Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
kasyacittvatha kālasya tridaśāvaśvinau priye |
kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tāmapaśyatām || 1 ||
[Analyze grammar]

tāṃ dṛṣṭvā darśanīyāṃgīṃ devarājasutāmiva |
ūcatuḥ samabhidrutya nāsatyāvaśvināvatha || 2 ||
[Analyze grammar]

kasya tvamasi vāmoru kiṃ vane'smiṃścikīrṣasi |
icchāvastvāṃ ca vijñātuṃ tattvamākhyāhi śobhane || 3 ||
[Analyze grammar]

tataḥ sukanyā saṃvītā tāvuvāca surottamau |
śaryātitanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām || 4 ||
[Analyze grammar]

tato'śvinau prahasyaināmabrūtāṃ punareva tu |
kathaṃ tvaṃ ca viditvā tu pitrā dattā'gatā vane || 5 ||
[Analyze grammar]

bhrājase gaganoddeśe vidyutsaudāmanī yathā |
na deveṣvapi tulyāṃ hi tava paśyāva bhāmini || 6 ||
[Analyze grammar]

sarvābharaṇasaṃpannā paramāṃbaradhāriṇī |
māmaivamanavadyāṃgi tyajainamavivekinam || 7 ||
[Analyze grammar]

kasmādevaṃvidhā bhūtvā jarājarjaritaṃ bhuvi |
tvamupāsye hi kalyāṇi kāmabhāvabahiṣkṛtam || 8 ||
[Analyze grammar]

asamarthaṃ paritrāṇe poṣaṇe vā śucismite |
sā tvaṃ cyavanamutsṛjya varayasvaikamāvayoḥ || 9 ||
[Analyze grammar]

patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ |
evamuktā sukanyā sā surau tāvidamabravīt || 10 ||
[Analyze grammar]

ratā'haṃ cyavane patyau na caivaṃ pariśaṃkatam |
tāvabrūtāṃ punaścaitāmāvāṃ devabhiṣagvarau || 11 ||
[Analyze grammar]

yuvānaṃ rūpasaṃpannaṃ kariṣyāvaḥ patiṃ tava |
tatastasyāvayoścaiva patimekatamaṃ vṛṇu || 12 ||
[Analyze grammar]

etena samayenāvāṃ śamaṃ naya sumadhyame |
sā tayorvacanāddevi upasaṃgamya bhārgavam |
uvāca vākyaṃ yattābhyāmuktaṃ bhṛgusutaṃ prati || 13 ||
[Analyze grammar]

tadvākyaṃ cyavano bhāryāmuvācādriyatāmiti |
ityuktā cyavanenātha sukanyā tāvuvāca vai || 14 ||
[Analyze grammar]

evaṃ devau bhavadbhyāṃ yatproktaṃ tatkiyatāṃ laghu |
ityuktau bhiṣajau tatra tayā caiva sukanyayā |
ūcatū rājaputrīṃ tāṃ patistava viśatvapaḥ || 15 ||
[Analyze grammar]

tato'paścyavanaḥ śīghraṃ rūpārthī praviveśa ha |
aśvināvapi taddevi tataḥ prāviśatāṃ jalam || 16 ||
[Analyze grammar]

tato muhūrttāduttīrṇāḥ sarve te sarasastataḥ |
divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ || 17 ||
[Analyze grammar]

divyaveṣadharāścaiva manasaḥ prītivarddhanāḥ |
te'bruvansahitāḥ sarve vṛṇīṣvānyatamaṃ śubhe || 18 ||
[Analyze grammar]

asmākamīpsitaṃ bhadre yatastvaṃ varavarṇinī |
yatra vāpyabhi kāmāsi taṃ vṛṇīṣva suśobhane || 19 ||
[Analyze grammar]

sā samīkṣya tu tānsarvāṃstulyarūpadharānsthitān |
niścitya manasā buddhyā devi vavre patiṃ svakam || 20 ||
[Analyze grammar]

labdhvā tu cyavano bhāryāṃ vayorūpamavasthitaḥ |
hṛṣṭo'bravīnmahātejāstau nāsatyāvidaṃ vacaḥ || 21 ||
[Analyze grammar]

yadahaṃ rūpasaṃpanno vayasā ca samanvitaḥ |
kṛto bhavadbhyāṃ vṛddhaḥ sanbhāryāṃ ca prāptavānnijām |
tadbrūtaṃ vai vidhāsyāmi bhavatoryadabhīpsitam || 22 ||
[Analyze grammar]

aśvināvūcatuḥ |
āvāṃ tu devabhiṣajau na ca śakraḥ karoti nau |
somapānārhatāṃ tasmātkuru nau somapāyinau || 23 ||
[Analyze grammar]

cyavana uvāca |
ahaṃ vāṃ yajñabhāgārhau kariṣye somapāyinau || 24 ||
[Analyze grammar]

īśvara uvāca |
tatastau hṛṣṭamanasau nāsatyau divi jagmatuḥ |
cyavano'pi sukanyā ca surāviva vijahratuḥ || 25 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye cyavaneśvara māhātmyavarṇanaṃnāmaikāśītyuttaradviśatatamo'dhyāyaḥ || 281 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 281

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: