Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi sāgarādityamuttamam |
bhairaveśātpaścimato rudrānmṛtyuñjayāttathā || 1 ||
[Analyze grammar]

kāmeśāddakṣiṇāgneye nātidūre vyavasthitam |
sarva rogapraśamanaṃ dāridryaughavighātakam |
pratiṣṭhitaṃ mahādevi sagareṇa mahātmanā || 2 ||
[Analyze grammar]

ṣaṣṭiputrasahasrāṇi yaḥ prāpārātisūdanaḥ |
sūryaṃ tatra samārādhya sagaraḥ pṛthivīpatiḥ || 3 ||
[Analyze grammar]

ya eṣa sāgaro devi yojanāyatavistaraḥ |
āyato'śītisāhasraṃ yojanānāṃ prakīrtitaḥ || 4 ||
[Analyze grammar]

asminmanvantare kṣiptaḥ sāgaraiśca caturdiśam |
tasyedaṃ kīrtitaṃ devi nāma sāgarasaṃjñitam || 5 ||
[Analyze grammar]

yasyādyāpīha gāyanti purāṇe prathitaṃ yaśaḥ |
tenāyaṃ sthāpito devo bhāskaro vāritaskaraḥ || 6 ||
[Analyze grammar]

taṃ dṛṣṭvā na jaḍo nāndho na daridro na duḥkhitaḥ |
na caiveṣṭaviyogī syānna rogī naiva pāpakṛt || 7 ||
[Analyze grammar]

māghe māsi mahādevi site pakṣe jitendriyaḥ |
ṣaṣṭhyāmupoṣito bhūtvā rātrau tasyāgrataḥ svapet || 8 ||
[Analyze grammar]

vibuddhastvatha saptamyāṃ bhaktyā bhānuṃ samarcayet |
brāhmaṇānbhojayedbhaktyā vittaśāṭhyaṃ vivarjayet || 9 ||
[Analyze grammar]

sutapteneha tapasā yajñairvā bahudakṣiṇaiḥ |
tāṃ gatiṃ na narā yānti yāṃ gatāḥ sūryamāśritāḥ || 10 ||
[Analyze grammar]

bhaktyā tu puruṣaiḥ pūjā kṛtā dūrvāṃkurairapi |
bhānurdadāti hi phalaṃ sarvayajñaiḥ sudurlabham || 11 ||
[Analyze grammar]

tasmātsarvaprayatnena sūryamevābhipūjayet |
janakādayo yathā siddhiṃ gatā bhānuṃ prapūjya ca || 12 ||
[Analyze grammar]

sarvātmā sarvalokeśo devadevaḥ prajāpatiḥ |
sūrya eva trilokasya mūlaṃ paramadaivatam || 13 ||
[Analyze grammar]

vasante kapilaḥ sūryo grīṣme kāñcanasaprabhaḥ |
śvetavarṇaśca varṣāsu pāṃḍuḥ śaradi bhāskaraḥ || 14 ||
[Analyze grammar]

hemante tāmravarṇastu śiśire lohito raviḥ |
evaṃ varṇaviśeṣeṇa dhyāyetsūryaṃ yathākramam || 15 ||
[Analyze grammar]

pūjayitvā vidhānena yatātmā saṃyatendriyaḥ |
paṭhennāmasahasraṃ tu sarvapātakanāśanam || 16 ||
[Analyze grammar]

devyuvāca |
nāmnāṃ sahasraṃ me brūhi prasādāñchaṃkara prabho |
tulyaṃ nāmasahasrasya kimapyanyatprakīrtaya || 17 ||
[Analyze grammar]

īśvara uvāca |
alaṃ nāmasahasreṇa paṭhasvaivaṃ śubhaṃ stavam |
yāni guhyāni nāmāni pavitrāṇi śubhāni ca |
tāni te kīrtayiṣyāmi prayatnādavadhāraya || 18 ||
[Analyze grammar]

vikartano vivasvāṃśca mārtaṇḍo bhāskaro raviḥ |
lokaprakāśakaḥ śrīmāṃllokacakṣurgraheśvaraḥ || 19 ||
[Analyze grammar]

lokasākṣī trilokeśaḥ karttā harttā tamisrahā |
tapanastāpanaścaiva śuciḥ saptāśvavāhanaḥ || 20 ||
[Analyze grammar]

gabhastihasto brahmā ca sarvadevanamaskṛtaḥ |
ekaviṃśatirityeṣa stava iṣṭo mahātmanaḥ || 21 ||
[Analyze grammar]

śarīrārogyadaścaiva dhanavṛddhiyaśaskaraḥ |
stavarāja iti khyātastriṣu lokeṣu viśrutaḥ || 22 ||
[Analyze grammar]

yaścānena mahādevi dve saṃdhye'stamanodaye |
stautyarkaṃ prayato bhūtvā sarvapāpaiḥ pramucyate |
sarvakāmasamṛddhātmā sūryalokaṃ sa gacchati || 23 ||
[Analyze grammar]

ityevaṃ kathitaṃ devi māhātmyaṃ sāgarārkajam |
śrutaṃ duḥkhaughaśamanaṃ mahāpātakanāśanam || 24 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye sāgarādityamāhātmyavarṇanaṃnāmāṣṭāviṃśatyuttaraśatatamo'dhyāyaḥ || 128 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 128

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: