Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchedvarārohe mahākāleśvaraṃ haram |
aghoreśāduttarataḥ kiṃcidvāyavyasaṃsthitam || 1 ||
[Analyze grammar]

dhanuṣāṃ triṃśatā devi śrutaṃ pātakanāśanam |
pūrvaṃ kṛtayuge devi smṛtaṃ citrāṃgadeśvaram || 2 ||
[Analyze grammar]

mahākāleśvaraṃ devi kalau nāma prakīrtitam |
kālarūpī mahārudrastasmiṃlliṃge vyavasthitaḥ || 3 ||
[Analyze grammar]

carācaraguruḥ sākṣāddevadānavadarpahā |
sūryarūpeṇa yatsarvaṃ brahmāṃḍe grasate priye || 4 ||
[Analyze grammar]

sa devaḥ saṃsthito devi tasmiṃlliṃge mahāprabhaḥ |
yastatpūjayate bhaktyā kalye liṃgaṃ mama priyam |
ṣaḍakṣareṇa maṃtreṇa mṛtyuṃ jayati tatkṣaṇāt || 5 ||
[Analyze grammar]

kṛṣṇāṣṭamyāṃ viśeṣeṇa guggulaṃ ghṛtasaṃyutam |
yo dahedvidhivattatra pūjāṃ kṛtvā niśāgame || 6 ||
[Analyze grammar]

aparādhasahasraṃ tu kṣamate tasya bhairavaḥ |
dhenudānaṃ praśaṃsaṃti tasminsthāne maharṣayaḥ || 7 ||
[Analyze grammar]

dhenudastārayennūnaṃ daśa pūrvāndaśāparān |
devasya dakṣiṇe bhāge yo japecchatarudriyam || 8 ||
[Analyze grammar]

uddharetpitṛvargaṃ ca mātṛvargaṃ ca mānavaḥ |
bālye vayasi yatpāpaṃ vārddhake yauvane'pi vā |
kṣālayeccaiva tatsarvaṃ dṛṣṭvā kāleśvaraṃ haram || 9 ||
[Analyze grammar]

ayane cottare prāpte yaḥ kuryādghṛtakaṃbalam |
na sa bhūyo'tra saṃsāre janma prāpnoti dāruṇam || 10 ||
[Analyze grammar]

na duḥkhito daridro vā durbhago vā prajāyate |
saptajanmāntarāṇyeva mahākāleśadarśanāt || 11 ||
[Analyze grammar]

dhanadhānyasamāyukte sphīte sañjāyate kule |
bhaktirbhavati bhūyo'pi mahākāleśvarārcane || 12 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaṃ mahākāleśvaraṃ priye |
citrāṃgado gaṇo devi tena cārādhitaṃ purā || 13 ||
[Analyze grammar]

divyābdānāṃ sahasraṃ tu mahā kāleśvaraṃ hi tat |
citrāṃgadeśvaraṃ nāma tena khyātaṃ dharātale || 14 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsa khaṃḍe prathame prabhāsakṣetramāhātmya ekādaśarudramāhātmye mahākāleśvaramāhātmyavarṇanaṃnāma triṇavatitamo'dhyāyaḥ || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 93

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: