Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi nāgasthānamanuttamam |
maṃkīśātpaścime bhāge saṃgamatritayaṃ gatam || 1 ||
[Analyze grammar]

pāpaghnaṃ sarvajaṃtūnāṃ pātālavivaraṃ mahat || 2 ||
[Analyze grammar]

balabhadraḥ purā devi śrutvā kṛṣṇasya paṃcatām |
bhallatīrthe tu bhallena tataḥ prabhāsamāgataḥ || 3 ||
[Analyze grammar]

kṣetraṃ mahāprabhāvaṃ hi jñātvā sarvārthasiddhidam |
yādavānāṃ kṣayaṃ kṛtvā tato vairāgyameyivān || 4 ||
[Analyze grammar]

śeṣanāgeśarūpeṇa niṣkramya ca śarīrataḥ |
gacchangacchaṃstadā prāpya tīrthaṃ traisaṃgamaṃ param || 5 ||
[Analyze grammar]

pātālasya tadā dṛṣṭvā dvāraṃ vivararūpakam |
praviṣṭo'tha jagāmāśu yatrānaṃtaḥ svayaṃ sthitaḥ || 6 ||
[Analyze grammar]

yato nāgasvarūpeṇa sthāne'smiṃśca samāviśat |
tatprabhṛtyeva deveśi nāgasthānamiti śrutam || 7 ||
[Analyze grammar]

nāgarādityapūrveṇa yatra kāyo visarjitaḥ |
tadadyāpi prasiddhaṃ vai śeṣasthānamiti śrutam || 8 ||
[Analyze grammar]

ataḥ snātvā mahādevi tatra tīrthe trisaṃgame |
nāgasthānaṃ samabhyarcya pañcamyāmakṛtāśanaḥ || 9 ||
[Analyze grammar]

śrāddhaṃ kṛtvā yathāśaktyā dattvā viprāya dakṣiṇām |
vimuktaḥ sarvaduḥkhebhyo rudralokaṃ sa gacchati || 10 ||
[Analyze grammar]

pāyasaṃ madhusaṃmiśraṃ bhakṣyabhojyaiḥ samanvitam |
śeṣanāgaṃ samuddiśya vipraṃ yastatra bhojayet |
koṭibhojyaṃ kṛtaṃ tena jāyate nātra saṃśayaḥ || 11 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye nāga sthānamāhātmyavarṇanaṃnāma ṣaḍaśītyuttaraśatatamo'dhyāyaḥ || 186 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 186

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: