Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi kūpaṃ kuṃḍalasaṃbhavam |
tasyaiva cottare bhāge brahmakuṇḍasamīpataḥ || 1 ||
[Analyze grammar]

yatra siddho mahādevi rūpakuṃḍalahārakaḥ |
tatra snātvā naro devi mucyetsteyakṛtādaghāt || 2 ||
[Analyze grammar]

sapta janmāni deveśi na tasyānvayasaṃbhavaḥ |
cauraḥ kaścidbhavetkrūrastatra snānaprabhāvataḥ || 3 ||
[Analyze grammar]

śivarātryāṃ viśeṣeṇa piṃḍadānādikāṃ kriyām |
kuryācchastrahatānāṃ ca pāpināṃ tatra muktaye || 4 ||
[Analyze grammar]

devyuvāca |
kathaṃ kuṇḍalarūpaṃ tu pṛthivyāṃ khyātimāgatam |
etatkathaya me deva vistarādvadatāṃ vara || 5 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi mahāpuṇyāṃ kathāṃ pāpapraṇāśanīm |
yāṃ śrutvā mucyate pāpānnaro janmaśatārjitāt || 6 ||
[Analyze grammar]

prabhāsakṣetramāhātmyācchivarātryāmupoṣitaḥ |
āsītsudarśano rājā pṛthivyāmekarāṭ sudhīḥ || 7 ||
[Analyze grammar]

dhanyo hi sa dhanāḍhyaśca prajāṃ yatnairapālayat |
rājyaṃ tasya susaṃpannaṃ brāhmaṇairupaśobhitam |
samṛddhamṛddhisaṃyuktaṃ viṭataskaravarjitam || 8 ||
[Analyze grammar]

tasmiñjanapade ramye purī bhagavatī śubhā |
cāturvarṇyasamāyuktā puraprākāramaṃḍitā || 9 ||
[Analyze grammar]

tasminpuravare ramye rājyaṃ nihatakaṇṭakam |
karoti bāndhavaiḥ sārddhamṛddhiyuktaḥ sudarśanaḥ |
hiraṇyadattasya suto jāto gāṃdhārakanyayā || 10 ||
[Analyze grammar]

tasya bhāryā priyā sādhvī bhartṛvrataparāyaṇā |
sunaṃdā nāmavikhyātā kāśirājasutā śubhā || 11 ||
[Analyze grammar]

tayā sārdhaṃ hi rājendro bhogānsa bubhuje sadā |
bhuṃjamānasya bhogānvai cirakālo gatastadā || 12 ||
[Analyze grammar]

akarotsa mahāyajñāndadau dānāni bhūriśaḥ |
evaṃ kālo gatastasya bhāryayā saha suvrate || 13 ||
[Analyze grammar]

kadācinmāghamāse tu śivarātryāṃ varānane |
sasmāra pūrvajātiṃ sa bhāryāmāhūya cābravīt || 14 ||
[Analyze grammar]

sudarśana uvāca |
śivarātrivrataṃ devi mayā kāryaṃ varānane |
vratasyāsya prabhāvena prāptaṃ rājyaṃ mayā kila || 15 ||
[Analyze grammar]

rājñyuvāca |
mahānprabhāvo rājendra evamuktaṃ tvayā mama |
etanme kāraṇaṃ brūhi āścaryaṃ hṛdi vartate || 16 ||
[Analyze grammar]

rājovāca |
śṛṇu tīrthasya māhātmyaṃ śivarātrimupoṣaṇāt |
tasmiñchivapure ramye svargadvāre suśobhane || 17 ||
[Analyze grammar]

āditīrthe prabhāse tu kāmike tīrtha uttame || 18 ||
[Analyze grammar]

ṛddhiyukte pure tasminnityaṃ dharmānusevite |
śivarātryāṃ gato rājñi tithīnāmuttamā tithiḥ || 19 ||
[Analyze grammar]

mānavāstatra ye kecitpurarāṣṭrani vāsinaḥ |
tatrāgatā varārohe śivarātryāmupoṣitum || 20 ||
[Analyze grammar]

dhananāmā vaṇikkaścittatraiva vasate sadā |
dhanāḍhyaḥ sa tu dharmātmā sadā dharmaparāyaṇaḥ || 21 ||
[Analyze grammar]

sa bhāryāsahitastatra śivarātrimupoṣitaḥ |
tasya bhāryā'bhavatsādhvī rūpayauvanasaṃvṛtā || 22 ||
[Analyze grammar]

pracalanmekhalāhārā sarvābharaṇabhūṣitā |
sa tayā bhāryayā sārdhaṃ kāmakrodhavivarjitaḥ || 23 ||
[Analyze grammar]

prabhāsasyāgrato bhūtvā snātaḥ śuklāṃbaraḥ śuciḥ |
yathoktena vidhānena bhaktyā nidrāvivarjitaḥ || 24 ||
[Analyze grammar]

tatrāhaṃ caurarūpeṇa pāpaḥ stainyaṃ samāśritaḥ |
sacchūdrāṇāṃ kule jāto devabrāhmaṇapūjakaḥ || 25 ||
[Analyze grammar]

pūrvakarmānusaṃyogādvikarmaṇi rataḥ sadā |
tasyāṃ rātryāmahaṃ tatra janamadhye tu saṃsthitaḥ || 26 ||
[Analyze grammar]

kuṇḍalīnaḥ sthitastatra raṃdhrāpekṣī varānane |
vaṇijastasya bhāryāyāśchidrānveṣaṇatatparaḥ || 27 ||
[Analyze grammar]

sā rātrirjāgratastasya gatā me vijane tathā |
gītanṛtyādinirghoṣairvedamaṃgalapāṭakaiḥ || 28 ||
[Analyze grammar]

tālaśabdaistathā bandhaiḥ pustakānāṃ ca vācakaiḥ |
evaṃ rātryāṃ tu śeṣāyāṃ yāvattiṣṭhati tatra vai || 29 ||
[Analyze grammar]

nirodhena samāyuktā pīḍyamānā śucismitā |
dhanibhāryā nirodhārtā devāgārādbahirgatā || 30 ||
[Analyze grammar]

tasyāḥ karṇau troṭayitvā pupluve'haṃ jale sthitaḥ |
tataḥ kolāhalastatra kṛtastatpuravāsibhiḥ || 31 ||
[Analyze grammar]

śrutvā kolāhalaṃ śabdaṃ karṇatroṭanajaṃ tadā |
dhāvitā rakṣakāstatra rājaśāsanakārakāḥ || 32 ||
[Analyze grammar]

tairahaṃ śastrahastaiśca ulkāhastaiḥ samaṃtataḥ |
nirīkṣito'tha na prāptaṃ suvarṇaṃ manmukhe sthitam || 33 ||
[Analyze grammar]

khaḍgena tīkṣṇadhāreṇa chittvā śīrṣaṃ tadā mama |
ulkāhastā nirīkṣanto nāpaśyansvarṇamaṇvapi || 34 ||
[Analyze grammar]

hitvā māṃ te gatāḥ sarve gatvā rājñe nyavedayan |
na kiñcittatra saṃprāptaṃ hato'smābhiśca tatkṣaṇāt || 35 ||
[Analyze grammar]

kathayitvā tu te sarve yathādeśaṃ gatāḥ punaḥ |
tato vai bandhunā tatra bhayabhītena cetasā || 36 ||
[Analyze grammar]

nikhātaṃ mama tatraiva śiraḥ kāyena saṃyutam |
khātaṃ kṛtvā priye tatra brahmatīrthasya cottare || 37 ||
[Analyze grammar]

pihito'haṃ tu tatraiva prabhāse tīrtha uttame |
śivarātriprabhāvena tajjātismaratāṃ gataḥ || 38 ||
[Analyze grammar]

rājyaṃ niṣkaṇṭakaṃ prāptaṃ samṛddhaṃ varavarṇini |
etatprabhāsamāhātmyaṃ śivarātrerupoṣaṇāt |
etatphalaṃ mayā labdhaṃ gatvā tasmādupoṣaye || 39 ||
[Analyze grammar]

rājñyuvāca |
gacchāvastatra yatraiva kapālaṃ patitaṃ tava |
sphoṭite ca kapāle ca hiraṇyaṃ dṛśyate yadi |
pratyayo me bhavetpaścāttava vākyaṃ na saṃśayaḥ || 40 ||
[Analyze grammar]

rājovāca |
kalpaṃ hi tiṣṭhate cāsthi yāvadbhūmiviparyayaḥ |
uttiṣṭha vraja bhadraṃ te prabhāsaṃ kṣetramuttamam || 41 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā yadrājñā samudīritam |
gamanāya matiṃ cakre śivarātryā upoṣaṇe || 42 ||
[Analyze grammar]

tato'śvairjavanaiyurktaṃ rathaṃ hemavibhūṣitam |
āsthāya saha patnyā ca prabhāsaṃ kṣetrameyivān || 43 ||
[Analyze grammar]

vrataṃ kṛtvā prabhāse tu yathoktaṃ varavarṇini |
brahmatīrthe samāgatya uddhṛtya sakalaṃ tataḥ || 44 ||
[Analyze grammar]

hiraṇyaṃ darśayāmāsa sphoṭayitvā śavaṃ svayam || 45 ||
[Analyze grammar]

īśvara uvāca |
jātasaṃpratyayā bhāryā tasya rājño babhūva ha |
jagāma paramaṃ sthānaṃ yatra kalyāṇamuttamam || 46 ||
[Analyze grammar]

jano'pi vismitaḥ sarvo dṛṣṭvā citraṃ tadadbhutam || 47 ||
[Analyze grammar]

nadī citrapathānāma tatrotpannā varānane |
citrādityasya pūrveṇa brahmatīrthasya cottare || 48 ||
[Analyze grammar]

tasyāṃ tattiṣṭhate tatra sarvapāpapraṇāśanam || 49 ||
[Analyze grammar]

śrāvaṇe māsi saṃprāpte tasminkūpe vidhānataḥ |
yaḥ snānaṃ kurute devi śrāddhaṃ tatra viśeṣataḥ || 50 ||
[Analyze grammar]

citrādityaṃ tu saṃpūjya śivaloke mahīyate || 51 ||
[Analyze grammar]

etatte kathitaṃ sarvaṃ śivarātryā mahatphalam |
bhuktimuktipradaṃ puṇyaṃ sarvapāpapraṇāśanam || 52 ||
[Analyze grammar]

ya idaṃ paṭhate nityaṃ śṛṇuyādvāpi mānavaḥ |
sarvapāpavinirmukto rudraloke mahīyate || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 148

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: