Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi tasya dakṣiṇataḥ sthitam |
sarasvatyāstaṭe ramye devaṃ tatra kṛtasmaram || 1 ||
[Analyze grammar]

svayaṃbhūtaṃ mahādevi sarvapāpapraṇāśanam |
tasyotpattiṃ pravakṣyāmi yathā jātaṃ mahītale || 2 ||
[Analyze grammar]

purā kāmo mayā dagdho yadā tatra varānane |
tadā ratiḥ samāgamya vilalāpa suduḥkhitā || 3 ||
[Analyze grammar]

tāṃ tu śokāturāṃ dṛṣṭvā tatrāhaṃ karuṇānvitaḥ |
avocaṃ mā rudiṣveti tava bhartā punaḥ śubhe |
samutthāsyati kālena matprasādānna saṃśayaḥ || 4 ||
[Analyze grammar]

devyuvāca |
kimarthaṃ sa purā dagdhaḥ kāmadevastvayā vibho |
kathamāpa punarjanma vistarātkathayasva me || 5 ||
[Analyze grammar]

īśvara uvāca |
dakṣaḥ prajāpatiḥ pūrvaṃ babhūva tvatpitā priye |
śataṃ sutānāṃ jajñe'sya gaurīṇāṃ dīrghacakṣuṣām || 6 ||
[Analyze grammar]

dadau tvāṃ prathamaṃ mahyaṃ satīnāmeti kīrtitām |
dadau daśa ca dharmāya śraddhā medhā dhṛtiḥ kṣamā || 7 ||
[Analyze grammar]

anasūyā śucirlajjā smṛtiḥ śaktiḥ śrutistathā |
dve bhārye kāmadevāya ratiḥ prītistathaiva ca || 8 ||
[Analyze grammar]

ekāṃ svāhāṃ dadau vahneḥ pitṝṇāṃ ca tataḥ svadhām |
saptaviṃśacchaśāṅkāya aśvinyādyāḥ prakīrtitāḥ || 9 ||
[Analyze grammar]

tavāpi viditā devi revatyantāstathā jane |
kaśyapāya dadau devi sa tu kanyāstrayodaśa || 10 ||
[Analyze grammar]

aditiśca ditiścaiva vinatā kadrureva ca |
siṃhikā suprabhā caiva ulūkī yā varānane || 11 ||
[Analyze grammar]

anuviddhā sitā caiva īrṣyā hiṃsā tathā parā |
māyā niṣkṛtisaṃyuktā dakṣaḥ pūrvaṃ mahāmatiḥ || 12 ||
[Analyze grammar]

gaurī ca suprabhā caiva vārttā sādhvī sumālikā |
varuṇāya dadau pañca tadā'sau parvatātmaje || 13 ||
[Analyze grammar]

bhadrā ca madirā caiva vidyā dhanyā dhanā śubhā |
dadau pañca kuberāya patnyarthaṃ parvatātmaje || 14 ||
[Analyze grammar]

jayā ca vijayā caiva madhuspandā irāvatī |
supriyā janakā kāntā subhadrā dhārmikā śubhā || 15 ||
[Analyze grammar]

rudrāṇāṃ pradadau kanyā daśānāṃ dharmavittadā |
prabhāvatī subhadrā ca vimalā nirmalā'nṛtā || 16 ||
[Analyze grammar]

tīvrā dakṣāruṇā vidyā dhārapālā ca varcasā |
ādityānāṃ dadau dakṣaḥ kanyādvādaśakaṃ priye || 17 ||
[Analyze grammar]

yoganidrābhibhūtasya saṃsarpā saramā guhā |
mālā caṃpā tathā jyotsnā sa viśvebhyaśca eva ca || 18 ||
[Analyze grammar]

aśvibhyāṃ dve tathā kanye suveṣā bhūṣaṇā śubhā |
ekā kanyā tathā vāyordattā etāḥ prakīrtitāḥ || 19 ||
[Analyze grammar]

sāvitrīṃ brahmaṇe prādāllakṣmīṃ viṣṇormahātmanaḥ |
kasyacittvatha kālasya sa īje dakṣiṇāvatā || 20 ||
[Analyze grammar]

yajñena parvatasute himavante mahāgirau |
yajñavāṭo hyabhūttasya sarvakāmasamṛddhimān || 21 ||
[Analyze grammar]

tasminyajñe samāyātā ādityā vasava stathā |
viśvedevāśca maruto lokapālāśca sarvaśaḥ || 22 ||
[Analyze grammar]

brahmā viṣṇuḥ sahasrākṣo vāruṇo yama eva ca |
dhanadaśca kumāraśca tathā nadyaśca sāgarāḥ || 23 ||
[Analyze grammar]

vāpyaḥ kūpāstathā caiva taḍāgāḥ palvalāni ca |
suparṇaścātha ye nāgāḥ sarve mūrtā vyavasthitāḥ || 24 ||
[Analyze grammar]

dānavāpsarasaścaiva yakṣāḥ kinnaraguhyakāḥ |
sānugāste sabhāryāśca vedavedāṃgapāragāḥ || 25 ||
[Analyze grammar]

maharṣayo mahābhāgāstathā devarṣayaśca ye |
te bhāryāsahitāstatra vasaṃti ca varānane || 26 ||
[Analyze grammar]

kapālamālābharaṇaścitābhasma bibharti yaḥ |
apavitratayā śaṃbhurnāhūtastu tathāvidhaḥ || 27 ||
[Analyze grammar]

yatastataḥ samāyātāḥ kailāse parvatottame |
aśvinyādyā bhaginyastāstvāṃ pratīdaṃ vaco'buvan || 28 ||
[Analyze grammar]

kiṃ tuṣṭeva ca kalyāṇi tiṣṭhasi tvaṃ sumadhyame |
vayaṃ ca prasthitāḥ sarvāḥ pituryajñe sabhartṛkāḥ || 29 ||
[Analyze grammar]

vayamākāritāstena sutāḥ sarvā yaśasvini |
na tvāmāhūtavāndakṣastrapate śaṃkarādyataḥ || 30 ||
[Analyze grammar]

tāsāṃ vacanamākarṇya satī prāha krudhānvitā |
hā dhigdakṣa durācāra kiṃ vadiṣye maheśvaram || 31 ||
[Analyze grammar]

kathaṃ saṃdarśaye vaktramityuktvā'tmānamātmanā |
visasarja tapoyogātsasmārānyanna kiñcana || 32 ||
[Analyze grammar]

atha dṛṣṭvā mahādevaḥ satīṃ prāṇairvinā sthitām |
avamānāttathā'tmānaṃ tyaktvā matvā kapālinam || 33 ||
[Analyze grammar]

gaṇānsaṃpreṣayāmāsa yajñavidhvaṃsanāya ca |
te gatāśca gaṇā raudrāḥ śataśo'tha sahasraśaḥ || 34 ||
[Analyze grammar]

vikṛtā vikṛtākārā asaṃkhyātā mahābalāḥ |
rudreṇa preritāndṛṣṭvā vīrabhadrapurogamān || 35 ||
[Analyze grammar]

tato devagaṇāḥ sarve vasavaḥ saha bhāskaraiḥ |
viśvedevāśca sādhyāśca dhanurhastā mahābalāḥ || 36 ||
[Analyze grammar]

yuddhāya ca viniṣkrāntā muñcantaḥ sāyakāñchitān |
te sametya tato'nyonyaṃ pramathā vibudhaiḥ saha || 37 ||
[Analyze grammar]

mumucuḥ śaravarṣāṇi vāridhārāṃ yathā ghanāḥ |
teṣāṃ hastī gaṇenātha śūlena hṛdi bheditaḥ || 38 ||
[Analyze grammar]

sa tu tena prahāreṇa visaṃjño niṣasāda ha |
atha muṣṭyā hataḥ kumbhe nāga airāvaṇastadā || 39 ||
[Analyze grammar]

sahasā sa hatastena vāraṇo bhairavānravān |
vinadañjavamāsthāya yajñavāṭamupādravat || 40 ||
[Analyze grammar]

viśvedevā nirucchvāsāḥ kṛtā raudrairmahāśaraiḥ |
cakarṣa sa dhanuṣyeṇa vasumānbalavataraḥ || 41 ||
[Analyze grammar]

nistejasastadādityāḥ kṛtāstena raṇājire |
etasminnantare devāḥ kṛtāstena parāṅmukhāḥ || 42 ||
[Analyze grammar]

tataste śaraṇaṃ jagmurviṣṇuṃ tatra ca saṃsthitam |
tataḥ kopasamāviṣṭo viṣṇurdevānsavāsavān || 43 ||
[Analyze grammar]

dṛṣṭvā vidrāvitānsarvānmumocāśu sudarśanam |
tamāpatantaṃ vegena viṣṇoścakraṃ sudarśanam || 44 ||
[Analyze grammar]

prasārya vaktraṃ sahasā udarasthaṃ cakāra ha |
tasmiṃścakre tadā graste amoghe parvatātmaje || 45 ||
[Analyze grammar]

cukopa bhagavānviṣṇuḥ śārṅgahasto 'bhyadhāvata |
sa hatvā daśabhistīkṣṇairnaṃdiṃ bhṛṅgiṃ śatena ca || 46 ||
[Analyze grammar]

mahākālaṃ sahasreṇa hyayutena gaṇādhipam |
bāṇānāmayutairbhittvā vīrabhadramupādravat || 47 ||
[Analyze grammar]

taṃ hatvā gadayā viṣṇurvihvalaṃ rudhirokṣitam |
gṛhītvā pādayorbhūmau nijaghānātiroṣitaḥ || 48 ||
[Analyze grammar]

hanyamānasya tasyātha bhūmau cakraṃ sudarśanam |
rudhirodgārasaṃyuktaṃ prahāramakaronna tu || 49 ||
[Analyze grammar]

rudralabdhavaro devi vīrabhadro gaṇeśvaraḥ |
yanna pañcatvamāpanno gadayā pīḍito'pi saḥ || 50 ||
[Analyze grammar]

patitaṃ vīkṣya taṃ sarve viṣṇutejobalārditāḥ |
vidrutāḥ sarvato yātā yatra devo maheśvaraḥ || 51 ||
[Analyze grammar]

tasmai sarvaṃ tathā vṛttaṃ samācakhyuḥ parābhavam |
vikramaṃ vīrabhadrasya tataḥ kruddho maheśvaraḥ || 52 ||
[Analyze grammar]

pragṛhya sahasā śūlaṃ prasthitaḥ svagaṇaiḥ saha |
yajñavāṭaṃ tu dakṣasya parābhavabhavaṃ tataḥ |
vikramanvīrabhadreṇa yatra viṣṇuḥ svayaṃ sthitaḥ || 53 ||
[Analyze grammar]

tamāyāntaṃ samālokya kopayuktaṃ maheśvaram |
saṃgrāme so'jayaṃ matvā tatraivāntaradhīyata || 54 ||
[Analyze grammar]

marudbhiḥ sārdhamindro'pi vasubhiḥ saha kinnaraiḥ |
śivaḥ krodhaparītātmā tataścādarśanaṃ gataḥ || 55 ||
[Analyze grammar]

kevalaṃ brāhmaṇāstatra sthitāḥ sadasi bhāmini |
te dṛṣṭvā śaṃkaraṃ prāptaṃ kopasaṃraktalocanam || 56 ||
[Analyze grammar]

homaṃ cakrustato bhītā rudramaṃtraiḥ samaṃtataḥ |
anye trāsasamāyuktāḥ palāyaṃte diśo daśa || 57 ||
[Analyze grammar]

athāgatya mahādevo dṛṣṭvā tānbrāhmaṇottamān |
apaśyamāno vibudhāṃstatra yajñaṃ jaghāna saḥ || 58 ||
[Analyze grammar]

sa ca mṛgavapurbhūtvā praṇaṣṭaḥ śivabhītitaḥ |
pṛṣṭhatastu dhanuṣpāṇirjagāma bhagavāñchivaḥ |
adyāpi dṛśyate vyomni tārārūpo maheśvari || 59 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye dakṣayajñavidhvaṃsanonāma navanavatyuttaraśatatamo'dhyāyaḥ || 199 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 199

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: