Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tataḥ śukreśvaraṃ gacchecchukreṇa sthāpitaṃ purā |
yaṃ dṛṣṭvā mānavaḥ sadyaḥ sarvapāpaiḥ pramucyate || 1 ||
[Analyze grammar]

dṛṣṭvā daityānpurā devairnirjitānnṛpasattama |
cintayāmāsa medhāvī bhārgavastānprati dvijaḥ || 2 ||
[Analyze grammar]

kathaṃ daityāḥ surāñjitvā prāpsyaṃti ca mahāyaśaḥ |
ārādhya śaṃkaraṃ siddhiṃ gacchāmi manasepsitam || 3 ||
[Analyze grammar]

evaṃ sa niścayaṃ kṛtvā gato'rbudamathācalam |
bhūme vivaramāsādya tapastepe sudāruṇam || 4 ||
[Analyze grammar]

śivaliṃgaṃ pratiṣṭhāpya dhūpagaṃdhānulepanaiḥ |
aniśaṃ pūjayāmāsa śraddhayā parayānvitaḥ || 5 ||
[Analyze grammar]

tato varṣasahasrāṃte tutoṣa bhagavāñchivaḥ |
tasya saṃdarśanaṃ dattvā vākyametaduvāca ha || 6 ||
[Analyze grammar]

śrīmahādeva uvāca |
parituṣṭo'smi te vipra bhaktyā tava dvijottama |
varaṃ varaya bhadraṃ te yadyapi syātsudurlabham || 7 ||
[Analyze grammar]

śukra uvāca |
yadi tuṣṭo mahādeva vidyāṃ dehi maheśvara |
yayā jīvaṃti saṃprāptā mṛtyuṃ saṃkhyepi jaṃtavaḥ || 8 ||
[Analyze grammar]

pulastya uvāca |
pradāya vai śivastasmai tāṃ vidyāṃ nṛpasattama |
abravīcca punaḥ śukraṃ varamanyaṃ vṛṇīṣva me || 9 ||
[Analyze grammar]

śukra uvāca |
etatkārtikamāsasya śuklāṣṭamyāṃ tu yaḥ spṛśet |
tato liṃgaṃ pūjayecca yaḥ pumāñchraddhayānvitaḥ || 10 ||
[Analyze grammar]

alpamṛtyubhayaṃ tasya mā bhūttava prasādataḥ |
iṣṭānkāmānavāpnotu ihaloke paratra ca || 11 ||
[Analyze grammar]

pulastya uvāca |
evamastviti sa procya tatraivāṃtaradhīyata |
śukropi dānavānsaṃkhye hatāndevairanekaśaḥ || 12 ||
[Analyze grammar]

vidyāyāśca prabhāvena jīvayāmāsa tānmuniḥ |
tasyāgre'sminmahākuṇḍaṃ nirmalaṃ pāpanāśanam || 13 ||
[Analyze grammar]

tatra snāto naraḥ samyakpātakaiśca pramucyate |
tatra śrāddhena rājeṃdra tuṣṭā yāṃti pitāmahāḥ || 14 ||
[Analyze grammar]

tarpitāḥ salilenaiva kiṃ punaḥ piṃḍadānataḥ |
tasmātsarvaprayatnena snānaṃ tatra samācaret || 15 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇaekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsa khaṇḍe tṛtīye'rbudakhaṇḍe śukreśvaramāhātmyavarṇanaṃnāma paṃcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: