Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tṛtīyo bhairavaḥ proktaścaturthaṃ bhairavaṃ śṛṇu |
brahmeśātpaścime bhāge dhanuṣāṃ tritaye sthitam || 1 ||
[Analyze grammar]

sarvapāpapraśamanaṃ sarva kāmapradaṃ nṛṇām |
nāradeśvaranāmānaṃ sthāpitaṃ nāradena vai || 2 ||
[Analyze grammar]

brahmaloke sthitaḥ pūrvaṃ nārado bhagavānṛṣiḥ |
tatra dṛṣṭvā mahāvīṇāṃ divyāṃ taṃtryayutai ryutām || 3 ||
[Analyze grammar]

sarasvatyā vinirmuktāṃ brahmaloke mahāprabhām |
tenāsau kautukāviṣṭo vādayāmāsa tāṃ tadā || 4 ||
[Analyze grammar]

taṃtrībhyo vādyamānābhyo brāhmaṇāḥ patitā bhuvi |
sapta svarāste vikhyātā mūrcchitāḥ ṣaḍjakādayaḥ || 5 ||
[Analyze grammar]

tāndṛṣṭvā vismayāviṣṭo muktvā vīṇāṃ prayatnataḥ |
papraccha devaṃ brahmāṇaṃ kimidaṃ kautukaṃ vibho || 6 ||
[Analyze grammar]

vādyamānāsu tantrīṣu patitā brāhmaṇā bhuvi |
ka ete brāhmaṇā deva kiṃ mṛtā iva śerate || 7 ||
[Analyze grammar]

brahmovāca |
ete svarā mahābhāga mūrcchitāḥ patitā bhuvi |
ajñānavādanenaiva pāpaṃ jātaṃ tavādhunā || 8 ||
[Analyze grammar]

saptabrāhmaṇavidhvaṃsapātakaṃ te samā gatam |
tasmācchīghraṃ vraja mune prabhāsaṃ kṣetramuttamam || 9 ||
[Analyze grammar]

samārādhaya deveśaṃ sarvapāpaviśuddhaye |
ityukto nāradastatra saṃtapya ca muhurmuhuḥ || 10 ||
[Analyze grammar]

kṛtvā viṣādaṃ bahuśaḥ prabhāsaṃ kṣetramāgataḥ |
tatraiva brahmakuṇḍaṃ tu samāsādya prayatnataḥ || 11 ||
[Analyze grammar]

bhairavaṃ pūjayāmāsa divyābdānāṃ śataṃ priye |
tato niṣkalmaṣo bhūtvā gītajñaścābhavattathā || 12 ||
[Analyze grammar]

tataḥ prabhṛti talliṃgaṃ nāradeśvarabhairavam |
khyātaṃ loke mahādevi sarvapātakanāśanam || 13 ||
[Analyze grammar]

ajñānādvādayedyastu vīṇāṃ caiva tathā svarān |
sa tatpātakaśuddhyarthaṃ tatra gacchenmaheśvari || 14 ||
[Analyze grammar]

māghe māsi jitāhārastrikālaṃ yo'rcayettataḥ |
nāradeśaṃ bhairavaṃ sa svargarāmāmanoharaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 152

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: