Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tataḥ śrutvā ca śaryātirvalabhīsthāna saṃsthitaḥ |
vayasthaṃ cyavanaṃ śrutvā ānandodgatamānasaḥ || 1 ||
[Analyze grammar]

prahṛṣṭaḥ senayā sārddhaṃ sa prāyādbhārgavāśramam |
cyavanaṃ ca sukanyāṃ ca hṛṣṭāṃ deva sutāmiva || 2 ||
[Analyze grammar]

gato mahīpaḥ śaryātiḥ kṛtsnānaṃdamahodadhiḥ |
ṛṣiṇā satkṛtastena sabhāryaḥ pṛthivīpatiḥ |
tatropaviṣṭaḥ kalyāṇīḥ kathāścakre mahāmanāḥ || 3 ||
[Analyze grammar]

athainaṃ bhārgavo devi hyuvāca parisāṃtvayan |
yājayiṣyāmi rājaṃstvāṃ saṃbhārānupakalpaya || 4 ||
[Analyze grammar]

tataḥ paramasaṃhṛṣṭaḥ śaryātiḥ pṛthivīpatiḥ |
cyavanasya mahādevi tadvākyaṃ pratyapūjayat || 5 ||
[Analyze grammar]

praśaste'hani yājñīye sarvakāmasamṛddhimat |
kārayāmāsa śaryātiryajñāyatanamuttamam || 6 ||
[Analyze grammar]

tatraiva cyavano devi yājayāmāsa bhārgavam |
adbhutāni ca tatrāsanyāni tāni maheśvari || 7 ||
[Analyze grammar]

agṛhṇāccyavanaḥ somamaśvinordevayostadā |
tamindro vārayāmāsa mā gṛhāṇa tayorgraham || 8 ||
[Analyze grammar]

indra uvāca |
ubhāvetau na somārhau nāsatyāviti me matiḥ |
bhiṣajau devatānāṃ hi karmaṇā tena garhitau || 9 ||
[Analyze grammar]

cyavana uvāca |
mā'vamaṃsthā mahātmānau rūpadraviṇavarcasau |
yau cakratuśca māmadya vṛṃdārakamivājaram || 10 ||
[Analyze grammar]

samatvenānyadevānāṃ kathaṃ vai nekṣate bhavān |
aśvināvapi devendra devau viddhi paraṃtapa || 11 ||
[Analyze grammar]

indra uvāca |
cikitsakau karmakarau kāmarūpasamanvitau |
loke caraṃtau martyānāṃ kathaṃ somamihārhataḥ || 12 ||
[Analyze grammar]

īśvara uvāca |
etadeva yadā vākyamāmreḍayati vāsavaḥ |
anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ || 13 ||
[Analyze grammar]

grahīṣyaṃtaṃ tataḥ somamaśvinoḥ sattamaṃ tadā |
samīkṣya balabhiddeva idaṃ vacanamabravīt || 14 ||
[Analyze grammar]

ābhyāmarthāya somaṃ tvaṃ grahīṣyasi yadi svayam |
vajraṃ te prahariṣyāmi ghorarūpamanuttamam || 15 ||
[Analyze grammar]

evamuktaḥ svayamindramabhivīkṣya sa bhārgavaḥ |
jagrāha vidhivatsomamaśvibhyāmuttamaṃ graham || 16 ||
[Analyze grammar]

tato'smai prāharatkopādvajramiṃdraḥ śacīpatiḥ |
tasya praharato bāhuṃ staṃbhayāmāsa bhārgavaḥ || 17 ||
[Analyze grammar]

staṃbhayitvātha cyavano juhuve mantrato'nalam |
kṛtyārthī sumahātejā devaṃ hiṃsitumudyataḥ || 18 ||
[Analyze grammar]

tatra kṛtyodbhavo yajñe munestasya tapobalāt |
madonāma mahāvīryo mahākāyo mahāsuraḥ || 19 ||
[Analyze grammar]

śarīraṃ yasya nirdeṣṭumaśakyaṃ ca surāsuraiḥ |
tasya pramāṇaṃ vapuṣā na tulyamiha vidyate || 20 ||
[Analyze grammar]

tasyāsyaṃ cābhavedghoraṃ daṃṣṭrā durdarśanaṃ mahat |
hanurekaḥ sthitastasya bhūmāveko divaṃ gataḥ || 21 ||
[Analyze grammar]

catasraścāpi tā daṃṣṭrā yojanānāṃ śataṃśatam |
itare tvasya daśanā babhūburdaśayojanāḥ || 22 ||
[Analyze grammar]

prākārasadṛśākārā mūlāgrasamadarśanāḥ |
nāmnā parvatasaṃkāśāścāyutāyutayojanāḥ || 23 ||
[Analyze grammar]

netre raviśaśiprakhye bhruvāvaṃtakasannibhe |
lelihajjihvayā vaktraṃ vidyuccalitalolayā |
vyāttānano ghoradṛṣṭirgrasanniva jagadbalāt || 24 ||
[Analyze grammar]

sa bhakṣayiṣyansaṃkruddhaḥ śatakratumupādravat |
mahatā ghoranādena lokāñchabdena chādayan || 25 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye cyavaneśvaramāhātmye cyavanena nāsatyayajñabhāgapratirodhakavajra mocanodyataśakranāśāya kṛtyodbhavamadanāmakamahā'surotpādanavṛttāntavarṇanaṃnāma dvyaśītyuttaradviśatatamo'dhyāyaḥ || 282 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 282

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: