Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ |
āyāṃtaṃ bhakṣayiṣyantaṃ vyāttānanamivāntakam || 1 ||
[Analyze grammar]

bhayātstaṃbhitarūpeṇa lelihānaṃ muhurmuhuḥ |
praṇato'bravīnmahādevi cyavanaṃ bhayapīḍitaḥ || 2 ||
[Analyze grammar]

somārhāvaśvināvetāvadyaprabhṛti bhārgava |
bhaviṣyataḥ sarvametadvacaḥ satyaṃ bravīmi te || 3 ||
[Analyze grammar]

mā te mithyā samārambho bhavatvatha tapodhana |
jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi || 4 ||
[Analyze grammar]

somārhāvaśvināvetau yathaivādya tvayā kṛtau |
bhūya eva tu te vīryaṃ prakāśediti bhārgava || 5 ||
[Analyze grammar]

sukanyāyāḥ pituścāsya loke kīrtirbhavediti |
ato mayaitadvihitaṃ tadvīryasya prakāśanam |
tasmātprasādaṃ kuru me bhavatvetadyathecchasi || 6 ||
[Analyze grammar]

evamuktasya śakreṇa cyavanasya mahātmanaḥ |
manyurvyupāramacchīghraṃ mānaścaiva sureśituḥ || 7 ||
[Analyze grammar]

madaṃ ca vyabhajaddevi pāne strīṣu ca vīryavān |
akṣeṣu mṛgayāyāṃ ca pūrvaṃ sṛṣṭaṃ punaḥpunaḥ |
tathā madaṃ vinikṣipya śakraṃ saṃtarpya ceṃdunā || 8 ||
[Analyze grammar]

aśvibhyāṃ sahitānsarvānyājayitvā ca taṃ nṛpam |
vikhyāpya vīryaṃ sarveṣu lokeṣu varavarṇini || 9 ||
[Analyze grammar]

sukanyayā mahāraṇye kṣetre'sminvijahāra saḥ |
tasyaitaddevi saṃyuktaṃ cyavaneśvaranāmabhṛt || 10 ||
[Analyze grammar]

liṃgaṃ mahāpāpaharaṃ cyava nena pratiṣṭhitam |
pūjayettaṃ vidhānena so'śvamedhaphalaṃ labhet || 11 ||
[Analyze grammar]

tasmāccandramasastīrthamṛṣayaḥ paryupāsate |
vaikhānasākhyā ṛṣayo vālakhilyāstathaiva ca || 12 ||
[Analyze grammar]

atrāśvine māsi naraḥ paurṇamāsyāṃ viśeṣataḥ |
śrāddhaṃ kuryādvidhānena brāhmaṇānbhojayetpṛthak |
koṭitīrthaphalaṃ tasya bhavennai'vātra saṃśayaḥ || 13 ||
[Analyze grammar]

ya imāṃ śṛṇuyāddevi kathāṃ pātakanāśinīm |
samastajanmasaṃbhūtātpāpānmukto bhavennaraḥ || 14 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye cyavaneśvaramāhātmyavarṇanaṃnāma tryaśītyuttaradviśatatamo'dhyāyaḥ || 283 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 283

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: