūpairnarādhipa || 12 ||
[Analyze grammar]

pūjayaṃtaḥ parāṃ śaktiṃ devīṃ svakāryahetave |
evaṃ teṣāṃ vratasthānāṃ tapasā bhāvitātmanām |
vimuktirabhavadrājansarveṣāṃ karmabandhanāt || 13 ||
[Analyze grammar]

tataḥ pūrṇe sahasrāṃte varṣāṇāṃ nṛpasattama |
devī pratyakṣatāṃ prāptā kanyakārūpadhāriṇī || 14 ||
[Analyze grammar]

pūrvaṃ jātā mahārāja dhūmamūrtirbhayāvahā |
tato jvālā tataḥ kanyā śuklavāso'nulepanā |
dṛṣṭvā tāṃ tuṣṭuvurdevāḥ kṛtāṃjalipuṭāstataḥ || 15 ||
[Analyze grammar]

namo'stu sarvage devi namaste sarvapūjite |
kāmage'cintye namaste tridaśāśraye || 16 ||
[Analyze grammar]

namaste paramādevi brahmayone namonamaḥ |
ardhamātrekṣare caiva tasyārdhārdhe namonamaḥ || 17 ||
[Analyze grammar]

namaste padmapatrākṣi viśvamātarnamonamaḥ |
namaste varade devi rajaḥsattvatamomayi || 18 ||
[Analyze grammar]

svasvarūpasthite devi tvaṃ ca saṃsāralakṣaṇam |
tvaṃ buddhistvaṃ dhṛtiḥ kṣāṃtistvaṃ svāhā tvaṃ svadhā kṣamā || 19 ||
[Analyze grammar]

tvaṃ vṛddhistvaṃ gatiḥ kartrī śacī lakṣmīśca pārvatī |
sāvitrī tvaṃ ca gāyatrī ajeyā pāpanāśinī || 20 ||
[Analyze grammar]

yaccānyadatra deveśi trailokye'stītisaṃjñitam |
tadrūpaṃ tāvakaṃ devi parvateṣu ca saṃsthitam || 21 ||
[Analyze grammar]

vahninā ca yathā kāṣṭhaṃ taṃtunā ca yathā paṭaḥ |
tathā tvayā jagadvyāptaṃ guptā tvaṃ sarvataḥ sthitā || 22 ||
[Analyze grammar]

pulastya uvāca |
evaṃ stutā jaganmātā tānuvāca surottamān |
varo me yācyatāṃ śīghramabhīṣṭaḥ surasattamāḥ || 23 ||
[Analyze grammar]

kimatra guptabhāvena tiṣṭhatha śvabhramadhyagāḥ |
madbhaktānāṃ bhayaṃ nāsti trailokyepi carācare || 24 ||
[Analyze grammar]

devā ūcuḥ |
kaliṃgena vayaṃ devi nirastāḥ saṃgare muhuḥ |
tena vyāptamidaṃ sarvaṃ trailokyaṃ sacarācaram || 25 ||
[Analyze grammar]

yajñabhāgo hṛto'smākaṃ daityānāṃ sa prakalpitaḥ |
tena svargaḥ samākrāntaḥ surāḥ sarve nirākṛtāḥ || 26 ||
[Analyze grammar]

hatvā daityānyathā bhūyaḥ śakraḥ svapadamāpnuyāt |
tathā kuru mahābhāge vara eṣo'smadīpsitaḥ || 27 ||
[Analyze grammar]

devyuvāca |
yathā yūyaṃ mayā sṛṣṭāstathaivāyaṃ mahāsuraḥ |
viśeṣo nāsti me kaścidubhayoḥ surasattamāḥ || 28 ||
[Analyze grammar]

tasmāttānvārayiṣyāmi śakrādyāṃstridivātpunaḥ |
evamuktvā varārohā preṣayāmāsa pārthiva || 29 ||
[Analyze grammar]

dūtaṃ kaliṃgadaityāya tyaja tvaṃ tridivaṃ drutam |
sa gatvā bāṣkaliṃ daityaṃ sāmapūrvaṃ vaco'bravīt || 30 ||
[Analyze grammar]

dūta uvāca |
yā sā sarvagatā devī śaktirūpā śuci smitā |
śrīmātā jagatāṃ mātā devairārādhitā parā |
teṣāṃ tuṣṭā ca devī tvāmidaṃ vacanamabravīt || 31 ||
[Analyze grammar]

svasthānaṃ gaccha śīghraṃ tvaṃ śakro yātu triviṣṭapam |
madvākyāddānavaśreṣṭha devatvaṃ na bhavettava || 32 ||
[Analyze grammar]

pulastya uvāca |
sa dūtavacanaṃ śrutvā dānavo madagarvitaḥ || 34 ||
[Analyze grammar]

ahaṃ lokeśvaro matvā sagarvamidamabravīt || 33 ||
[Analyze grammar]

bāṣkaliruvāca |
kā śrīmāteti ke devā nāsmātsvargaṃ tyajāmyaham |
na tāṃ jānāmi tāṃścaiva gatvā brūhi mamājñayā || 34 ||
[Analyze grammar]

na bhavadbhyasvahaṃ svargaṃ prayacchāmi kathaṃcana |
dūto'vadhyo bhavedrājñāmapi vaire sudāruṇe |
etasmātkāraṇāddūta na tvāṃ prāṇairviyojaye || 35 ||
[Analyze grammar]

śrīmātāṃ yadi me dūta darśayiṣyasi cettataḥ |
abhīṣṭānsaṃpradāsyāmi satyameva bravīmyaham || 36 ||
[Analyze grammar]

ahaṃ tvayā samaṃ tatra yāsye yatra sthitā ca sā |
nigrahaṃ ca kariṣyāmi vākyaṃ me satyakāraṇam || 37 ||
[Analyze grammar]

pulastya uvāca |
evamuktvā madonmatto dūtena ca sa dānavaḥ |
arbudaṃ prayayau tūrṇaṃ roṣeṇa mahatā vṛtaḥ || 38 ||
[Analyze grammar]

dṛṣṭvā bāṣkalimāyāṃtaṃ devāḥ śakrapurogamāḥ |
vāryamāṇāstadā devyā palāyanaparāyaṇāḥ || 39 ||
[Analyze grammar]

bhayena mahatāviṣṭā diśo bhejuḥ samaṃtataḥ |
athāsau bāṣkaliḥ prāptaḥ sainyena mahatā vṛtaḥ || 40 ||
[Analyze grammar]

śrīmātā tiṣṭhate yatra parvaterbudasaṃjñake |
dūtaṃ ca preṣayāmāsa tamuvāca narādhipaḥ || 41 ||
[Analyze grammar]

bāṣkaliruvāca |
gaccha dūtavara brūhi śrīmātāṃ cāruhāsinīm |
bhāryā me bhava suśroṇi ahaṃ te vaśagaḥ sadā || 42 ||
[Analyze grammar]

bhaviṣyati hi me rājyaṃ sarvaṃ vaśagataṃ tava |
anyathā dharṣayiṣyāmi sarvaiḥ sārddhaṃ surottamaiḥ || 43 ||
[Analyze grammar]

kimiṃdreṇālpavīryeṇa kimanyaiśca varānane |
sahasrākṣo na me tulyo na me tulyāḥ surāsurāḥ || 44 ||
[Analyze grammar]

pulastya uvāca |
etacchrutvā tato gatvā sa dūtaḥ saṃnyavedayat |
tasya sarvaṃ yathāvākyaṃ tenoktaṃ ca mahīpate || 45 ||
[Analyze grammar]

tataḥ śrutvā smitaṃ kṛtvā ciṃtayāmāsa bhāminī |
jarā maraṇahīnoyaṃ daityendraḥ śaṃbhunā kṛtaḥ || 46 ||
[Analyze grammar]

kathamasya mayā kāryo nigraho devatākṛte |
punaściṃtayate yāvatsā devī dānavaṃ prati |
tāvattatrāgataḥ śīghraṃ sa kāmena pariplutaḥ || 47 ||
[Analyze grammar]

atha dṛṣṭinipātena sā devī dānavādhipam |
vyalokayattatastasyā niścayaḥ saṃbabhūva ha || 48 ||
[Analyze grammar]

tato jahāsa sā devīśanakairvṛpasattama |
mukhāttasyāstataḥ sainyaṃ niṣkrāṃtamatibhīṣaṇam || 49 ||
[Analyze grammar]

hastino hayavaryāśca pādātāśca pṛthagvidhāḥ |
rathasāhasramārūḍhā yodhāścāpi sahasraśaḥ || 50 ||
[Analyze grammar]

taiḥ sainyaṃ dānaveśasya sarvaṃ śastrairnipātitam |
paśyatastasya daityasya niścalasyāsurasya ca || 51 ||
[Analyze grammar]

hate sainya bale tasminniṃdrādyāstridivaukasaḥ |
tāmūcurvacanaṃ devi dānavaṃ hantumarhasi |
nāsmiñjīvati no rājyaṃ svarge devi bhaviṣyati || 52 ||
[Analyze grammar]

pulastya uvāca |
śrutvā tadvacanaṃ teṣāṃ jñātvā taṃ mṛtyuvarjitam |
parvatasya mahāśṛṃgaṃ dattvā tasyopari svayam || 53 ||
[Analyze grammar]

niviṣṭā sā jaganmātā śrīmātā kāmarūpiṇī |
hitāya jagatāṃ rājannadyāpi varaparvate |
tatraiva vasate sākṣānnṛṇāṃ kāmapradāyinī || 54 ||
[Analyze grammar]

etasminneva kāle tu sarve devāḥ savāsavāḥ |
tuṣṭuvustāṃ mahāśaktiṃ bhayahantrīṃ praharṣitāḥ || 55 ||
[Analyze grammar]

prasannā'bhūttato devī teṣāṃ tatra narādhipa |
svaṃsvaṃ sthānaṃ surāḥ sarve pariyāṃtu gatavyathāḥ |
gatvā sthānaṃ svakaṃ sarve paripāṃtu gatavyathāḥ || 56 ||
[Analyze grammar]

varaṃ varaya devendra brūhi yatte manogatam |
tatsarvaṃ saṃpradāsyāmi tuṣṭāhaṃ bhaktitastava || 57 ||
[Analyze grammar]

indra uvāca |
yadi tuṣṭāsi me devi śāśvate bhaktivatsale |
atraiva sthīyatāṃ tāvatsvarge yāvadahaṃ vibhuḥ || 58 ||
[Analyze grammar]

praśāsmi rājyaṃ deveśi śāśvate bhaktavatsale |
ajaraścāmaraścaiva yato daityaḥ sureśvari || 59 ||
[Analyze grammar]

hareṇa nirmitaḥ pūrvaṃ yena tiṣṭhati niścalaḥ |
prasādāttava lokāśca trayaḥ saṃtu nirāmayāḥ || 60 ||
[Analyze grammar]

atra tvāṃ pūjayiṣyāmo vayaṃ sarve sametya ca |
caitraśuklacaturddaśyāṃ dṛṣṭvā tvāṃ yāṃtu sadgatim || 61 ||
[Analyze grammar]

pulastya uvāca |
evamuktvā sahasrākṣaḥ sarvadevaiḥ samanvitaḥ |
hṛṣṭastriviṣṭapaṃ prāpto devyāstasyāḥ prabhāvataḥ || 62 ||
[Analyze grammar]

sāpi tatra sthitā devī devānāṃ hitakāmyayā || 63 ||
[Analyze grammar]

yastāṃ paśyati caitrasya caturddaśyāṃ site nṛpa |
sa yāti paramaṃ sthānaṃ jarāmaraṇavarjjitam || 64 ||
[Analyze grammar]

kiṃ vratairniyamairvāpi dānairdatte narādhipa |
sarve taddarśanasyāpi kalāṃ nārhaṃti ṣoḍaśīm || 65 ||
[Analyze grammar]

tatraiva pāduke divye tayā nyaste narādhipa |
yaste paśyati bhūyo'sau saṃsāraṃ na hi paśyati |
sarvānkāmānavāpnoti iha loke paratra ca || 66 ||
[Analyze grammar]

yayātiruvāca |
kasminkāle dvijaśreṣṭha devyā mukte'tra pāduke |
kasmācca kāraṇādbrūhi sarvaṃ vistarato mama || 67 ||
[Analyze grammar]

pulastya uvāca |
tāṃ devīṃ mānavāḥ sarve saṃvīkṣya nṛpasattama |
prāpnuvaṃti parāṃ siddhiṃ dvividhāṃ dharmakāriṇaḥ || 68 ||
[Analyze grammar]

etasminneva kāle tu yajñadānādikāḥ kriyāḥ |
praṇaṣṭā bhūtale rājaṃstīrthayātrāvratodbhavāḥ || 69 ||
[Analyze grammar]

śūnyāste narakāḥ sarve saṃbabhūvuryamasya ye |
yajñabhāgavihīnāśca devāḥ kaṣṭamupāgatāḥ || 70 ||
[Analyze grammar]

atha sarve nṛpaśreṣṭha devāstatra samāgatāḥ |
ūcurgatvā'rbudaṃ tatra śrīmātāṃ parame śvarīm || 71 ||
[Analyze grammar]

devā ūcuḥ |
agniṣṭomādikāḥ sarvāḥ kriyā naṣṭāḥ sureśvari |
martyaloke vayaṃ tena karmaṇātīva pīḍitāḥ || 72 ||
[Analyze grammar]

dṛṣṭvā tvāṃ devi pāpmānaḥ siddhiṃ yāṃti sapūrvajāḥ |
tasmādyathā vayaṃ puṣṭiṃ vrajāmaste prasādataḥ || 73 ||
[Analyze grammar]

na niṣkrāmati daityaśca bāṣkalistvaṃ tathā kuru || 74 ||
[Analyze grammar]

pulastya uvāca |
teṣāṃ tadvacanaṃ śrutvā saṃciṃtya suciraṃ tadā |
muktvā sve pāduke tatra kṛtvā cāśmasamudbhave |
devānuvāca rājeṃdra sarvānarttimupāgatān || 75 ||
[Analyze grammar]

śrīdevyuvāca |
yuṣmadvākyena tyakto hi mayā'yaṃ parvatottamaḥ |
vinyaste pāduke tasya rakṣārthaṃ bāṣkaleḥ surāḥ || 76 ||
[Analyze grammar]

matpādukābharākrāṃto na sa daityaḥ surottamāḥ |
sthānātpracalituṃ śaktaḥ staṃbhitaḥ syādyathā mayā || 77 ||
[Analyze grammar]

etacchāstraṃ mayā kṛtsnaṃ pādukārthaṃ vinirmitam |
adhyātmakaṃ hitārthāya prāṇināṃ pṛthivītale || 78 ||
[Analyze grammar]

śāstramārgeṇa cānena bhaktyā yaḥ pāduke mama |
pūjayiṣyati siddhiḥ syāttasya maddarśanodbhavā || 79 ||
[Analyze grammar]

caitraśuklacaturddaśyāmahamatrārbude sadā |
ahorātre vasiṣyāmi suguptā girigahvare || 80 ||
[Analyze grammar]

parvato'yaṃ mamābhīṣṭo na ca tyaktuṃ mano dadhe |
tathāpi saṃparityakto yuṣmākaṃ hitakāmyayā || 81 ||
[Analyze grammar]

pulastya uvāca |
evamuktvā tu sā devī samaṃtāddevakiṃnaraiḥ |
stūyamānā yayau svargaṃ muktvā te pāduke śubhe || 82 ||
[Analyze grammar]

adyāpi siddhimāyāṃti yogino dhyānatatparāḥ |
tanniṣṭhāstadgataprāṇā yathā devyāḥ pradarśanāt || 83 ||
[Analyze grammar]

etatte sarvamākhyātaṃ yanmāṃ tva paripṛcchasi |
śrīmātāsaṃbhavaṃ puṇyaṃ pādukābhyāṃ ca bhūmipa || 84 ||
[Analyze grammar]

yastvetatpaṭhate bhaktyā ślāghate vā'tha yo naraḥ |
sarvapāpairmahārāja mucyate jñānatatparaḥ || 85 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe tṛtīye'rbudakhaṃḍe śrīmātāmāhātmyavarṇanaṃnāma dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 22

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: