Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi naṃdādityaṃ samāhitaḥ |
naṃdena sthāpitaṃ pūrvaṃ tatraivāmitabuddhinā || 1 ||
[Analyze grammar]

naṃdo rājā purā hyāsītsarvalokasukhapradaḥ |
na durbhikṣaṃ na ca vyādhi nākāle maraṇaṃ nṛṇām || 2 ||
[Analyze grammar]

tasmiñchāsati dharmajñe na cāvṛṣṭikṛtaṃ bhayam |
kasyacittvatha kālasya pūrvakarmānusārataḥ || 3 ||
[Analyze grammar]

kuṣṭhena mahatā vyāpto vairāgyaparamaṃ gataḥ |
tena rogābhibhūtena devadevo divākaraḥ |
pratiṣṭhito nadītīre sa ca rogādvimocitaḥ || 4 ||
[Analyze grammar]

devyuvāca |
kimasau rogavānrājā sārvabhaumo mahīpatiḥ |
tasya dharmaratasyāpi kasmādroga samudbhavaḥ || 5 ||
[Analyze grammar]

īśvara uvāca |
eṣa dharmasadācāro naṃdo rājā pratāpavān |
vyacaratsarvalokānsa vimānavaramāsthitaḥ || 6 ||
[Analyze grammar]

vimānaṃ tasya tuṣṭena dattaṃ vai viṣṇunā svayam |
kāmagaṃ varavarṇena barhiṇena vināditam || 7 ||
[Analyze grammar]

sa kadācinnṛpaśreṣṭho vicaraṃstatra saṃsthitaḥ |
gatavānmānasaṃ divyaṃ saro devagaṇānvitam || 8 ||
[Analyze grammar]

tatrāpaśyadbṛhatpadmaṃ saromadhyagataṃ sitam |
tatra cāṃguṣṭhamātraṃ tu sthitaṃ puruṣasattamam || 9 ||
[Analyze grammar]

raktavāsobhirācchannaṃ dvibhujaṃ tigmatejasam |
taṃ dṛṣṭvā sārathiṃ prāha padmametatsamāhara || 10 ||
[Analyze grammar]

idaṃ tu śirasā bibhratsarvalokasya sannidhau |
ślāghanīyo bhaviṣyāmi tasmādāhara mā ciram || 11 ||
[Analyze grammar]

evamuktastatastena sārathiḥ praviveśa ha |
grahītumupacakrāma tatpadmaṃ varavarṇini |
spṛṣṭamātre tadā padme huṃkāraḥ samapadyata || 12 ||
[Analyze grammar]

rājā ca tatkṣaṇāttena śabdena samajāyata |
kuṣṭhī vigatavarṇaśca balavīryavivarjitaḥ || 13 ||
[Analyze grammar]

tathāgatamathātmānaṃ dṛṣṭvā sa puruṣarṣabhaḥ |
tasthau tatraiva śokārtaḥ kimetaditi ciṃtayan || 14 ||
[Analyze grammar]

tasya ciṃtayato dhīmānājagāma mahātapāḥ |
vasiṣṭho brahmaputrastu sa taṃ papraccha pārthivaḥ || 15 ||
[Analyze grammar]

eṣa me bhagavañjāto dehasyāsya viparyayaḥ |
kuṣṭharogābhibhūtātmā nāhaṃ jīvitumutsahe || 16 ||
[Analyze grammar]

upāyaṃ brūhi me brahmanvyādhitasya cikitsitam |
utāho vratamanyadvā dānaṃ yajñamathāpi vā || 17 ||
[Analyze grammar]

vasiṣṭha uvāca |
etadbrahmodbhavaṃ nāma padmaṃ trailokyaviśrutam |
dṛṣṭamātreṇa cānena dṛṣṭāḥ syuḥ sarva devatāḥ || 18 ||
[Analyze grammar]

etaddhi dṛśyate dhanyaiḥ padmaṃ kaiḥ kvāpi pārthiva |
etasmindṛṣṭamātre tu yo jalaṃ viśate naraḥ || 19 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ padaṃ nirvāṇa māpnuyāt |
eṣa dṛṣṭvā tu te sūto hartuṃ toye praviṣṭavān || 20 ||
[Analyze grammar]

tava vākyena rājeṃdra mṛto'sau rogavānbhavet |
brahmaputro'pyahaṃ tena paśyāmi parameśvaram || 21 ||
[Analyze grammar]

ahanyahani cāgacchaṃstvaṃ punardṛṣṭavānasi |
vāṃchaṃti devatā nityamamuṃ hṛdi manoratham || 22 ||
[Analyze grammar]

mānase brahmapadmaṃ tu dṛṣṭvā snātvā kadā vayam |
prāpsyāmaḥ paramaṃ brahma yadgatvā na punarbhavet || 23 ||
[Analyze grammar]

idaṃ ca kāraṇaṃ bhūyo dvitīyaṃ śṛṇu pārthiva |
kuṣṭhasya yattvayā prāptaṃ hartukāmena paṃkajam || 24 ||
[Analyze grammar]

pradyotanastu garbhe'sminsvayameva vyavasthitaḥ |
tavaiṣā buddhirabhavaddṛṣṭvedaṃ varapaṃkajam || 25 ||
[Analyze grammar]

dhārayāmi śirasyenaṃ lokamadhye vibhūṣaṇam |
idaṃ cintayataḥ pāpamevaṃ devena darśitam || 26 ||
[Analyze grammar]

tataḥ sarvaprayatnena tamārādhaya bhāskaram |
prasādāddevadevasya mokṣyase nātra saṃśayaḥ || 27 ||
[Analyze grammar]

prabhāsaṃ gaccha rājeṃdra tīrthaṃ trailokyaviśrutam |
tatra siddhirbhavecchīghramārttānāṃ prāṇināṃ bhuvi || 28 ||
[Analyze grammar]

īśvara uvāca |
tasya tadvacanaṃ śrutvā vasiṣṭhasya mahātmanaḥ |
prabhāsaṃ kṣetramāsādya māheśvaryāstaṭe śubhe || 29 ||
[Analyze grammar]

naṃdādityaṃ pratiṣṭhāpya gaṃdhadhūpānulepanaiḥ |
pūjayāmāsa taṃ devi puṣpairuccāvacaistathā || 30 ||
[Analyze grammar]

tasya tuṣṭo divānātho varado'hamathābravīt || 31 ||
[Analyze grammar]

nanda uvāca |
kuṣṭhena mahatā vyāptaṃ paśya māṃ surasattama |
yathā'yaṃ nāśamāyāti tathā kuru divākara || 32 ||
[Analyze grammar]

sānnidhyaṃ kuru deveśa sthāne'sminnityadā vibho || 33 ||
[Analyze grammar]

sūrya uvāca |
nīrogastvaṃ mahārāja sadya eva bhaviṣyasi |
atra ye māṃ samāgatya drakṣyaṃti ca narā bhuvi || 34 ||
[Analyze grammar]

saptamyāṃ sūryavāreṇa yāsyaṃti paramāṃ gatim |
atra me sūryavāreṇa sāṃnidhyaṃ saptamīdine |
bhaviṣyati na saṃdeho gamiṣye tvaṃ sukhī bhava || 35 ||
[Analyze grammar]

evamuktvā sahasrāṃśustatraivāṃtaradhīyata || 36 ||
[Analyze grammar]

nīrogatvamavā pyāsau kṛtvā rājyamanuttamam |
jagāma paramaṃ sthānaṃ yatra devo divākaraḥ |
tasmiṃstīrthe naraḥ snātvā kṛtvā śrāddhaṃ prayatnataḥ || 37 ||
[Analyze grammar]

naṃdādityaṃ punardṛṣṭvā na punarmarttyatāṃ vrajeta |
pradadyātkapilāṃ tatra brāhmaṇe vedapārage || 38 ||
[Analyze grammar]

ahorātroṣito bhūtvā ghṛtadhenumathāpi vā |
na tasya guṇituṃ śakyā saṃkhyā puṇyasya kenacit || 39 ||
[Analyze grammar]

ityevaṃ devadevasya māhātmyaṃ dīptadīdhiteḥ |
kathitaṃ tava suśroṇi sarvapāpapraṇāśanam || 40 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye nandādityamāhātmyavarṇanaṃnāma ṣaṭpañcāśaduttaradviśatatamo 'dhyāyaḥ || 256 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 256

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: