Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
pitṝṇāṃ tarpaṇaṃ kuryācchraddhāyuktena cetasā |
snānāvasāne nityaṃ ca gupte deve mahāphalam || 1 ||
[Analyze grammar]

saṃgame saritostatra pitṝnsaṃtarpya devatāḥ |
japahomādikarmāṇi kṛtvā phalamanaṃtakam || 2 ||
[Analyze grammar]

goviṃdasmaraṇaṃ kṛtvā paścātkāryāḥ śubhāḥ kriyāḥ |
eṣa eva pitṛdevamanuṣyādiṣu tṛptidaḥ || 3 ||
[Analyze grammar]

śraddhāṃ dharmayutāṃ nāma smṛtipūtāni kārayet |
karmāṇi sakalānīha cāturmāsye guṇottare || 4 ||
[Analyze grammar]

satsaṃgo dvijabhaktiśca gurudevāgni tarpaṇam |
gopradānaṃ vedapāṭhaḥ satkriyāsatyabhāṣaṇam || 5 ||
[Analyze grammar]

gobhaktirdānabhaktiśca sadā dharmasya sādhanam |
kṛṣṇe supte viśeṣeṇa niyamo'pi mahā phalaḥ || 6 ||
[Analyze grammar]

nārada uvāca |
niyamaḥ kīdṛśo brahmanphalaṃ ca niyamena kim |
niyamena haristuṣṭo yathā bhavati tadvada || 7 ||
[Analyze grammar]

brahmovāca |
niyamaścakṣurādīnāṃ kriyāsu vividhāsu ca |
kāryo vidyāvatā puṃsā tatprayogānmahāsukham || 8 ||
[Analyze grammar]

etatṣaḍvargaharaṇaṃ ripunigrahaṇaṃ param |
adhyātmamūlametaddhi paramaṃ saukhyakāraṇam || 9 ||
[Analyze grammar]

tatra tiṣṭhaṃti niyataṃ kṣamāsatyādayo guṇāḥ |
vivekarūpiṇaḥ sarve tadviṣṇoḥ paramaṃ padam || 10 ||
[Analyze grammar]

kṛtvā bhavati yajñānyatkṛtakṛtyatvamatra tat |
syāttasya tatpūrvajānāṃ yena jñātamidaṃ padam || 11 ||
[Analyze grammar]

tanmuhūrttamapi dhyātvā pāpaṃ janmaśatodbhavam |
bhasma sādyāti vihitaṃ niraṃjananiṣevaṇāt || 12 ||
[Analyze grammar]

pratyahaṃ saṃkucatyasya kṣutpipāsādikaḥ śramaḥ |
sa yogī niyamī nityaṃ harau supte viśiṣyate || 13 ||
[Analyze grammar]

cāturmāsye naro bhaktyā yogābhyāsarato na cet |
tasya hastātparibhraṣṭamamṛtaṃ nātra saṃśayaḥ || 14 ||
[Analyze grammar]

mano niyamitaṃ yena sarvecchāsu sadāgatam |
tasya jñāne ca mokṣe ca kāraṇaṃ mana eva hi || 15 ||
[Analyze grammar]

manoniyamane yatnaḥ kāryaḥ prajñāvatā sadā |
manasā sugṛhītena jñānāptirakhilā dhruvam || 16 ||
[Analyze grammar]

tanmanaḥ kṣamayā grāhyaṃ yathā vahniśca vāriṇā |
ekayā kṣamayā sarvo niyamaḥ kathito budhaiḥ || 17 ||
[Analyze grammar]

satyamekaṃ paro dharmaḥ satyamekaṃ paraṃ tapaḥ |
satyamekaṃ paraṃ jñānaṃ satye dharmaḥ pratiṣṭhitaḥ || 18 ||
[Analyze grammar]

dharmamūlamahiṃsā ca manasā tāṃ ca citayan |
karmaṇā ca tathā vācā tata etāṃ samācaret || 19 ||
[Analyze grammar]

parasvaharaṇaṃ cauryaṃ sarvadā sarvamānuṣaiḥ |
cāturmāsye viśeṣeṇa brahmadevasvavarjanam || 20 ||
[Analyze grammar]

akṛtyakaraṇaṃ caiva varjanīyaṃ sadā budhaiḥ |
ahīnaḥ sarvakāryeṣu yaḥ sadā vipra vartate || 21 ||
[Analyze grammar]

sa ca yogī mahāprājñaḥ prajñācakṣurahaṃ nadhīḥ || |
ahaṃkāro viṣamidaṃ śarīre varttate nṛṇām || 22 ||
[Analyze grammar]

tasmātsa sarvadā tyājyaḥ supte deve viśeṣataḥ |
anīhayā jitakrodho jitalobho bhavennaraḥ || 23 ||
[Analyze grammar]

tasya pāpasahasrāṇi dehādyāṃti sahasradhā |
mohaṃ mānaṃ parājitya śamarūpeṇa śatruṇā || 24 ||
[Analyze grammar]

vicāreṇa śamo grāhyaḥ santoṣeṇa tathā hi saḥ |
mātsaryamṛjubhāvena niyacchetsa munīśvaraḥ || 25 ||
[Analyze grammar]

cāturmāsye dayādharmo na dharmo bhūtavidruhām |
sarvadā sarva dāneṣu bhūtadrohaṃ vivarjayet || 26 ||
[Analyze grammar]

etatpāpasahasrāṇāṃ mūlaṃ prāhurmanīṣiṇaḥ |
tasmātsarvaprayatnena kāryā bhūtadayā nṛbhiḥ || 27 ||
[Analyze grammar]

sarveṣāmeva bhūtānāṃ harirnityaṃ hṛdi sthitaḥ |
sa eva hi parābhūto yo bhūtadrohakārakaḥ || 28 ||
[Analyze grammar]

yasmindharme dayā naiva sa dharmo dūṣito mataḥ |
dayāṃ vinā na vijñānaṃ na dharmo jñānameva ca || 29 ||
[Analyze grammar]

tasmātsarvātmabhāvena dayādharmaḥ sanātanaḥ |
sevyaḥ sa puruṣairnityaṃ cāturmāsye viśeṣataḥ || 30 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye cāturmāsyamāhātmye śepaśāyyupākhyāne brahma nāradasaṃvāde cāturmāsyaniyamavidhimāhātmyavarṇanaṃnāma catustriṃśaduttaradviśatatamo'dhyāyaḥ || 234 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 234

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: