Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi liṃgaṃ trailokyapūjitam |
gātrotsargamiti khyātaṃ tasya dakṣiṇataḥ sthitam || 1 ||
[Analyze grammar]

yatra gātraṃ parityaktaṃ balabhadreṇa dhīmatā |
anyaiścaiva mahābhāgairyādavaistatra saṃyuge || 2 ||
[Analyze grammar]

yatra te yādavāḥ kṣīṇā brahmaśāpabalāhinā |
etatpuruṣottamaṃ kṣetraṃ samantāddhanuṣāṃ śatam || 3 ||
[Analyze grammar]

yatra sākṣātsvayaṃ devi tiṣṭhate puruṣottamaḥ |
tadeva vaiṣṇavaṃ kṣetraṃ kalau pātakanāśanam || 4 ||
[Analyze grammar]

rahasyaṃ paramaṃ devi tīrthānāṃ pravaraṃ hi tat |
pūrvaṃ kṛtayuge devi pretatīrthaṃ ca saṃsmṛtam |
kalau yuge tu saṃprāpte gātrotsargamiti tvabhūt || 5 ||
[Analyze grammar]

ṛṇamocanapārśve tu madhye tu pāpamocanāt |
etanmadhyaṃ samāśritya mṛtaḥ pāpairvimucyate || 6 ||
[Analyze grammar]

tasya kiṃ varṇyate devi yatrānantaphalaṃ mahat |
athamedhasahasrasya phalaṃ snātvā hyavāpyate || 7 ||
[Analyze grammar]

yatrāśvatthaṃ samāsādya samādhinyastamānasaḥ |
mumoca dustyajānprāṇānbrahmadvāreṇa keśavaḥ || 8 ||
[Analyze grammar]

tatra nārāyaṇaṃ sākṣādbalabhadraṃ ca rukmiṇīm |
pūjayitvā vidhānena mucyate pātakatrayāt || 9 ||
[Analyze grammar]

tatra snātvā naro bhaktyā yaḥ saṃtarpayate pitṝn |
pretatvātpitaro muktā bhavanti śrāddhadāyinaḥ || 10 ||
[Analyze grammar]

goghnaḥ surāpo durmedhā brahmahā gurutalpagaḥ |
tatra snātvā naraḥ sadyo vipāpaḥ saṃprapadyate || 11 ||
[Analyze grammar]

bālye vayasi yatpāpaṃ vārddhake yauvane'pi vā |
ajñānājjñānato vāpi yaḥ karoti naraḥ priye |
tatra snātvā pramucyeta tīrthe gātrapramocane || 12 ||
[Analyze grammar]

tatra piṇḍapradānena pitṝṇāṃ jāyate parā |
tṛptirvarṣaśataṃ yāvadetadāha purā hariḥ || 13 ||
[Analyze grammar]

yaḥ punaścānnadānaṃ tu tatra kuryātsamāhitaḥ |
tasyānvaye'pi deveśi na preto jāyate naraḥ || 14 ||
[Analyze grammar]

śrīdevyuvāca |
pretatīrthamiti proktaṃ paścādgātravimocanam |
vada me devadeveśa pretatīrthasya kāraṇam || 19 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi pretatīrthasya kāraṇam |
yacchrutvā mānavo bhaktyā muktaḥ syātsarvakilbiṣaiḥ || 16 ||
[Analyze grammar]

purā'sīdgautamonāma maharṣiḥ śaṃsitavrataḥ |
bhṛgukalpātsamāyātaḥ kṣetre prābhāsike śubhe || 17 ||
[Analyze grammar]

ayane cottare puṇye śrīsomeśadidṛkṣayā |
dṛṣṭvā someśvaraṃ devaṃ snātvā tīrtheṣu kṛtsnaśaḥ || 18 ||
[Analyze grammar]

sa gacchaṃstīrthayātrāyāṃ gātrotsargaṃ tato gataḥ || 19 ||
[Analyze grammar]

athāsau brāhmaṇo devi yāvatsīmāmupāgataḥ |
tāvadviṣṇupriyaṃ tatra dadṛśe vaiṣṇavaṃ vanam || 20 ||
[Analyze grammar]

puruṣottamanāmāḍhyaṃ kṣetraṃ ca dhanuṣāṃ śatam |
tasminkṣetre sa cāpaśyatpaṃca pretānsudāruṇān || 21 ||
[Analyze grammar]

mahāvṛkṣasamārūḍhānmahākāyānmahotkaṭān |
ūrdhvakeśāñchaṃkukarṇānsnāyunaddhakalevarān || 22 ||
[Analyze grammar]

vimāṃsarudhirānnagnānatha kṛṣṇakalevarān |
dṛṣṭvā'sau bhayasaṃtrasto vinaṣṭo'smītyacintayat || 23 ||
[Analyze grammar]

dhyātvā'ha suciraṃ kālaṃ dhairyamāsthāya yatnataḥ |
ke yūyaṃ vikṛtākārā dṛṣṭāḥ pūrvaṃ mayā purā || 24 ||
[Analyze grammar]

na kadācidyathā yūyaṃ kimarthaṃ kṣetramadhyataḥ |
dhāvamānāḥ suduḥkhārtā etanme kautukaṃ mahat || 25 ||
[Analyze grammar]

pretā ūcuḥ |
vayaṃ pretā mahābhāga dūrādiha samāgatāḥ |
śrutvā tīrthavaraṃ puṇyaṃ praveśaṃ na labhāmahe || 26 ||
[Analyze grammar]

gaṇairaṃtardhānagataiḥ prahārairjarjarīkṛtāḥ |
lekhako rohakaścaiva sūcakaḥ śīghragastathā || 27 ||
[Analyze grammar]

ahaṃ paryuṣitonāma pañcamaḥ pāpakṛttamaḥ || 28 ||
[Analyze grammar]

gautama uvāca |
pretayonau pravṛttānāṃ kena nāmāni kṛtsnaśaḥ |
yuṣmākaṃ nirmitānyevametanme kautukaṃ mahat || 29 ||
[Analyze grammar]

pretā ūcuḥ |
yācamānasya viprasya likhatyeṣa dharātale |
nottaraṃ paṭhate kiñcittenāsau lekhakaḥ smṛtaḥ || 30 ||
[Analyze grammar]

dvitīyo brāhmaṇabhayātprāsādamadhirohati |
tato'sau rohakākhyo'bhūcchṛṇu vipra tṛtīyakam || 31 ||
[Analyze grammar]

sūcitā bahavo'nena brāhmaṇā vittasaṃyutāḥ |
rājñe pāpena tenāsau sūcako bhuvi viśrutaḥ || 32 ||
[Analyze grammar]

brāhmaṇaiḥ prārthyamānastu śīghraṃ dhāvati nityaśaḥ |
na kadāciddadāti sma tenāsau śīghragaḥ smṛtaḥ || 33 ||
[Analyze grammar]

mayā kadannaṃ dattaṃ ca paryuṣitaṃ brāhmaṇottame |
brāhmaṇebhyaḥ sadā dānaṃ miṣṭānnena tu poṣaṇam |
tasmātparyuṣitonāma saṃjāto'haṃ dharātale || 34 ||
[Analyze grammar]

gautama uvāca |
na vinā bhojanenaiva vartante prāṇino bhuvi |
kimāhārā bhavanto vai vadadhvaṃ mama kautukāt || 35 ||
[Analyze grammar]

pretā ūcuḥ |
prāpte bhojanakāle tu yatra yuddhaṃ pravartate |
tasyānnasya rasaṃ sarvaṃ bhuṃjāmo dvijasattama || 36 ||
[Analyze grammar]

nānulipte dharāpṛṣṭhe yatra bhuṃjanti mānavāḥ |
bhraṣṭaśaucā dvijaśreṣṭha tadasmākaṃ tu bhojanam || 37 ||
[Analyze grammar]

aprakṣālitapādastu yo bhuṃkte dakṣiṇāmukhaḥ |
yo veṣṭitaśirā bhuṃkte pretā bhuṃjanti nityaśaḥ || 38 ||
[Analyze grammar]

śrāddhaṃ saṃpaśyate śvā cennārī caiva rajasvalā |
antyajaḥ śūkaraścānnaṃ tadasmākaṃ tu bhojanam || 39 ||
[Analyze grammar]

tyaktvā kramāgataṃ vipraṃ pūjitaṃ prapitāmahaiḥ |
yo dānaṃ dadate'nyasmai tasmai cā'tuṣṭacetasā || 40 ||
[Analyze grammar]

tasya dānasya yatpuṇyaṃ tadasmākaṃ prajāyate |
yasmingṛhe sadocchiṣṭaṃ sadā ca kalaho bhavet |
vaiśvadevavihīne tu tatra bhuṃjāmahe vayam || 41 ||
[Analyze grammar]

gautama uvāca |
yuṣmākaṃ kīdṛśe gehe praveśo na ca vidyate |
satyaṃ vadata mā'satyaṃ satyaṃ sādhuṣu saṃgatam || 42 ||
[Analyze grammar]

pretā ūcuḥ |
vaiśvadevodbhavā yatra dhūmavartiḥ pradṛśyate |
tasmingehe na cāsmākaṃ praveśo vidyate dvija || 43 ||
[Analyze grammar]

yasmingṛhe prabhāte tu kriyate copalepanam |
vidyate veda nirghoṣastatrāsmākaṃ na kiṃcana || 44 ||
[Analyze grammar]

gautama uvāca |
kena karmavipākena pretatvaṃ vrajate naraḥ |
etanme vistareṇaiva yathāvadvaktu marhatha || 45 ||
[Analyze grammar]

pretā ūcuḥ |
mṛṣā'pahāriṇo ye ca ye cocchiṣṭā vrajanti ca |
gobrāhmaṇahatāścaiva pretatvaṃ te vrajanti hi || 46 ||
[Analyze grammar]

paiśunyaniratā ye ca kūṭasākṣyaratā narāḥ |
nyāyapakṣe na vartaṃte mṛtāḥ pretā bhavaṃti te || 47 ||
[Analyze grammar]

śleṣmamūtrapurīṣāṇi ye kṣipanti sarovare |
pretatvaṃ te samāsādya vicaraṃti ca mānavāḥ || 48 ||
[Analyze grammar]

dīyamānaṃ tu viprāṇāṃ goṣu viprātureṣu ca |
mā dehīti prajalpantaste ca pretā bhavaṃti ca || 49 ||
[Analyze grammar]

śūdrānnenodarasthena yadi vipro mriyeta vai |
pretatvaṃ yātyasau nūnaṃ yadyapi syātṣaḍaṃgavit || 50 ||
[Analyze grammar]

yastrīnhale balīvardānvāhayenmadasaṃyutaḥ |
amāvāsyāṃ viśeṣeṇa sa preto jāyate naraḥ || 51 ||
[Analyze grammar]

nāstiko niṃdakaḥ kṣudro nityanaimittyavarjitaḥ |
brāhmaṇāndveṣṭi yo nūnaṃ sa preto jāyate naraḥ || 52 ||
[Analyze grammar]

viśvāsaghātako yastu brahmahā strīvadhe rataḥ |
goghno gurughraḥ pitṛhā sa preto jāyate naraḥ || 53 ||
[Analyze grammar]

yasya naiva pradattāni ekoddiṣṭāni ṣoḍaśa |
mṛtasya na vṛṣotsargaḥ sa preto jāyate naraḥ || 54 ||
[Analyze grammar]

etaddhi sarvamākhyātaṃ yatpṛṣṭāḥ sma dvijottama |
bhūyo brūhi dvijaśreṣṭha yaścāsti tava saṃśayaḥ || 55 ||
[Analyze grammar]

gautama uvāca |
yena karmavipākenana preto jāyate naraḥ |
tanme vadata niḥśeṣaṃ kautukaṃ me'tra vidyate || 56 ||
[Analyze grammar]

pretā ūcuḥ |
tīrthayātrā rato yastu devārcanaparāyaṇaḥ |
brāhmaṇeṣu sadā bhakto na preto jāyate naraḥ || 57 ||
[Analyze grammar]

nityaṃ śṛṇoti śāstrāṇi nityaṃ sevati paṃḍitān |
vṛddhāṃstu pṛcchate nityaṃ na sa preto vijāyate || 58 ||
[Analyze grammar]

etasmātkāraṇātprāptā vayaṃ sarve sudūrataḥ |
śaknumo praveṣṭuṃ ca puṇye'sminkṣetra uttame || 59 ||
[Analyze grammar]

nirviṇṇāḥ pretarūpeṇa tasmāttvaṃ dvijasattama |
gatirbhava mahābhāga sarveṣāṃ naḥ prayatnataḥ || 60 ||
[Analyze grammar]

gautama uvāca |
kathaṃ vo jāyate mokṣo vadadhvaṃ kṛtsnaśo mama |
kṛpayāviṣṭacitto'haṃ yatiṣye nātra saṃśayaḥ || 61 ||
[Analyze grammar]

pretā ūcuḥ |
prabhūtakālamasmākaṃ pretatve tiṣṭhatāṃ vibho |
na tvabhyeti pumānkaścidasmākaṃ yo gatirbhavet || 62 ||
[Analyze grammar]

tasmāttvaṃ dehi naḥ śrāddhaṃ gatvā kṣetraṃ tu vaiṣṇavam |
nāmagotrāṇi cādāya mokṣaṃ yāsyāmahe tataḥ || 63 ||
[Analyze grammar]

īśvara uvāca |
tato'sau brāhmaṇo gatvā dayāviṣṭo harergṛham |
śrāddhaṃ ca pradadau teṣāmekaikasya pṛthakpṛthak || 64 ||
[Analyze grammar]

yasyayasya yadā śrāddhaṃ karoti dvijasattamaḥ |
sa rātrau svapna etyainaṃ darśane vākyamabravīt || 65 ||
[Analyze grammar]

prasādāttava viprendra mukto'haṃ pretayonitaḥ |
svasti te'stu gamiṣyāmi vimānaṃ me hyupasthitam || 66 ||
[Analyze grammar]

evaṃ saṃtāritāstena catvāraste dvijottamāḥ || 67 ||
[Analyze grammar]

athāsau brāhmaṇaśreṣṭhaḥ saṃprāpte pañcame dine |
pradadau vidhipūrvaṃ tu śrāddhaṃ paryuṣitasya ca || 68 ||
[Analyze grammar]

athāpaśyata svapnānte prāptaṃ paryuṣitaṃ naram |
dīnavākyaṃ parikliṣṭaṃ niḥśvasantaṃ muhurmuhuḥ || 69 ||
[Analyze grammar]

paryuṣita uvāca |
na me jātā gatirvipra maṃdabhāgyasya pāpinaḥ |
mayā hṛtaṃ taḍāgārthaṃ yadvittaṃ praguṇīkṛtam || 70 ||
[Analyze grammar]

gautama uvāca |
kathaṃ te jāyate mokṣo vada śīghramaśeṣataḥ |
kariṣye nātra saṃdeho yadyapi syātsudurlabham || 71 ||
[Analyze grammar]

paryuṣita uvāca || |
ayane cottare prāpte gatvā tīrthaṃ haripriyam |
śrāddhaṃ tvaṃ dehi me nūnaṃ tato gatirbhaviṣyati || 72 ||
[Analyze grammar]

īśvara uvāca |
evamuktaḥ sa viprendrastena pretena vai muniḥ |
ayane cottare prāpte gatvā tīrthaṃ haripriyam |
pradadau vidhivacchrāddhaṃ tataḥ paryuṣitāya ca || 73 ||
[Analyze grammar]

tataḥ paryuṣito rātrau svapnānte vākyamabravīt |
prasannavadano bhūtvā divyamālyavapurdharaḥ || 74 ||
[Analyze grammar]

paryuṣita uvāca |
mukto'haṃ tvatprasādena pretabhāvāddvijottama |
svasti te'stu gamiṣyāmi vimānaṃ me hyupasthitam || 75 ||
[Analyze grammar]

devatvaṃ ca mayā prāptaṃ samartho'haṃ dvijottama |
varaṃ dadāmi te vipra gṛhāṇa tvaṃ varaṃ śubham || 76 ||
[Analyze grammar]

brahmaghne ca surāpe ca caure bhagnavrate tathā |
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ || 77 ||
[Analyze grammar]

gautama uvāca |
yadi deyo varo'smākaṃ samartho'si varaprada |
yatra sthāne mayā dṛṣṭāḥ pretā yūyaṃ suduḥkhitāḥ |
tatrāhaṃ cāśramaṃ kṛtvā kariṣye cottamaṃ tapaḥ || 78 ||
[Analyze grammar]

nirgatāsmi gṛhaṃ bhūyo snātvā tīrthamidaṃ mahat |
tatra yo bhānavo bhaktyā pitṝnuddiśya bhaktitaḥ || 79 ||
[Analyze grammar]

vidhivaddāsyati śrāddhaṃ snātvā saṃtarpya devatāḥ |
yuṣmatprasādatastasya hyanvaye'pi kadācana |
mā bhūyātpretabhāvo hi api pāpānvitasya bhoḥ || 80 ||
[Analyze grammar]

paryuṣita uvāca |
gaccha tvaṃ cāśramaṃ tatra kuru brāhmaṇasattama |
gamiṣyasi parāṃ siddhiṃ loke khyātiṃ gamiṣyasi || 81 ||
[Analyze grammar]

tatra ye mānavā bhaktyā śrāddhaṃ dāsyaṃti sattamāḥ |
pitṝṇāṃ te vimānasthā yāsyaṃti tridivālayam || 82 ||
[Analyze grammar]

na teṣāṃ vaṃśajaḥ kaścitpretatvaṃ ca gamiṣyati |
prāhuḥ saptapadīṃ maitrīṃ paṃḍitāḥ sthirabuddhayaḥ || 83 ||
[Analyze grammar]

mitratāṃ tu puraskṛtya kiṃ tadvakṣyāmi tacchṛṇu |
tavāśramapadaṃ puṇyaṃ bhaviṣyati mahītale || 84 ||
[Analyze grammar]

sarvapāpapraśamanaṃ sarvaduḥkhavi nāśanam |
mannāmnā khyātimāyātu pretatīrthamiti prabho || 85 ||
[Analyze grammar]

īśvara uvāca |
taṃ tatheti pratijñāya gatastatra dvijottamaḥ |
yathā vedoktamārgeṃṇa sarvaṃ kṛtyaṃ cakāra saḥ || 86 ||
[Analyze grammar]

so'pi svargamanuprāpto hṛṣṭaḥ paryuṣitaḥ priye |
etatsarvaṃ purāvṛttaṃ sthāne'smingātramocane || 87 ||
[Analyze grammar]

yaḥ śṛṇoti naraḥ samyaksarvapāpaiḥ sa mucyate |
śayanotthāpane yoge yaḥ paśyetpuruṣottamam |
gātrotsarge tu gatvā'sau yajñāyutaphalaṃ labhet || 88 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye puruṣottamatīrthapretatīrthamāhātmyavarṇanaṃnāma trayoviṃśatyuttaradviśatatamo'dhyāyaḥ || 223 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 223

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: