Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
dānadharmaṃ praśaṃsaṃti sarvadharmeṣu sarvadā |
harau supte viśeṣeṇa dānaṃ brahmatvakāraṇam || 1 ||
[Analyze grammar]

annaṃ brahma iti proktamanne prāṇāḥ pratiṣṭhitāḥ |
tasmādannaprado nityaṃ vāridaśca bhavennaraḥ || 2 ||
[Analyze grammar]

vāridastṛptimāyāti sukhamakṣayyamannadaḥ |
vāryannayoḥ samaṃ dānaṃ na bhūtaṃ na bhaviṣyati || 3 ||
[Analyze grammar]

maṇiratnapravālānāṃ rūpyaṃ hāṭakavāsasām |
anyeṣāmapi dānānāmannadānaṃ viśiṣyate || 4 ||
[Analyze grammar]

annodakapradānaṃ ca gopradānaṃ ca nityadā |
vedapāṭho vahnihomaścāturmāsye mahāphalam || 9 ||
[Analyze grammar]

vaikuṇṭhapadavāñchā cedviṣṇunā saha saṃgame |
sarvapāpakṣayārthāya cāturmāsye'nnado bhavet || 6 ||
[Analyze grammar]

satyaṃsatyaṃ hi devarṣe mayoktaṃ tava nārada |
janmāṃtarasahasreṣu nādattamupatiṣṭhate || 7 ||
[Analyze grammar]

tasmādannapradānena sarve hṛṣyaṃti jantavaḥ |
devāśca spṛhayaṃtyenamannadānapradāyinam || 8 ||
[Analyze grammar]

ājyaṃ deyaṃ ca pātreṣu śraddhayā vajramiśritam |
vajradānakaro martyaścāturmāsye na mānavaḥ || 9 ||
[Analyze grammar]

bhojanaṃ guruviprāṇāṃ ghṛtadānaṃ ca satkriyā |
etāni yasya tiṣṭhanti cāturmāsye na mānavaḥ || 10 ||
[Analyze grammar]

saddharmaḥ satkathā caiva satsevā darśanaṃ satām |
viṣṣupūjā ratirdāne cāturmāsyeṣu durlabhāḥ || 11 ||
[Analyze grammar]

pitṝnuddiśya yo martyaścāturmāsye'nnado bhavet |
sarvapāpaviśuddhātmā pitṛlokamavāmuyāt || 12 ||
[Analyze grammar]

devāḥ sarve'nnadānena tṛptā yacchanti vāṃchitam |
pipīlikā'pi yadgehādbhakṣyamādāya gacchati || 13 ||
[Analyze grammar]

rātrau divā'niṣiddhānno hyannadānamanuttamam |
harau supte hi pāpaghnaṃ vārya mapi śatruṣu || 14 ||
[Analyze grammar]

cāturmāsye dugdhadānaṃ dadhi takraṃ mahāphalam |
janmakāle yena baddhaḥ piṃḍastaddānamuttamam || 15 ||
[Analyze grammar]

śākapradātā narakaṃ yamalokaṃ na paśyati |
vastradaḥ somalokaṃ ca vasedābhūtasaṃplavam || 16 ||
[Analyze grammar]

supte deve yathāśakti hyanyāsu pratimāsu ca |
puṣpavastrapradānena santānaṃ naiva hīyate || 17 ||
[Analyze grammar]

candanāgurudhūpaṃ ca cāturmāsye prayacchati |
putrapautrasamāyukto viṣṇurūpī bhavennaraḥ || 18 ||
[Analyze grammar]

supte deve jagannāthe phaladānaṃ praya cchati |
viprāya vedaviduṣe yamalokaṃ na paśyati || 19 ||
[Analyze grammar]

vidyādānaṃ ca godānaṃ bhūmidānaṃ prayacchati |
viṣṇuprītyarthameveha sa tārayati pūrvajān || 20 ||
[Analyze grammar]

guḍasaiṃdhavatailādimadhutiktatilānnadaḥ |
devatāyāssamuddiśya tāsāṃ lokaṃ prayāti hi || 21 ||
[Analyze grammar]

cāturmāsye tilāndattvā na bhūyaḥ stanapo bhavet |
yavapradātā vasate vāsavaṃ lokamakṣayam || 22 ||
[Analyze grammar]

hūyeta havyaṃ vahnau ca dānaṃ dadyāddvijātaye |
gāvaḥ supūjitāḥ kāryāścāturmāsye viśeṣataḥ || 23 ||
[Analyze grammar]

yatkiṃcitsukṛtaṃ karma janmāvadhi susaṃcitam |
cāturmāsye gate pātre vimukhe yanna dīyate || 24 ||
[Analyze grammar]

praṇaśyati kṣaṇādeva vacanā dyastu pracyutaḥ |
divasedivase tasya varddhate ca pratiśrutam || 25 ||
[Analyze grammar]

tasmānnaiva pratiśrāvyaṃ svalpamapyāśu dīyate |
tāvadvivarddhate dānaṃ yāvattanna prayacchati || 26 ||
[Analyze grammar]

yo mohānmanujo loke yāvatkoṭiguṇaṃ bhavet |
tato daśaguṇā vṛddhiścāturmāsye pradātari || 27 ||
[Analyze grammar]

narake patanaṃ tasya yāva diṃdrāścaturdaśa |
atastu sarvadā deyaṃ narairyattu pratiśrutam || 28 ||
[Analyze grammar]

anyasmai na pradātavyaṃ pradattaṃ naiva hārayet |
cāturmāsyeṣu yaḥ śayyāṃ dvijāgryāya prayacchati || 29 ||
[Analyze grammar]

vedoktena vidhānena na sa yāti yamālayam |
āsanaṃ vāripātraṃ ca bhājanaṃ tāmrabhājanam || 30 ||
[Analyze grammar]

cāturmāsye prayatnena deyaṃ vittānusārataḥ |
sarvadānāni viprebhyo dadatsupte jagadgurau || 31 ||
[Analyze grammar]

ātmānaṃ pūrvajaiḥ sārddhaṃ sa mocayati pātakāt |
gaurbhūśca tilapātraṃ ca dīpadānamanuttamam || 32 ||
[Analyze grammar]

dadadvijātaye mukto jāyate sa ṛṇatrayāt || 33 ||
[Analyze grammar]

sa viśvakartā bhuvaneṣu goptā sa yajñabhuksarvaphalapradaśca |
dānāni vastuṣvadhidaivataṃ ca yasminsamuddiśya dadāti muktaḥ || 34 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvara kṣetramāhātmye śeṣaśāyyupākhyāne cāturmāsyamāhātmye brahmanāradasaṃvāde cāturmāsyadānamahimavarṇanaṃnāma pañcatriṃśaduttaradviśatatamo'dhyāyaḥ || 235 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 235

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: