Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tathānyadapi tatrāsti durvāsaḥsthāpitaṃ purā |
talliṃgaṃ devadevasya trinetrasya mahātmanaḥ || 1 ||
[Analyze grammar]

caitramāsi naro yastu tamārādhayate dvijāḥ |
nṛtyagītapravādyaiśca trikālaṃ vihitakṣaṇaḥ |
sa nūnaṃ tatprasādena gandharvādhipatirbhavet 1 || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
durvāsā nāmakaścāyaṃ kenāyaṃ sthāpito haraḥ |
kasminkāle mahābhāga sarvaṃ no vistarādvada || 3 ||
[Analyze grammar]

sūta uvāca |
āsītpurā niṃbaśuco vaidiśe ca purottame || 4 ||
[Analyze grammar]

sa ca pūjayate liṃgaṃ kiṃcinmaṭhapatiḥ sthitaḥ |
sa yatkiṃcidavāpnoti vastrādyaṃ ca tathā param || 5 ||
[Analyze grammar]

māheśvarasya lokasya vikrīṇīte tatastataḥ |
tato gṛhṇāti nityaṃ sa hema mūlyena tasya ca || 6 ||
[Analyze grammar]

na karoti vyayaṃ tasya kevalaṃ saṃcaye rataḥ |
tataḥ kālena mahatā maṃjūṣā'sya nirargalā |
jātā hemamayī viprāḥ kārpaṇyaniratasya ca || 7 ||
[Analyze grammar]

atha saṃsthāpya bhūmadhye maṃjūṣāṃ tāṃ prapūritām |
karoti vyavahāraṃ sa kakṣāṃ tāṃ naiva muṃcati || 8 ||
[Analyze grammar]

kadāciddevapūjāyāṃ so'pi brāhmaṇasattamāḥ |
viśvāsaṃ naiva niryāti kasyacicca kathaṃcana || 9 ||
[Analyze grammar]

kasyacittvatha kālasya paravittāpahārakaḥ |
alakṣadbrāhmaṇastacca duḥśīlākhyo vyaciṃtayat || 10 ||
[Analyze grammar]

tataḥ śiṣyo bhaviṣyāmi viśvāsārthaṃ durātmanaḥ |
sudīnaiḥ kṛpaṇairvākyaiścāṭukāraiḥ pṛthagvidhaiḥ || 11 ||
[Analyze grammar]

ālasyaṃ ca divānaktaṃ sādhayiṣyāmyasaṃśayam |
anyasminnahani prāpte dṛṣṭvā taṃ maṭhamadhyagam || 12 ||
[Analyze grammar]

tataḥ samīpamagamaddaṃḍākāraṃ praṇamya ca |
abravītprāṃjalirbhūtvā vinayāvanataḥ sthitaḥ || 13 ||
[Analyze grammar]

bhagavaṃste prabhāvo'dya tapasā vai mayā śrutaḥ || 14 ||
[Analyze grammar]

yadanyastāpaso nāsti īdṛśo'tra dharātale |
tenāhaṃ dūrataḥ prāpto vairāgyeṇa samanvitaḥ || 15 ||
[Analyze grammar]

saṃsārāsāratāṃ jñātvā janmamṛtyujarātmikām |
arthātsvapnapratīkāśaṃ yauvanaṃ ca nṛṇā miha || 16 ||
[Analyze grammar]

yadvatparvatasaṃjātā nadī ca kṣaṇabhaṃgurā |
putrāḥ kalatrāṇi ca vā ye cānye bāṃdhavādayaḥ || 17 ||
[Analyze grammar]

te sarve ca parijñeyā yathā pāpa samāgamāḥ |
tatsaṃsārasamudrasya tāraṇārthaṃ bravīhi me || 18 ||
[Analyze grammar]

upāyaṃ kaṃcidadyaiva upadeśe vyavasthitam |
tarāmi yena saṃsāraṃ prasādāttava suvrata || 19 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā romāṃcita tanūruhaḥ |
jñātvā māheśvaraḥ ko'yaṃ ciṃtāvānsamupasthitaḥ || 20 ||
[Analyze grammar]

yathā bravīṣi dhanyo'si yasya te matirīdṛśī |
tāruṇye vartamānasya sukumārasya caiva hi || 21 ||
[Analyze grammar]

tāruṇye vartamāno yaḥ śāṃtaḥ so'tra nigadyate |
dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate || 22 ||
[Analyze grammar]

yadyevaṃ suviraktiḥ syātsaṃsāropari saṃsthitā |
samārādhaya deveśaṃ śaṃkaraṃ śaśiśekharam || 23 ||
[Analyze grammar]

nānyathā ghorajāpyena tīryate bhavasāgaraḥ |
mayā samyakparijñātametacchāstrasamāgamāt || 24 ||
[Analyze grammar]

śūdro vā yadi vā vipro mlecho vā pāpakṛnnaraḥ |
śivadīkṣāsamopetaḥ puṣpamekaṃ tu yo nyasait || 25 ||
[Analyze grammar]

ṣaḍakṣareṇa maṃtreṇa liṃgasyopari bhaktitaḥ |
sa tāṃ gatimavāpnoti yāṃyāṃ yāṃtīha yajvinaḥ || 56 ||
[Analyze grammar]

yo dadāti prabhaktyā ca śivadīkṣānvitāya ca |
vastropānahakaupīnaṃ sa yajñaiḥ kiṃ kariṣyati || 27 ||
[Analyze grammar]

tacchrutvā caraṇau tasya duḥśīlo'sau tadā'dade |
vinyasya svaśira stābhyāṃ tatovākyamuvāca ha || 28 ||
[Analyze grammar]

śivadīkṣāpramāṇena prasādaṃ kuru me prabho |
śuśrūṣāṃ yena te nityaṃ prakaromi samāhitaḥ || 29 ||
[Analyze grammar]

tato'sau tāpaso viprāściṃtayāmāsa cetami |
dakṣo'yaṃ dṛśyate ko'pi pumāṃścaiva samāgataḥ || 30 ||
[Analyze grammar]

mamāsti nāparaḥ śiṣyastasmādenaṃ karomyaham |
tato'bravītkare gṛhya yadyevaṃ vatsa me samam |
samayaṃ kuru yena tvāṃ dīkṣayāmyadya caiva hi || 31 ||
[Analyze grammar]

tvayā kuṭīrakaṃ kāryaṃ maṭhasyāsya vidūrataḥ |
praveśo naiva kāryastu mamātrāstaṃ gate ravau || 32 ||
[Analyze grammar]

duḥśīla uvāca |
tavādeśaḥ pramāṇaṃ me kevalaṃ tāpasottama |
kiṃ maṭhena kariṣyāmi viśeṣādrā trisaṃgame || 33 ||
[Analyze grammar]

yaḥ śiṣyo guruvākyaṃ tu na karoti yathoditam |
tasya vrataṃ ca tadvyarthaṃ narakaṃ ca tataḥ param || 34 ||
[Analyze grammar]

tacchrutvā tuṣṭimāpannaḥ śivadīkṣāṃ tato dadau |
tasmai vinayayuktāya tadā niṃbaśuco muniḥ || 35 ||
[Analyze grammar]

tataḥprabhṛti so'tīva tasya śuśrūṣaṇe rataḥ || |
raṃjayāmāsa taccittaṃ paricaryāparāyaṇaḥ || 36 ||
[Analyze grammar]

manasā cintayānastu tanmātrārthaṃ dinedine |
na cchidraṃ vīkṣate kiṃcidvīkṣamāṇo'pi yatnataḥ || 37 ||
[Analyze grammar]

śaivo'pi ca sa kakṣyāṃ tāṃ tāṃ mātrāṃ hemasaṃbhavām |
kathaṃcinmokṣate bhūmau bhojye devārcane'pi na || 38 ||
[Analyze grammar]

tato'sau cintayāmāsa duḥśīlo nijacetasi |
maṭhe tāvatpraveśo'sti naiva rātrau kathaṃcana || 39 ||
[Analyze grammar]

sūryāstamānavelāyāṃ yatprayacchati tatkṣaṇāt |
parighaṃ sudṛḍhaṃ pāpastatkaromi ca kiṃ punaḥ || 40 ||
[Analyze grammar]

maṭho'yaṃ suśilābaddho naiva khātaṃ prajāyate |
tuṃgatvānna praveśaḥ syādupāyairvividhaiḥ paraiḥ || 41 ||
[Analyze grammar]

tatkiṃ viṣaṃ prayacchāmi śastrairvyāpādayāmi kim |
divāpi paśumāreṇa paṃcatvaṃ vā nayāmi kim || 42 ||
[Analyze grammar]

evaṃ cintayatastasya prāvṛṭkāla upasthitaḥ |
śrāvaṇasyāsite pakṣe karkaṭasthe divākare || 43 ||
[Analyze grammar]

prāpto maheśvarastasya ko'pi tatra dhanī drutam |
tenoktaṃ praṇipatyoccaiḥ kariṣyāmi pavitrakam || 44 ||
[Analyze grammar]

caturddaśyāmahaṃ svāminyadyādeśo bhavettava |
yadyāgacchasi me grāmaṃ prasādena sama nvitaḥ || 45 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā tuṣṭimāpannastato niṃbaśuco muniḥ |
tatheti caivamuktvā taṃ preṣayāmāsa tatkṣaṇāt || 46 ||
[Analyze grammar]

āgamiṣyāmyahaṃ kāle svaśiṣyeṇa samanvitaḥ |
kariṣyāmi paraṃ śreyastava vatsa na saṃśayaḥ || 47 ||
[Analyze grammar]

atha kāle tu saṃprāpte cintayitvā prabhātikam |
prabhātasamaye prāpte sa śaivaḥ prasthitastadā |
duḥśīlena samāyuktaḥ saṃprahṛṣṭatanūruhaḥ || 48 ||
[Analyze grammar]

tato vai gacchamānasya tasya mārge vyavasthitā |
puṇyā nadī suvikhyātā muralā sāgaraṃgamā || 49 ||
[Analyze grammar]

sa tāṃ dṛṣṭvā'bravīdvākyaṃ vatsa śiṣya karomyaham |
bhavatā saha devārcāṃ muralāyāṃ sthiro bhava || 50 ||
[Analyze grammar]

bāḍhamityeva sa proktvā saṃsthito'syāstaṭe śubhe |
so'pi niṃbaśucastasya raṃjitaḥ sarvadā guṇaiḥ || 51 ||
[Analyze grammar]

suśiṣyaṃ taṃ parijñāya viśvāsaṃ paramaṃ gataḥ |
sthagitāṃ tāṃ samādāya hemamātrāsamudbhavām || 52 ||
[Analyze grammar]

jāgeśvarasamopetāṃ sa kanthāṃ vyākṣipatkṣitau |
purīṣotsargakāryeṇa tatastokāṃtaraṃ gataḥ || 53 ||
[Analyze grammar]

yāvaccādarśanaṃ prāpto vetasaiḥ parivāritaḥ |
tāvanmātrāṃ samādāya duḥśīlaḥ prasthito drutam |
uttarāṃ diśamāśritya prahṛṣṭenāṃtarātmanā || 54 ||
[Analyze grammar]

athāsau cāgato yāvadduḥśīlaṃ naiva paśyati |
kevalaṃ dṛśyate kanthā jāgeśvarasamanvitā || 55 ||
[Analyze grammar]

tataḥ śīghrataraṃ śaucaṃ kiñcitkṛtvā sudurmanāḥ |
vinaivācamanaṃ prāptaḥ sā kanthā yatra tiṣṭhati || 56 ||
[Analyze grammar]

yāvanmātrāvihīnāṃ ca tato jñātvā ca tāṃ hṛtām |
tena śiṣyeṇa mūrcchāḍhyo nipapāta mahītale || 57 ||
[Analyze grammar]

tataśca cetanāṃ prāpya kṛcchrāccotthāya tatkṣaṇāt |
śilāyāṃ tāḍayāmāsa nijāṃgāni śirastathā || 58 ||
[Analyze grammar]

hā hato'smi vinaṣṭo'smi muṣṭastena durātmanā |
kiṃ karomi kva gacchāmi kathaṃ taṃ vīkṣayāmyaham || 59 ||
[Analyze grammar]

tatastu padavīṃ vīkṣya tasya tāṃ calito dhruvam |
vṛddha bhāvātpariśrāṃto vāvṛtya sa maṭhaṃ gataḥ || 60 ||
[Analyze grammar]

duḥśīlo'pi samādāya mātrāṃ sthānāṃtaraṃ gataḥ |
tatastena suvarṇena vyavahārānkaroti saḥ || 61 ||
[Analyze grammar]

tato gṛhasthatāṃ prāptaḥ kṛtadāraparigrahaḥ |
vṛddhabhāvaṃ samāpannaḥ saṃtānena vivarjitaḥ || 62 ||
[Analyze grammar]

kasyacittvatha kālasya tīrthayātrāparāyaṇaḥ |
bhāryayā sahito vipraścamatkārapuraṃ gataḥ || 63 ||
[Analyze grammar]

snātvā tīrtheṣu sarveṣu devatāyataneṣu ca |
bhramamāṇena saṃdṛṣṭo durvāsā nāma sanmuniḥ || 64 ||
[Analyze grammar]

nijadevasya sadbhaktyā nṛtyagītaparāyaṇaḥ |
taṃ ca dṛṣṭvā namaskṛtya vākyametaduvāca saḥ || 65 ||
[Analyze grammar]

kenaitatsthāpitaṃ liṃgaṃ nirmalaṃ śaṃkarodbhavam |
kiṃ tvaṃ nṛtyasi gītaṃ ca puro'sya prakaroṣi ca |
munīnāṃ yujyate naiva yadetattava ceṣṭitam || 66 ||
[Analyze grammar]

durvāsā uvāca |
mayaitatsthāpitaṃ liṃgaṃ devadevasya śūlinaḥ |
nṛtyagītapriyo yasmāddevadevo maheśvaraḥ || 67 ||
[Analyze grammar]

na me'sti vibhavaḥ kaścidyena bhogaṃ karomyaham || 68 ||
[Analyze grammar]

etasminnaṃtare prāptaścirbhaṭirnāma yogavit |
tena pṛṣṭaḥ sa durvāsā vedāṃtikamidaṃ vacaḥ || 69 ||
[Analyze grammar]

asūryā nāma te lokā aṃdhena tamasā vṛtāḥ |
tāṃste pretyā'bhigacchaṃti ye kecātmahano janāḥ || 70 ||
[Analyze grammar]

upaviśya tatastena tasya dattastu nirṇayaḥ |
duḥśīlenāpi tatsarva vijñātaṃ tasya saṃstutam || 71 ||
[Analyze grammar]

tato viśeṣato jātā bhaktistasya haraṃ prati |
taṃ praṇamya tataścoccairvākyametaduvāca ha || 72 ||
[Analyze grammar]

bhagavan brāhmaṇo'smīti jātyā caiva na karmaṇā |
na kasyacinmayā dattaṃ kadācinnaiva bhojanam |
kevalaṃ devaviprāṇāṃ vaṃcayitvā dhanaṃ hṛtam |
vyasanenābhibhūtena dyūtaveśyodbhavena ca || 74 ||
[Analyze grammar]

tathā ca brāhmaṇenāpi mayā śaivo guruḥ kṛtaḥ |
vaṃcitaśca tathānekaiścāṭubhirvihṛtaṃ dhanam || 75 ||
[Analyze grammar]

tasya saktaṃ dhanaṃ bhūyaḥ sādhumārgeṇa cāhṛtam |
sa cāpi ca gururmahyaṃ paralokamihāgataḥ || 76 ||
[Analyze grammar]

paścāttāpena tenaiva pradahyāmi divāniśam |
puraścaraṇadānena tatprasādaṃ kuruṣva me || 77 ||
[Analyze grammar]

asti me vipulaṃ vittaṃ na saṃtānaṃ munīśvara |
tanme vada mune śreyastadvittasya yathā bhavet |
iha loke pare caiva yena sarvaṃ karomyaham || 78 ||
[Analyze grammar]

durvāsā uvāca |
kṛtvā pāpasahasrāṇi paścāddharmaparo bhavet |
yaḥ pumānso'tikṛcchreṇa taretsaṃsārasāgaram || 79 ||
[Analyze grammar]

dinenāpi gururyo'sau tvayā śaivo vinirmitaḥ |
adharmeṇāpi saṃjātaḥ sa gurustena saṃśayaḥ || 80 ||
[Analyze grammar]

brāhmaṇo brahmacārī syādgrahasthastadanaṃtaram |
vānaprastho yatiścaiva tata ścaiva kuṭīcaraḥ || 81 ||
[Analyze grammar]

bahūdakastato haṃsaḥ paramaśca tato bhavet |
tataśca muktimāyāti mārgamenaṃ samāśritaḥ || 82 ||
[Analyze grammar]

tvayā punaḥ kumārgeṇa yadvrataṃ brāhmaṇena ca |
śaivamārgaṃ samāsthāya tanmahāpātakaṃ kṛtam || 83 ||
[Analyze grammar]

duḥśīla uvāca |
sarveṣveva hi vedeṣu rudraḥ saṃkīrtyate prabhuḥ |
tatkiṃ doṣastvayā proktastasya dīkṣāsamudbhavaḥ || 84 ||
[Analyze grammar]

durvāsā uvāca |
satyametattvayā khyātaṃ vede rudraḥ prakīrtitaḥ |
bahudhā vāsudevo'pi brahmā caiva viśeṣataḥ || 85 ||
[Analyze grammar]

paraṃ viprasya yā dīkṣā vratavaṃdhasamudbhavā |
gāyatrī paramā jāpye gururvrataparo hi saḥ |
vaiṣṇavīṃ cātha śaivīṃ ca yo'nyāṃ dīkṣāṃ samācaret || 86 ||
[Analyze grammar]

brāhmaṇo na bhavetso'tra yadyapi syātṣaḍaṃgavit |
aparaṃ liṃgabhedaste saṃjātaḥ kapaṭādiṣu || 87 ||
[Analyze grammar]

vratatyāgānna saṃdehastatra te nāsti kiṃcana |
prāyaścittaṃ mayā samyaksmṛtimārgeṇa ciṃtitam || 88 ||
[Analyze grammar]

duḥśīla uvāca |
satāṃ saptapadīṃ maitrīṃ pravadaṃti manīṣiṇaḥ |
mitratāṃ tu puraskṛtya kiṃcidvakṣyāmi tacchṛṇu || 89 ||
[Analyze grammar]

asti me vipulaṃ vittaṃ yadi tena prasiddhyati |
tadvadasva mahābhāga yena sarvaṃ karomyaham || 90 ||
[Analyze grammar]

durvāsā uvāca |
eka eva hyupāyo'sti tava pātakanāśane |
taṃ cetkaroṣi me vākyādviśuddhaḥ saṃbhaviṣyasi || 91 ||
[Analyze grammar]

tapaḥ kṛte praśaṃsaṃti tretāyāṃ jñānameva ca |
dvāpare tīrthayātrāṃ ca dānameva kalau yuge || 92 ||
[Analyze grammar]

sāṃprataṃ kalikālo'yaṃ vartate dāruṇākṛtiḥ |
tasmātkṛṣṇājinaṃ dehi sarvapāpaviśuddhaye || 93 ||
[Analyze grammar]

tathā ca te ghṛṇā'pyasti guruvittasamudbhavā |
tadarthaṃ kuru tannāmnā śaṃkarasya niveśanam || 94 ||
[Analyze grammar]

yena tasmādapi tvaṃ hi ānṛṇyaṃ yāsi tatkṣaṇāt |
anyatrāpi ca tadvittaṃ yatkiṃcicca prapadyate || 95 ||
[Analyze grammar]

brāhmaṇebhyo viśiṣṭebhyo nityaṃ dehi samāhitaḥ |
tilapātraṃ sadā dehi sahiraṇyaṃ viśeṣataḥ || 96 ||
[Analyze grammar]

yena te sakalaṃ pāpaṃ dehānnāśaṃ pragacchati |
aparaṃ caitramāse'haṃ sadā'gacchāmi bhaktitaḥ || 97 ||
[Analyze grammar]

kalpagrāmātsudūrācca prāsāde'tra svayaṃ kṛte |
punaryāmi ca tatraiva vratametaddhi me sthitam || 98 ||
[Analyze grammar]

tasmācciṃtyastvayāhyeṣa prāsādo yo mayā kṛtaḥ |
ciṃtanīyaṃ sadaiveha snānādibhiranekaśaḥ || 99 ||
[Analyze grammar]

duḥśīla uvāca |
kariṣyāmi vacaste'haṃ yathā vadasi sanmune || 100 ||
[Analyze grammar]

durvāsā uvāca |
sarvapāpaviśuddhyarthaṃ datte kṛṣṇājine dvijaḥ |
prayaccha tilapātrāṇi guptapāpasya śuddhaye || 101 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā dattaṃ tena mahātmanā |
tataḥ kṛṣṇājinaṃ bhaktyā brāhmaṇāyāhitāgnaye || 102 ||
[Analyze grammar]

durvāsasaḥ samā deśādyathoktavidhinā dvijāḥ |
yacchatastilapātrāṇi tasya nityaṃ prabhaktitaḥ || 103 ||
[Analyze grammar]

gatapāpasya dīkṣāṃ ca dadau nirvāṇasaṃbhavām |
tathāsau gatapāpasya dīkṣāṃ dattvā yathāvidhi || 104 ||
[Analyze grammar]

tataḥ provāca madhuraṃ dehi me gurudakṣiṇām || 105 ||
[Analyze grammar]

duḥśīla uvāca |
yācasva tvaṃ prabho śīghraṃ yāṃ te yacchāmi dakṣiṇām |
tāṃ pradāsyāmi cecchaktirvittaśāṭhyavivarjitām || 106 ||
[Analyze grammar]

durvāsā uvāca |
kalpagrāmaṃ gamiṣyāmi sāṃprataṃ vartate kaliḥ |
nāhamatrāgamiṣyāmi yāvannaiva kṛtaṃ bhavet || 107 ||
[Analyze grammar]

ardhaniṣpādito hyeṣa prāsādo yo mayā kṛtaḥ |
paripūrtiṃ tvayā neya eṣā me gurudakṣiṇā || 108 ||
[Analyze grammar]

nṛtyagītādikaṃ yacca tathā kāryaṃ svaśaktitaḥ |
purato'sya balirdeyastathānyatkusumādikam || 109 ||
[Analyze grammar]

evamuktvā gataḥ so'tha kalpagrāmaṃ munīśvaraḥ |
duḥśīlo'pi tathā cakre yattena samudāhṛtam || 110 ||
[Analyze grammar]

sūta uvāca |
evaṃ tasya prabhaktasya tatkāryāṇi prakurvataḥ |
tannāmnā kīrtyate so'tha duḥśīla iti saṃjñitaḥ || 111 ||
[Analyze grammar]

caitramāse ca yo nityaṃ taṃ ca devaṃ prapaśyati |
kṣaṇaṃ kṛtvā sa pāpena vārṣikeṇa pramucyate || 112 ||
[Analyze grammar]

yaḥ punaḥ snapanaṃ tasya sarvaṃ caiva karoti ca |
triṃśadvarṣodbhavaṃ pāpaṃ tasya gātrātpraṇaśyati || 113 ||
[Analyze grammar]

yaḥ punarnṛtyagītādyaṃ kurute ca tadagrataḥ |
ājanmamaraṇātpāpātso'pi muktimavāpnuyāt || 114 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 274

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: