Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi sarvakāmaphalapradam |
prabhāsapaṃcakaṃ puṇyamādyaṃ tatra vyavasthitam || 1 ||
[Analyze grammar]

tasyaiva paścime bhāge prabhāsa iti cocyate |
vṛddhaprabhāsaśca tato dakṣiṇe nātidūrataḥ || 2 ||
[Analyze grammar]

jala prabhāsaśca tato dakṣiṇena varānane |
kṛtasmaraprabhāsaśca śmaśānaṃ yatra bhairavam || 3 ||
[Analyze grammar]

evaṃ paṃcaprabhāsānyaḥ paśyedbhaktayā samanvitaḥ |
sa yāti paramaṃ sthānaṃ jarāmaraṇavarjitam || 4 ||
[Analyze grammar]

na nivartati yatprāpya duṣprāpyaṃ tridaśairapi |
prabhāsaṃ prathamaṃ tīrthaṃ triṣu lokeṣu viśrutam || 5 ||
[Analyze grammar]

devānāmapi duṣprāpyaṃ mahāpātakanāśanam |
prabhāse tvekarātreṇa amāvāsyāṃ kṛtodakaḥ || 6 ||
[Analyze grammar]

mucyate pātakaiḥ sarvaiḥ śivalokaṃ sa gacchati |
saptajanmakṛtaṃ pāpaṃ gaṃgāsāgarasaṃgame || 7 ||
[Analyze grammar]

janmanāṃ ca sahasreṇa yatpāpaṃ kurute naraḥ |
snānādevāsya naśyeta sāgare lavaṇāṃbhasi || 8 ||
[Analyze grammar]

caturdaśyāmamāvāsyāṃ pañcadaśyāṃ viśeṣataḥ |
ahorātroṣito bhūtvā brāhmaṇānbhojya śaktitaḥ || 9 ||
[Analyze grammar]

dattvā gāṃ kāṃcanaṃ tebhyaḥ śivaḥ prīto bhavatviti |
evaṃ kṛtvā naro devi kulānāṃ tārayecchatam || 10 ||
[Analyze grammar]

devyuvāca |
prabhāsapaṃcakaṃ hyetadyattvayā parikīrtitam |
kathamatra samudbhūtametanme kautukaṃ mahat || 11 ||
[Analyze grammar]

eka eva śruto'smābhiḥ prabhāsastīrthavāsitaḥ |
prabhāsāḥ paṃca deveśa yattvayā parikīrtitāḥ || 12 ||
[Analyze grammar]

etanme saṃśayaṃ sarvaṃ yathāvadvaktumarhasi || 13 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi kathāṃ pāpapraṇāśanīm |
yāṃ śrutvā mānavo bhaktyā prāpnoti paramāṃ gatim || 14 ||
[Analyze grammar]

purā maheśvaro devaścacāra vasudhāmimām |
divyarūpadharaḥ kānto digvāsāḥ sa yadṛcchayā || 15 ||
[Analyze grammar]

evaṃ ca ramamāṇastu ṛṣīṇāmāśramaṃ mahat |
jagāma kautukāviṣṭo bhikṣārthaṃ dāruke vane || 16 ||
[Analyze grammar]

bhramamāṇasya tasyātha dṛṣṭvā rūpamanuttamam |
tā nāryaḥ kāmasaṃtaptā babhūvurvyathitendriyāḥ || 17 ||
[Analyze grammar]

sānurāgāstataḥ sarvā anugacchaṃti taṃ sadā |
samāliṃgaṃti tāḥ kāścitkāśca vīkṣaṃti rāgataḥ || 18 ||
[Analyze grammar]

prārthayaṃti tathā cānyāḥ parityajya gṛhānsvakān || 19 ||
[Analyze grammar]

evaṃ tāsāṃ svarūpaṃ te dṛṣṭvā sarve maharṣayaḥ |
kopena mahatā yuktāḥ śepustaṃ vṛṣabhadhvajam || 20 ||
[Analyze grammar]

yasmāttvaṃ nagnatāmetya āśrame'sminmamāgataḥ |
mohayānaḥ striyo'smākaṃ lajjāṃ naivaṃ karoṣi ca |
tasmātte patatālliṃgaṃ sadya eva vṛṣadhvaja || 21 ||
[Analyze grammar]

tatastatpatitaṃ liṃgaṃ tatkṣaṇācchaṃkarasya ca |
tasminprapatite bhūmau prākaṃpata vasuṃdharā || 22 ||
[Analyze grammar]

kṣubhitāḥ sāgarāḥ sarve maryādā vijahustadā |
śīrṇāni giriśṛṃgāṇi trastāḥ sarve divaukasaḥ || 23 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ samahoragakinnarāḥ |
ūcuḥ pitāmahaṃ gatvā kimetatkāraṇaṃ vibho || 24 ||
[Analyze grammar]

sāgarāḥ kṣubhitā yena plāvayaṃti vasuṃdharām |
śīryaṃte giriśṛṅgāṇi kaṃpate ca vasuṃdharā || 25 ||
[Analyze grammar]

cihnāni lokanāśāya dṛśyante dāruṇāni ca |
teṣāṃ tadvacana śrutvā brahmaloke pitāmahaḥ || 26 ||
[Analyze grammar]

dhyātvā tu suciraṃ kālaṃ vākyametaduvāca ha |
śivaliṃgaṃ nipatitaṃ pṛthivyāṃ surasattamāḥ || 27 ||
[Analyze grammar]

śāpena ṛṣimukhyānāṃ bhārgavāṇāṃ mahātmanām |
tasminnipatite bhūmau trailokyaṃ sacarācaram || 28 ||
[Analyze grammar]

etadavasthatāṃ prāptaṃ tasmāttatraiva gamyatām |
viṣṇunā saha gīrvāṇāstathā nītirvidhīyatām || 29 ||
[Analyze grammar]

tataḥ kṣīrodadhiṃ jagmurbrahmādyāstridivaukasaḥ |
yatra śete caturbāhuryoganidrāṃ ca saṃgataḥ || 30 ||
[Analyze grammar]

tasmai sarvaṃ samācakhyustenaiva sahitāstataḥ |
jagmuryatra mahādevo liṃgena rahito vibhuḥ || 31 ||
[Analyze grammar]

ūcuḥ samāhitāḥ sarve praṇipatya divaukasaḥ || 32 ||
[Analyze grammar]

liṃgamutkṣipyatāmetadyatkṣitau patitaṃ vibho |
ete mahārṇavāḥ sarve plāvayaṃti vasuṃdharām || 33 ||
[Analyze grammar]

bhagavānuvāca |
ṛṣibhiḥ pātitaṃ hyetanmama liṃgaṃ sureśvarāḥ |
na tu śakyo mayā kartuṃ bādhasteṣāṃ mahātmanām || 34 ||
[Analyze grammar]

śāpo hi bhārgavendrāṇāmato me śrūyatāṃ vacaḥ |
pūjayadhvaṃ surāḥ sarve brahmaviṣṇupurassarāḥ || 35 ||
[Analyze grammar]

liṃgametattataḥ sarve sarvaṃ lipsatha sattamāḥ |
prakṛtiṃ sāgarāḥ sarve yāsyaṃti girayastathā || 36 ||
[Analyze grammar]

etatpuṇyatame kṣetre dhṛtvā sarve samāhitāḥ |
athoddhṛtya surāḥ sarve prabhāsaṃ kṣetramāgatāḥ || 37 ||
[Analyze grammar]

tatraiva nidadhuḥ sarve tataḥ pūjāṃ pracakrire |
brahmaṇā pūjitaṃ liṃgaṃ viṣṇunā prabhaviṣṇunā || 38 ||
[Analyze grammar]

śakreṇātha kubereṇa yamena varuṇena ca |
ūcuścaiva tato devā liṃgaṃ saṃpūjya bhaktitaḥ || 39 ||
[Analyze grammar]

adyaprabhṛti rudrasya liṃgaṃ saṃpūjya bhaktitaḥ |
bhaviṣyāmo na saṃdehastathā pitṛgaṇāśca ye || 40 ||
[Analyze grammar]

ya enaṃ pūjayiṣyaṃti bhaktiyuktāśca mānavāḥ |
yāsyaṃti te surāvāsaṃ saśarīrā narottamāḥ || 41 ||
[Analyze grammar]

atraiva prathamaṃ ligaṃ yatosmā'bhiḥ pratiṣṭhitam |
prabhāsaṃ nāma cāsyāpi prabhāseti bhaviṣyati || 42 ||
[Analyze grammar]

evamuktvā gatāḥ sarve tridivaṃ surasattamāḥ |
taṃ dṛṣṭvā tridivaṃ yānti bhūyāṃsaḥ prāṇino bhuvi || 43 ||
[Analyze grammar]

tatastriviṣṭapaṃ vyāptaṃ bahubhiḥ prāṇibhiḥ priye |
taddṛṣṭvā tridivaṃ vyāptaṃ sahasrākṣaḥ suduḥkhitaḥ || 44 ||
[Analyze grammar]

jñātvā liṃgaprabhāvaṃ tu tataścāgatya bhūtalam |
vajreṇācchādayāmāsa samaṃtātsa varānane || 45 ||
[Analyze grammar]

tataḥ prabhṛti no devi svargaṃ gacchaṃti mānavāḥ |
iti saṃkṣepataḥ proktaḥ prabhāsasya mahodayaḥ |
sarvapāpopaśamanaḥ sarvakāmaphalaṃ pradaḥ || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathameprabhāsakṣetramāhātmye prabhāsapañcakamāhātmyavarṇanaṃnāma saptāśītyuttaraśatatamo'dhyāyaḥ || 187 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 187

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: