Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha tīrthaṃ pāpapraṇāśanam |
maṇikarṇikasaṃjñaṃ tu sarvalokeṣu viśrutam || 1 ||
[Analyze grammar]

yatra siddhiṃ gatā rājanvālakhilyā maharṣayaḥ |
taistatra nirmitaṃ kuṇḍaṃ suramyaṃ giri gahvare || 2 ||
[Analyze grammar]

teṣāṃ tatropaviṣṭānāṃ munīnāṃ bhāvitātmanām |
mahāścaryamabhūttatra tattvaṃ śṛṇu narādhipa || 3 ||
[Analyze grammar]

kirātavanitā kācinnāmnā ca maṇikarṇikā |
atikṛṣṇā virūpākṣī karālā bhīṣaṇākṛtiḥ || 4 ||
[Analyze grammar]

tṛṣārttā tatra saṃprāptā madhyaṃdinagate ravau |
graste ca rāhuṇā sūrye praviṣṭā salile tu sā || 5 ||
[Analyze grammar]

etasminneva kāle tu divyarūpavapurdharā |
munīnāṃ paśyatāṃ caiva viniṣkrāṃtā sumadhyamā || 6 ||
[Analyze grammar]

atha tasyāḥ patiḥ prāptastadanveṣaṇatatparaḥ |
papraccha tāṃ varārohāṃ patnyā duḥkhena duḥkhitaḥ || 7 ||
[Analyze grammar]

mama bhāryātra saṃprāptā yadi dṛṣṭā sumadhyame |
śīghraṃ vada varārohe bālako'yaṃ tadudbhavaḥ || 8 ||
[Analyze grammar]

tṛṣārttaśca kṣudhāviṣṭo rudate ca muhurmuhuḥ |
dṛṣṭā cetkathyatāṃ subhrūrvinā'yaṃ tāṃ mariṣyati || 9 ||
[Analyze grammar]

stryuvāca |
sā'haṃ te dayitā kānta tīrthasyāsya prabhāvataḥ |
divyarūpamidaṃ prāptā devairapi sudurlabham || 10 ||
[Analyze grammar]

tvaṃ cāpi salile hyasminkuru snānaṃ tvarānvitaḥ |
prāpsyasi tvaṃ paraṃ rūpaṃ yathā prāptaṃ mayā'nagha || 11 ||
[Analyze grammar]

athāsau saha putreṇa praviṣṭastatra nirjhare |
vimukte bhāskare rājanvirūpaścābhavatpunaḥ || 12 ||
[Analyze grammar]

duḥkhena mṛtyumāpannastasminneva jalāśaye |
atha sā bhartṛśokācca maraṇe kṛtaniścayā || 13 ||
[Analyze grammar]

citiṃ kṛtvā samaṃ tena jvālayāmāsa pāvakam |
atha te munayo dṛṣṭvā tathāśīlāṃ śubhāṃganām || 14 ||
[Analyze grammar]

kṛpayā parayāviṣṭāstāmūcurvismayānvitāḥ |
sarve tasyāśca saṃdṛṣṭvā sāhasaṃ ca nṛpottama || 15 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
divyarūpaṃ tvayā prāptaṃ devairapi sudurlabham |
kasmādenaṃ supāpmānamanugacchasi bhāmini || 16 ||
[Analyze grammar]

stryuvāca |
pativratāhaṃ viprendrāḥ sadā bhartṛparāyaṇā |
kiṃ rūpeṇa kariṣyāmi vinā patyā nijena ca || 17 ||
[Analyze grammar]

virūpo vā surūpo vā daridro vā dhanādhipaḥ |
strīṇāmekaḥ patirbharttā gatirnānyā jagattraye || 18 ||
[Analyze grammar]

bālako'yaṃ muniśreṣṭhā bhavaccharaṇamāgataḥ |
ahaṃ kāntena saṃyuktā praviśāmi hutāśanam || 19 ||
[Analyze grammar]

pulastya uvāca |
atha te munayaḥ sarve jñātvā tasyāḥ suniścayam |
kṛpayā parayāviṣṭāḥ saṃvīkṣya ca parasparam || 20 ||
[Analyze grammar]

tato jīvāpayāmāsustatpatiṃ te munīśvarāḥ |
sadrūpeṇa samāyuktaṃ divya lakṣaṇalakṣitam || 21 ||
[Analyze grammar]

etasminneva kālaṃ tu vimānaṃ manasepsitam |
devakanyāsamākīrṇaṃ sadyastatra samāgatam || 22 ||
[Analyze grammar]

atha tau daṃpatī teṣāṃ munīnāṃ bhāvitātmanām |
purataḥ praṇipatyātha prasthitau tridivaṃ prati || 23 ||
[Analyze grammar]

atha tairmunibhiḥ proktā sā nārī maṇikarṇikā |
varaṃ varaya kalyāṇi sarve tuṣṭā vayaṃ tava || 24 ||
[Analyze grammar]

pativratatvena tuṣṭāḥ satyena ca viśeṣataḥ |
nāsmākaṃ darśanaṃ vyarthaṃ jāyate ca kathaṃcana || 25 ||
[Analyze grammar]

maṇikarṇikovāca |
yadi māṃ munayastuṣṭāḥ prayacchatha varaṃ mudā |
yadatrāsti mahāliṃgaṃ mannāmnā tadbhaviṣyati || 26 ||
[Analyze grammar]

etadeva mamābhīṣṭaṃ nānyadasti prayojanam |
sarveṣāṃ ca prasādena svargaṃ gacchāmi sāṃpratam || 27 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
evaṃ bhavatu te khyātistīrthaliṃge varānane |
tava nāmānvitaṃ jātaṃ tīrthaṃ vai maṇikarṇikā || 28 ||
[Analyze grammar]

pulastya uvāca |
bhartrā saha divaṃ prāptā putreṇaiva samanvitā |
vālakhilyāstaponiṣṭhā viśeṣāttatra saṃsthitāḥ || 29 ||
[Analyze grammar]

tatra sūryagrahe prāpte snānadānādikāḥ kriyāḥ |
yaḥ karoti phalaṃ tasya kurukṣetra samaṃ bhavet || 30 ||
[Analyze grammar]

yaṃ yaṃ kāmamabhidhyāya snānaṃ tatra karoti yaḥ |
taṃ taṃ prāpnoti rājendra samyagdhyānasamanvitaḥ || 31 ||
[Analyze grammar]

tasmātsarvaprayatnena snānaṃ tatra samācaret |
tīrthe dānaṃ yathāśaktyā devarṣipitṛtarpaṇam || 32 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe tṛtīye'rbudakhaṇḍe maṇikarṇikeśvaramāhātmyavarṇanaṃnāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: