Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pulastya uvāca |
tato gacchennṛpaśreṣṭha devaṃ siddheśvaraṃ param |
siddhidaṃ prāṇināṃ samyaksiddhena sthāpitaṃ purā || 1 ||
[Analyze grammar]

tatra viśvāvasurnāma siddhastepe mahātapaḥ |
bahuvarṣāṇi saṃsthāpya śivaṃ bhaktiparāyaṇaḥ || 2 ||
[Analyze grammar]

jitakrodho jitamado jitasarveṃdriyakriyaḥ |
tāvadvarṣasahasrāṃte bhagavānvṛṣabhadhvajaḥ |
tutoṣa nṛpatestasya svayaṃ darśanamāyayau || 3 ||
[Analyze grammar]

abravīttaṃ mahādevo varadosmīti pārthiva || 4 ||
[Analyze grammar]

śrībhagavānuvāca |
varaṃ varaya bhadraṃ te yatte manasi varttate |
dāsyāmi te prasanno'haṃ yadyapi syātsudurlabham || 5 ||
[Analyze grammar]

viśvāvasuruvāca |
etalliṃgaṃ suraśreṣṭha dhyātvā manasi niścayam |
sarvānkāmānavāpnotu prasādāttava śaṃkara || 6 ||
[Analyze grammar]

pulastya uvāca |
evamastviti sa procya tatraivāṃtaradhīyata |
siddheśvaraṃ tato gatvā siddhiṃ yāti sahasraśaḥ || 7 ||
[Analyze grammar]

prabhāvāttasya liṃgasya kāmāniṣṭānavāpnuyuḥ |
tato dharmakriyāḥ sarvā gatā nāśaṃ dharātale || 8 ||
[Analyze grammar]

na kaścidyajate yajñairna dānāni prayacchati |
siddheśvaraprasādena siddhiṃ yāṃti narā bhuvi || 9 ||
[Analyze grammar]

ucchinneṣu ca yajñeṣu dāneṣu nṛpasattama |
indrādyāstridaśāḥ sarve paraṃ duḥkhamupāgatāḥ || 10 ||
[Analyze grammar]

jñātvā yajñavighātaṃ ca tadvighātāya vāsavaḥ |
vajreṇācchādayāmāsa yathā siddhirna jāyate || 11 ||
[Analyze grammar]

tathāpi saṃnidhau tasya siddheśasya nṛpottama |
karmaṇo jāyate siddhiḥ pātakasya parikṣayaḥ || 12 ||
[Analyze grammar]

yastu māghacaturddaśyāṃ somavāre nṛpottama |
śuklāyāṃ vātha kṛṣṇāyāṃ spṛṣṭvā siddho bhavennaraḥ || 13 ||
[Analyze grammar]

adyāpi jāyate siddhiḥ satyametanmayoditam |
tasmātsiddheśvaraṃ gatvā natvā yāsyati sadgatim || 14 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṃḍe siddheśvaramāhātmyavarṇanaṃnāma caturddaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: