Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi hiraṇyeśvaramuttamam |
brahmakuṇḍasya vāyavye dhanuṣāṃ dvitaye sthitam || 1 ||
[Analyze grammar]

sarvapāpapraśamanaṃ dāridryaughavināśanam |
kṛtasmarācca parato hyagnitīrthācca pūrvataḥ || 2 ||
[Analyze grammar]

yameśvarācca nairṛtye samudrasyottare tathā |
tasya liṃgasya prāgbhāge brahmā tepe mahattapaḥ |
ārādhayāmāsa tadā devadevaṃ trilocanam || 3 ||
[Analyze grammar]

tatastuṣṭo mahādevo brahmanbrūhi varo mama || 4 ||
[Analyze grammar]

brahmovāca |
yadi tuṣṭo'si me deva yāja yāmīti me matiḥ |
sthānaṃ ca yanmahāpuṇyaṃ tanmamākhyātumarhasi || 5 ||
[Analyze grammar]

īśvara uvāca |
kṛtasmarādbrahmakuṃḍaṃ yameśātsāgarāvadhi |
etadaṃtaramāsādya pāpī cāpi vimucyate || 6 ||
[Analyze grammar]

vahedviṣuvatī tatra sadā puṇyātmanāṃ nṛṇām |
yatra tatra kuru vibho manasā te yathepsitam || 7 ||
[Analyze grammar]

ityuktaḥ sa tadā brahmā prārebhe yajñamuttamam || 8 ||
[Analyze grammar]

tato bhāgārthino devā indrādyāstatra cāgatāḥ |
ṛṣayo bhāgakāmāstu sarve tatra samāgatāḥ || 9 ||
[Analyze grammar]

tato yajñāgatebhyaḥ sa dakṣiṇāmadadātpunaḥ |
tato'tha dakṣiṇā kṣīṇā dīyamānā yaśasvini || 10 ||
[Analyze grammar]

tatobrahmā bahūdvigno dadhyau vai manasā tadā |
baddhāñjalipuṭo bhūtvā idaṃ vacanamabravīt || 11 ||
[Analyze grammar]

bhagavanvai virūpākṣa kraturnaiva samāpyate |
dakṣiṇāhai nyato deva na yāti paripūrṇatām || 12 ||
[Analyze grammar]

dakṣiṇāsahitāḥ sarve yathā yāṃti tathā kuru |
pitāmahavacaḥ śrutvā kṛtvā dhyānaṃ tadā mayā || 13 ||
[Analyze grammar]

smṛtā sarasvatī devī devānāṃ hitakāmyayā |
āgatā sā mahāpuṇyā uktā devī mayā tadā || 14 ||
[Analyze grammar]

padmayonerdhanaṃ kṣīṇaṃ kraturvai na samāpyate |
tasmānmama prasādena bhava kāñcanavāhinī || 15 ||
[Analyze grammar]

sarasvatyāstataḥ srota utthitaṃ paścimāmukham |
kāñcanānāṃ tu padmāni ucchritāni sahasraśaḥ || 16 ||
[Analyze grammar]

kāñcanena pravāheṇa toyaṃ sārasvataṃ śubham |
daityasūdanamāsādya agnitīrthāvadhi priye |
pūrayāmāsa padmaiśca koṭiśaśca samaṃtataḥ || 17 ||
[Analyze grammar]

kāñcanāni tu tānyeva dattvā vipreṣu dakṣiṇām |
yajñaṃ nirvartayāmāsa hṛṣṭo brahmā dvijaiḥ saha || 18 ||
[Analyze grammar]

śeṣāṇi yāni padmāni tāni niḥkṣipya bhūtale |
tadūrdhvaṃ sthāpayāmāsa ligaṃ tu kanake śvaram || 19 ||
[Analyze grammar]

tatra liṃgaṃ pratiṣṭhāpya sarvadevanamaskṛtam |
ṛṣibhyo dakṣiṇāṃ prādādekaikasya yathākramam |
kāñcanānāṃ ca padmānāṃ pratyekamayutaṃ dadau || 20 ||
[Analyze grammar]

tataḥ śeṣāṇi padmāni nihitāni dharātale |
brahmakuṇḍasya madhye tu nāpuṇyo labhate naraḥ || 21 ||
[Analyze grammar]

tatkuṇḍatoyamadyāpi nānāvarṇaṃ pradṛśyate |
tatrādhaḥ padmasaṃyogānnīraṃ svarṇāyate kṣaṇāt || 22 ||
[Analyze grammar]

hiraṇmayāni padmāni adhaḥ kṛtvā prajāpatiḥ |
liṃgamūrdhvaṃ pratiṣṭhāpya svayaṃ pūjitavāṃstadā |
hiraṇyakamalairdivyairhiraṇyeśastato'bhavat || 23 ||
[Analyze grammar]

sarvapāpapraśamanaṃ tathā dāridryanāśanam |
dṛṣṭvā hiraṇmayeśānaṃ sarvapāpaiḥ pramucyate || 24 ||
[Analyze grammar]

māgha māse caturdaśyāṃ yastalliṃgaṃ prapūjayet |
pūjitaṃ tena sakalaṃ brahmāṇḍaṃ sacarācaram || 25 ||
[Analyze grammar]

sarvadānāni dattāni sarve devāśca toṣitāḥ |
brahmāṇḍaṃ tena dattaṃ syādyena talliṃgamarcitam || 26 ||
[Analyze grammar]

etanmayā te kathitaṃ snehena varavarṇini |
na kasyacinmayā'khyātaṃ mahāgopyaṃ varānane || 27 ||
[Analyze grammar]

ya idaṃ śṛyuyādbhaktyā paṭhedvā bhaktisaṃyutaḥ |
sa gaccheddevalokaṃ tu muktaḥ sarvaistu pātakaiḥ || 28 ||
[Analyze grammar]

iti te cātivikhyātāḥ pavitrāḥ pañca bhairavāḥ |
brahmakuṇḍasamīpasthāḥ kathitāstava sundari || 29 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsa khaṇḍe prathame prabhāsakṣetramāhātmye brahmakuṇḍamāhātmye hiraṇyeśvaramāhātmyavarṇanaṃnāma tripañcāśaduttaraśatatamo'dhyāyaḥ || 153 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 153

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: