Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi tīrthaṃ trailokyaviśrutam |
tasyaiva paścime bhāge ṛṣīṇāṃ puṇyakarmaṇām || 1 ||
[Analyze grammar]

tasmiṃstrinetrā matsyāśca dṛśyaṃte'dyāpi bhāmini |
aṃgirā gautamo'gastyaḥ sumatiḥ susakhistathā || 2 ||
[Analyze grammar]

viśvāmitraḥ sthūlaśirāḥ saṃvarttaḥ pratimarddanaḥ |
raibhyo bṛhaspatiścaiva cyavanaḥ kaśyapo bhṛguḥ || 3 ||
[Analyze grammar]

durvāsā jāmadagnyaśca mārkaṃḍeyo'tha gālavaḥ |
uśanā'tha bharadvājo yavakrītastritastathā || 4 ||
[Analyze grammar]

nāradaḥ parvataścaiva vasiṣṭho'ruṃdhatī tathā || 5 ||
[Analyze grammar]

kāṇvo'tha gautamo dhaumyaḥ śatānando'kṛtavraṇaḥ |
jamadagnistathā rāmo bakaścetyevamādayaḥ |
kṛṣṇadvaipāyanaścaiva putraśiṣyaiḥ samanvitaḥ || 6 ||
[Analyze grammar]

etatkṣetraṃ samā sādya prabhāsaṃ munisattamāḥ |
tapastepurmahātmāno vividhaṃ paramādbhutam || 7 ||
[Analyze grammar]

evaṃ te niyatātmāno damayuktāstapasvinaḥ |
samādhinā jigīṣante brahmalokaṃ sanātanam || 8 ||
[Analyze grammar]

athābhavadanāvṛṣṭiḥ kadācinmahatī priye |
kṛcchraṃ prāpto hyabhūttatra sarvalokaḥ kṣudhārditaḥ || 9 ||
[Analyze grammar]

tato niranne loke'sminnātmānaṃ te parīpsavaḥ |
mṛtaṃ kumāramādāya kṛcchraṃ prāptāstadā'pacan || 10 ||
[Analyze grammar]

athoparicarastatra kliśyamānānhi tānṛṣīn |
dṛṣṭvā rājā vṛṣādarbhiḥ provācedaṃ vacastadā || 11 ||
[Analyze grammar]

rājovāca |
pratigraho brāhmaṇānāṃ dṛṣṭā vṛttiraniṃditā |
tasmātpratigrahaṃ matta gṛhṇīdhvaṃ munipuṃgavāḥ || 12 ||
[Analyze grammar]

mudgānmāṣāṃśca vrīhīṃśca tathā ratnāni kāṃcanam |
yuṣmākaṃ saṃpradāsyāmi yaccānyadapi durllabham |
nivarttadhvamataḥ sarve hyetasmātpātakātparam || 13 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tajjānaṃtaḥ kathaṃ rājangṛhṇīmaste pratigraham || 14 ||
[Analyze grammar]

daśasūnāsamaścakrī daśacakrisamo dhvajī |
daśadhvaji samā veśyā daśaveśyāsamo nṛpaḥ || 15 ||
[Analyze grammar]

yo rājñāṃ pratigṛhṇāti brāhmaṇo lobhamohitaḥ |
tāmisrādiṣu ghoreṣu narakeṣu sa pacyate || 16 ||
[Analyze grammar]

tadgaccha kuśalaṃ te'stu saha dānena pārthiva |
anyeṣāṃ dīyatāmetadityuktvā te vanaṃ yayuḥ || 17 ||
[Analyze grammar]

atha rājñaḥ samādeśāttatra gatvā ca maṃtriṇaḥ |
ūdumbarāṇi vyakiranhemagarbhāṇi bhūtale || 18 ||
[Analyze grammar]

atha tāni vyacinvaṃśca ṛṣayo varavarṇini |
gurūṇīti viditvā tu na grāhyāṇyaṃgirā'bravīt || 19 ||
[Analyze grammar]

atriruvāca |
nāsmahenāsmahe mūḍha vayamajñānabuddhayaḥ |
haimānīmāni jānīmaḥ pratibuddhāḥ sma jāḍyataḥ || 20 ||
[Analyze grammar]

vasiṣṭha uvāca |
dharmārthaṃ saṃcayo yasya dravyāṇāṃ sa na śasyate |
tapaḥsaṃcayanaṃ manye vasiṣṭho dhanasaṃcayam || 21 ||
[Analyze grammar]

tyajadhvaṃ saṃcayānsarvāñjātīnāṃ samupadravān |
na hi saṃcayavānkaściddṛśyate nirupadravaḥ || 22 ||
[Analyze grammar]

yathāyathā na gṛhṇāti brāhmaṇo'satpratigraham |
tathātathā'niśaṃ cāsya brahmatejastu vardhate || 23 ||
[Analyze grammar]

akiṃcanatvaṃ rājyaṃ ca tulayā samatolayam |
akiṃcanatvamadhikaṃ rājyādapi na saṃśayaḥ || 24 ||
[Analyze grammar]

kaśyapa uvāca |
anartho brāhmaṇasyaiṣa yadarthanicayo mahān |
arthaiśvaryavimūḍho'pi śreyaso bhraśyate dvijaḥ || 25 ||
[Analyze grammar]

arthasaṃpadvimohāya bahuśokāya caiva hi |
tasmādarthamanarthākhyaṃ śreyo'rthī dūratastyajet || 26 ||
[Analyze grammar]

yasya dharmārthamapyarthāstasyāpi na hi dṛśyate |
prakṣālanāddhi paṃkasya dūrādasparśanaṃ varam || 27 ||
[Analyze grammar]

bharadvāja uvāca |
jīryaṃti jīryataḥ keśā daṃtā jīryaṃti jīryataḥ |
cakṣuḥ śrotre ca jīryete tṛṣṇaikā na tu jīryate || 28 ||
[Analyze grammar]

sūcī sūtra tathā vastre samānayati sūcikā |
tadvatsaṃsārasūtrasya tṛṣṇā sūcī vidhīyate || 29 ||
[Analyze grammar]

yathā śṛṃgaṃ ruroḥ kāye varddhamāne hi varddhate |
anaṃtapārā durvārā tṛṣṇā duḥkhapradā sadā |
adharmabahulā caiva tasmāttāṃ parivarjayet || 30 ||
[Analyze grammar]

gautama uvāca |
saṃtuṣṭaḥ ko na śaknoti phalaiścāpi hi varttitum |
sarvo'pīṃdriyalobhena saṃkaṭānyabhigāhate || 31 ||
[Analyze grammar]

sarvatra saṃpadastasya saṃtuṣṭaṃ yasya mānasam |
upānadgūḍhapādasya nanu carmāvṛteva bhūḥ || 32 ||
[Analyze grammar]

saṃtoṣāmṛtatṛptānāṃ yatsukhaṃ śāṃtacetasām |
kutastaddhanalubdhānāṃ sukhaṃ cāśāṃtacetasām || 33 ||
[Analyze grammar]

viśvāmitra uvāca |
kāmaṃ kāmayamānasya yadi kāmaḥ sa siddhyati |
tathainamaparaḥ kāmo bhūyo vidhyati bāṇavat || 34 ||
[Analyze grammar]

na jātu kāmaḥ kāmānāmupabhogena śāmyati |
haviṣā kṛṣṇavartmeva bhūya evābhivarddhate || 35 ||
[Analyze grammar]

kāmānabhilaṣanlobhānna naraḥ sukhamedhate |
samālabhya tarucchāyāṃ bhavanaṃ vāñcho naraḥ || 36 ||
[Analyze grammar]

catuḥsāgarasaṃyuktāṃ yo bhuṃkte pṛthivīmimām |
ekastu vanavāsī ca sa kṛtārtho na pārthivaḥ || 37 ||
[Analyze grammar]

jamadagniruvāca |
pratigrahasamartho yastapo varddhayate mahān |
na karoti tapastasya jāyate ca sahasradhā || 38 ||
[Analyze grammar]

pratigrahasamarthānāṃ nivṛttānāṃ pratigrahāt |
ya eva dadatāṃ lokāsta evāpratigṛhṇatām || 39 ||
[Analyze grammar]

aruṃdhatyuvāca |
bisataṃturyathā nityaṃ samaṃtānnālasaṃsthitaḥ |
tṛṣṇā caivamanādyaṃtā tathā dehāśritā sadā || 40 ||
[Analyze grammar]

yā dustyajā durmatibhiryā na jīryati jīryataḥ |
yo'sau prāṇāṃtiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham || 41 ||
[Analyze grammar]

caṃḍovāca |
ugrātpratigrahādyasmādbibhyatyete maheśvarāḥ |
balīyāṃso durbalavattathā caiva bibhemyaham || 42 ||
[Analyze grammar]

paśumukha uvāca |
yadācaraṃti vidvāṃsaḥ sadā dharmaparāyaṇāḥ |
tadeva viduṣā kāryamātmano hitamicchatā || 43 ||
[Analyze grammar]

īśvara uvāca |
ityuktvā hemagarbhāṇi tyaktvā tāni phalāni ca |
ṛṣayo jagmuranyatra sarva eva dṛḍhavratāḥ || 44 ||
[Analyze grammar]

tataste vicaraṃto vai dadṛśuḥ sumahatsaraḥ |
padminībhiḥ samākīrṇaṃ sarvato varavarṇini || 45 ||
[Analyze grammar]

tasmindeśe tadā prāptaḥ parivrājaḥ śunomukhaḥ |
tenaiva sahitāstatra snātāḥ sarve maharṣayaḥ || 46 ||
[Analyze grammar]

tatrāvatāraṃ kṛtvā tairgṛhītāni bisāni tu |
nikṣipya sarasastīre cakruḥ puṇyāṃ jalakriyām || 47 ||
[Analyze grammar]

athottīrya jalāttasmātte sametya parasparam |
bisāni tānyapaśyaṃta idaṃ vacanamabruvan || 48 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kena kṣudhābhitaptānāmasmākaṃ pāpakarmaṇā |
bisāni tāni sarvāṇi hṛtāni ca munīśvarāḥ || 49 ||
[Analyze grammar]

te śaṃkamānāstvanyonyaṃ paryapṛcchandvijottamāḥ |
cakruste śapathānsarve yathānyāyaṃ ca bhāmini || 50 ||
[Analyze grammar]

kaśyapa uvāca |
sarvabhakṣaḥ sa bhavatu nyāsalopaṃ karotu saḥ |
kūṭasākṣitvamabhyetu bisastainyaṃ karoti yaḥ || 51 ||
[Analyze grammar]

vasiṣṭha uvāca |
anṛtau maithunaṃ yātu para nārīṃ viśeṣataḥ |
atithiḥ syāttathānyonyaṃ bisastainyaṃ karoti yaḥ || 52 ||
[Analyze grammar]

bharadvāja uvāca |
nṛśaṃso vai sa bhavatu samṛddhyā cāpyahaṃkṛ taḥ |
matsarī piśunaścaiva bisastainyaṃ karoti yaḥ || 53 ||
[Analyze grammar]

viśvāmitra uvāca |
nityaṃ kāmarataḥ sostu divā sevatu maithunam |
nīcakarmarataścaiva bisastainyaṃ karoti yaḥ || 54 ||
[Analyze grammar]

jamadagniruvāca |
kanyāṃ yacchatu vṛddhāya sa bhūyādvṛṣalīpatiḥ |
astu vārddhuṣiko nityaṃ bisastainyaṃ karoti yaḥ || 55 ||
[Analyze grammar]

gautama uvāca |
sa gṛhṇātvavikādānaṃ karotu hayavikrayam |
prakarotu gurorniṃdāṃ bisastainyaṃ karoti yaḥ || 56 ||
[Analyze grammar]

atriruvāca |
mātaraṃ pitaraṃ nityaṃ durmatiḥ so'vamanyatām |
śūdraṃ pṛcchatu dharmārthaṃ bisastainyaṃ karoti yaḥ || 57 ||
[Analyze grammar]

arundhatyuvāca |
karotu patyuḥ pūrvaṃ sā bhojanaṃ śayanaṃ tathā |
nārī duṣṭasamācārā bisastainyaṃ karoti yā || 58 ||
[Analyze grammar]

caṇḍovāca |
svāminaḥ pratikūlāstu dharmadveṣaṃ karotu ca |
sādhudveṣaparā caiva bisastainyaṃ karoti yā || 59 ||
[Analyze grammar]

paśumukha uvāca |
parasya preṣyatāṃ yātu sadā janmanijanmani |
sarvadharma kriyāhīno bisastainyaṃ karoti yaḥ || 60 ||
[Analyze grammar]

śunomukha uvāca |
vedānsa paṭhatu nyāyādgṛhasthaḥ syātpriyātithiḥ |
satyaṃ vadatu cājasraṃ bisastainyaṃ karoti yaḥ || 61 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
iṣṭametaddvijātīnāṃ yastvayā śapathaḥ kṛtaḥ |
tvayā kṛtaṃ bisastainyaṃ sarveṣāṃ naḥ śunomukha || 62 ||
[Analyze grammar]

śunomukha uvāca |
mayā hṛtāni sarveṣāṃ bisānīmāni vai dvijāḥ |
dharmaṃ vai śrotukāmena jānīdhvaṃ māṃ puraṃdaram || 63 ||
[Analyze grammar]

alobhādakṣayā lokā jitā vai munisattamāḥ |
prārthayadhvaṃ varaṃ śubhraṃ sarvameva hyasaṃśayam || 64 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ihāgatya naro yastu trirātropoṣitaḥ śuciḥ |
kṛtvā snānaṃ pitṝṃstarpya śrāddhaṃ kuryātsamāhitaḥ || 65 ||
[Analyze grammar]

sarvatīrthodbhavaṃ tasya puṇyaṃ bhūyātpuraṃdara |
nādhogatimavāpnoti vibudhaissaha modatām |
tathetyuktvā tataḥ śakrasta traivāntarhito'bhavat || 66 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmya ṛṣitīrthamāhātmya varṇanaṃ nāma pañcapañcāśaduttaradviśatatamo'dhyāyaḥ || 255 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 255

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: