Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
evaṃ vidhvaṃsite yajñe gatāste brāhmaṇā gṛham |
aprāptakāmanā devi ye cānye tatra vai gatāḥ || 1 ||
[Analyze grammar]

haro'pi vigatāmarṣaḥ kailāsaṃ parvataṃ gataḥ || 2 ||
[Analyze grammar]

etasminneva kāle tu tārakonāma dānavaḥ |
utpannaḥ sa mahābāhurdevānāṃ baladarpahā || 3 ||
[Analyze grammar]

tena indrādikānsarvānsurāñjitvā mahāhave |
svargaḥ svairvyāpito devi brahmalokaṃ tato gatāḥ |
ūcuḥ surā duḥkhayuktā brahmāṇaṃ parvatātmaje || 4 ||
[Analyze grammar]

tārakeṇa suraśreṣṭha svargānnirvāsitā vayam |
svayamindraḥ samabhavadvasavo'nye tathā kṛtāḥ || 5 ||
[Analyze grammar]

rudrāḥ sādhyāstathā viśve aśvinau marutastathā |
ādityāśca vadhopāyaṃ tasmādvada pitāmaha || 6 ||
[Analyze grammar]

brahmovāca |
avadhyaḥ sa tu sarveṣāṃ devānāmiti me matiḥ |
ṛte tu śāṃkaraṃ tejo nānyena vinipātyate |
tasmādgacchata bhadraṃ vo devadevaṃ maheśvaram || 7 ||
[Analyze grammar]

tasya bhāryā mṛtā pūrvaṃ jātā himavato gṛhe |
tasyāṃ ca jāyate putraḥ sa haniṣyati tārakam |
tasmātprasādayadhvaṃ vai tadarthaṃ śūlapāṇinam || 8 ||
[Analyze grammar]

tato devaiḥ samādiṣṭaḥ kāmadevo varānane |
mṛtabhāryaṃ haraṃ gatvā tataḥ pīḍaya sāyakaiḥ || 9 ||
[Analyze grammar]

yenāsau kāmasaṃtapto bhāryārthaṃ yatnavānbhavet || 6 ||
[Analyze grammar]

ayaṃ gacchatu te bhrātā vasaṃtaśca manoharaḥ || 10 ||
[Analyze grammar]

sa tatheti pratijñāya kailāsaṃ parvataṃ gataḥ |
tato dṛṣṭvā mahādevaḥ kāmadevaṃ dhṛtāyudham || 11 ||
[Analyze grammar]

vasantasahitaṃ devi rudro'ndhakaniṣūdanaḥ |
gaṃgādvāramanuprāpya apaśyadyāvadagrataḥ || 12 ||
[Analyze grammar]

dattāyudhaṃ kāmadevaṃ dudruve sa bhayātpunaḥ |
tato vārāṇasīṃ gatvā naimiṣaṃ puṣkaraṃ tathā || 13 ||
[Analyze grammar]

śrīkaṃṭhaṃ rudrakoṭiṃ ca kurukṣetraṃ gayāṃ tathā |
jvālāmārgaṃ prayāgaṃ ca viśālāmarbudaṃ śubham || 14 ||
[Analyze grammar]

bahūnvarṣagaṇānevaṃ bhramansa dharaṇītale |
kāmadevabhayāddevi devadevo maheśvaraḥ || 15 ||
[Analyze grammar]

avaikṣata tadā kāmaṃ visphārya nayanaṃ tadā |
tṛtīyaṃ devadeveśi devadevastrilocanaḥ || 16 ||
[Analyze grammar]

tasya taṃ vīkṣamāṇasya saṃjātāḥ pāvakārciṣaḥ |
tābhiḥ sa dhanuṣā yukto bhasmasātsamapadyata || 17 ||
[Analyze grammar]

taṃ dagdhvā bhagavāñchaṃbhurgatvā roṣasya nirṇayam |
nivāsamakarottatra kṣetre prābhāsike śubhe || 18 ||
[Analyze grammar]

tasmindagdhe tadā kāme ratiḥ śokaparāyaṇā |
vilalāpa suduḥkhārtā patibhaktiparāyaṇā || 19 ||
[Analyze grammar]

hā nāthanātha bhoḥ svāminkiṃ jahāsi pativratām |
pativratāṃ patiprāṇāṃ kasmānmāṃ tyajasi prabho || 20 ||
[Analyze grammar]

evaṃ vilapatīṃ tāṃ tu vāguvācāśarīriṇī |
mā tvaṃ ruda viśālākṣi punareva patistava || 21 ||
[Analyze grammar]

prasādāddevadevasya ucchvāsyati śivasya tu |
etāṃ vācaṃ ratiḥ śrutvā tataḥ svasthā babhūva ha || 22 ||
[Analyze grammar]

tato devāḥ śivaṃ natvā prārthayāmāsurīśvari |
kalatrasaṃgrahaṃ deva kuru kāryārthasaṃgrahe || 23 ||
[Analyze grammar]

eṣa kāmastvayā dagdhaḥ krodhena mahatā svayam |
vinā tena vibho naṣṭā sṛṣṭirvai dharaṇītale || 24 ||
[Analyze grammar]

bhagavānuvāca |
eṣa kāmo mayā dagdhaḥ krodhena surasattamāḥ |
tasmādanaṃga evaiṣa prajāsu pracariṣyati |
tadvīryastatprabhāvaśca vinā dehaṃ bhaviṣyati || 25 ||
[Analyze grammar]

devā ūcuḥ |
bhagavankuru pūrvaṃ tvaṃ saṃsmarasva ratīśvaram |
hitāya sarva lokānāṃ yathā naḥ pratyayo bhavet || 26 ||
[Analyze grammar]

tataḥ sa smṛtavānkāmaṃ svayaṃ devo maheśvaraḥ |
tatastacchāśvataṃ liṃgaṃ samuttasthau mahītale || 27 ||
[Analyze grammar]

kṛtasmaraḥ punastatra anaṃgo balavāṃstathā |
tenoḍhā śailajā tena śaṃkareṇa mahātmanā || 28 ||
[Analyze grammar]

jātaḥ skandaḥ suraśreṣṭhastārako yena sūditaḥ |
patitenaiva liṃgena yasmāccaiva kṛtasmaraḥ || 29 ||
[Analyze grammar]

tasmātkṛtasmaro loke kīrtyate sa mahītale |
taṃ dṛṣṭvā na jaḍo nāṃdho nāsukhī na ca durbhagaḥ |
jāyate tu kadā martyo na daridro na rogavān || 30 ||
[Analyze grammar]

evaṃ te sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi |
dagdho yathā smaraḥ pūrvaṃ punarvīryānvitaḥ sthitaḥ || 31 ||
[Analyze grammar]

īśvara uvāca |
tatraiva saṃsthitaṃ kuṇḍaṃ dakṣiṇena kṛtasmarāt |
kāmakuṃḍeti vai nāma yatrodbhūtaḥ punaḥ smaraḥ || 32 ||
[Analyze grammar]

anaṃgarūpī devyatra snānādvai rūpavānbhavet |
ikṣavastatra vai deyāḥ suvarṇaṃ gāstathaiva ca |
vastrāṇi caiva vidhivadbrāhmaṇe vedapārage || 33 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye kāmakuṇḍamāhātmyavarṇanaṃnāma dviśatatamo'dhyāyaḥ || 200 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 200

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: