Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi mahāprabhāsamuttamam |
jalaprabhāsato yāmye yamamārgavighātakam || 1 ||
[Analyze grammar]

śṛṇu tasyaiva māhātmyaṃ yathā jātaṃ dharātale || 2 ||
[Analyze grammar]

pūrvaṃ tretāyuge devi sparśaliṃgaṃ tu tatsmṛtam |
divyaṃ tejomayaṃ nṛṇāṃ sparśanānmuktidāyakam || 3 ||
[Analyze grammar]

atha kāle ca kasmiṃścidvajriṇācchāditaṃ priye |
indreṇāgatya vasudhāṃ bhayākrāṃtena sundari || 4 ||
[Analyze grammar]

uṣmā tadudbhavo devi nirgacchannavarodhitaḥ |
daśakoṭipravistīrṇaṃ jvālāgraṃ liṃgarūpadhṛk || 5 ||
[Analyze grammar]

prabhāsakṣetramāsthāya bhittvā'virbhāvamāsthitam |
vajreṇa ruṃdhite devi bhittvā caiva vasuṃdharām || 6 ||
[Analyze grammar]

dhūmasaṃghaiḥ sametaṃ tu vyāpayāmāsa tajjagat |
tatastrailokyamakhilaṃ jvālābhirvyākulīkṛtam || 7 ||
[Analyze grammar]

tataḥ suragaṇāḥ sarva ṛṣayo vedapāragāḥ |
astuvanvividhaiḥ sūktairvedoktaiḥ śaśiśekharam || 8 ||
[Analyze grammar]

saṃharasva suraśreṣṭha tejaḥ svadahanātmakam || trai |
lokyaṃ vyākulībhūtamevaṃ sarvaṃ carācaram |
na yāvatpralayaṃ yāti tāvadrakṣa sureśvara || 9 ||
[Analyze grammar]

īśvara uvāca |
evamābhāṣamāṇeṣu tridiveṣu sureśvari |
tattejaḥ pañcadhāviṣṭaṃ vyāpyāśeṣaṃ jagattrayam || 10 ||
[Analyze grammar]

pañcaprabhāsarūpeṇa bhittvā tatra vasundharām |
yena mārgeṇa niṣkrāntaṃ tanmārge ca mahanmahaḥ || 11 ||
[Analyze grammar]

tatra taiḥ sthāpitaṃ dvāraṃ supradeśe'śmajaṃ priye |
pihite'tha ca raṃdhre'smindhūmo nāśamupeyivān || 12 ||
[Analyze grammar]

svasthāścaivābhavaṃllokāstejastatraiva saṃsthitam |
evaṃ mayā preritāste liṃgaṃ tatra samādadhuḥ || 13 ||
[Analyze grammar]

tanmahastatra deveśi viśrāmamakarottadā |
tato mahāprabhāseti kīrtyate devadānavaiḥ || 14 ||
[Analyze grammar]

yastaṃ pūjayate bhaktyā liṃgaṃ puṣpaiḥ pṛthagvidhaiḥ |
sa yāti paramaṃ sthānaṃ jarāmaraṇavarjitam || 15 ||
[Analyze grammar]

dṛṣṭena tena deveśi mucyate pātakairnaraḥ |
labhate vāñchitānkāmānmanasā cepsitānpriye || 16 ||
[Analyze grammar]

hiraṇyaṃ tatra dātavyaṃ brāhmaṇe śaṃsitavrate |
godānaṃ vidhivattatra deyaṃ caiva dvijanmane || 17 ||
[Analyze grammar]

evaṃ kṛtvā mahādevi labhate janmanaḥ phalam |
rājasūyāśvamedhānāṃ prāpnuyātphalamūrjitam || 18 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye pañcamaprabhāsakṣetramāhātmyavarṇanaṃnāmāṣṭānavatyuttaraśatatamo'dhyāyaḥ || 198 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 198

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: