Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
sa kṛtvā svāśramaṃ tatra vasiṣṭho bhagavānmuniḥ |
tatra śaṃbhornivāsāya tapastepe sudāruṇam || 1 ||
[Analyze grammar]

sa babhūva muniḥ samyakphalāhārasamanvitaḥ |
śīrṇa parṇāśanaḥ paścāddve śate samapadyata || 2 ||
[Analyze grammar]

jalāhāraḥ pañcaśatavarṣāṇi saṃbabhūva ha |
varṣāṇāṃ vāyubhakṣo'bhūttato daśaśatāni ca || 3 ||
[Analyze grammar]

pañcāgnisādhako grīṣme hemante salilāśayaḥ |
varṣāsvākāśavāsī ca sahasraṃ ca tato'bhavat || 4 ||
[Analyze grammar]

tatastuṣṭo mahādevastasyarṣeḥ sumahātmanaḥ |
bhittvā taṃ parvataṃ sadyastatpuro liṃgamutthitam |
taṃ dṛṣṭvā vismayāviṣṭo muniḥ stotramudairayat || 5 ||
[Analyze grammar]

namaḥ śivāya śuddhāya sarvagāyā'mṛtāya ca |
kaparddine namastubhyaṃ namastasmai trimūrttaye || 6 ||
[Analyze grammar]

namaḥ sthūlāya sūkṣmāya vyāpakāya mahātmane |
niṣaṃgiṇe namastubhyaṃ trinetrāya namonamaḥ || 7 ||
[Analyze grammar]

namaścandrakalādhāra namo digvasanāya ca |
pinākapāṇaye tubhyamaṣṭamūrte namonamaḥ || 8 ||
[Analyze grammar]

namaste jñānarūpāya jñānagamyāya te namaḥ |
namaste jñānadehāya sarvajñānamayāya ca || 9 ||
[Analyze grammar]

kāśīpate namastubhyaṃ giriśāya namonamaḥ |
jagatkāraṇarūpāya mahādevāya te namaḥ || 10 ||
[Analyze grammar]

gaurīkānta nama stubhyaṃ namastubhyaṃ śivātmane |
brahmaviṣṇusvarūpāya trinetrāya namonamaḥ || 11 ||
[Analyze grammar]

viśvarūpāya śuddhāya namastubhyaṃ mahātmane |
namo viśvasvarūpāya sarvadevamayāya ca || 12 ||
[Analyze grammar]

sūta uvāca |
etasminneva kāle tu vāguvācāśarīriṇī |
parituṣṭo'smi te bhadraṃ varaṃ varaya suvrata || 13 ||
[Analyze grammar]

ityuktvā parvataṃ bhittvā tatpuro liṃgamutthitam || 14 ||
[Analyze grammar]

vasiṣṭha uvāca |
liṃge'smiṃstava sāṃnidhyaṃ sadā bhavatu śaṃkara |
mayā pūrvaṃ pratijñātaṃ nagasyeha mahātmane |
satyaṃ kuru vaco me tvaṃ yadi tuṣṭo'si śaṃkara || 15 ||
[Analyze grammar]

śrībhagavānuvāca |
adyaprabhṛti liṃge'sminsāṃnidhyaṃ me bhaviṣyati |
tvadvākyādbrāhmaṇaśreṣṭha sarvaṃ satyaṃ bhaviṣyati || 16 ||
[Analyze grammar]

stotreṇānena yo martyo māṃ staviṣyati bhaktitaḥ |
kṛṣṇapakṣe caturdaśyāmāśvine munisattama || 17 ||
[Analyze grammar]

matpriyārthaṃ tu śakreṇa preṣitā munisattama |
mandākinīti vikhyātā nadī trailokyapāvinī || 18 ||
[Analyze grammar]

devasyottaradigbhāge kuṃḍaṃ tiṣṭhati nityaśaḥ |
tasyāṃ snātvā muniśreṣṭha liṃgaṃ me paśyate tu yaḥ |
sa yāti paramaṃ sthānaṃ jarāmaraṇavarjitam || 19 ||
[Analyze grammar]

acalaṃ bhedayitvā tu yasmānme liṃgamudgatam |
acaleśvaranāmnaiva loke khyātiṃ gamiṣyati || 20 ||
[Analyze grammar]

asya liṃgasya māhātmyānna kadāciccaliṣyati |
sarvathā ma idaṃ liṃgaṃ pralayānte na cālyate || 21 ||
[Analyze grammar]

sūta uvāca |
etāvaduktvā vacanaṃ virarāma maheśvaraḥ |
vasiṣṭho'pi suhṛṣṭātmā gautamādyā munīśvarāḥ || 22 ||
[Analyze grammar]

śakrādayastato devāstīrthānyāyatanāni ca |
ānayāmāsa brahmarṣistapasā parvatottame || 23 ||
[Analyze grammar]

tatastuṣṭaḥ suraśreṣṭhastatra vāsamathākarot || 24 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe tṛtīye'rbudakhaṃḍe'caleśvarotpatti varṇanaṃnāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: