Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
iṣṭavastuprado viṣṇurlokaśceṣṭaruciḥ sadā |
tasmātsarvaprayatnena cātumāsye tyajecca tat || 1 ||
[Analyze grammar]

nārāyaṇasya prītyarthaṃ tadevākṣayyamāpyate |
martyastyajati śraddhāvānso'naṃtaphalabhāgbhavet || 2 ||
[Analyze grammar]

kāṃsyabhājanasaṃtyāgājjāyate bhūpatirbhuvi |
pālāśapatre bhuñjāno brahmabhūyastvamaśnute || 3 ||
[Analyze grammar]

tāmrapātre na bhuñjīta kadācidvā gṛhī naraḥ |
cāturmāsye viśeṣeṇa tāmrapātraṃ vivarjayet || 4 ||
[Analyze grammar]

arkapatreṣu bhuñjāno'nupamaṃ labhate phalam |
vaṭapatreṣu bhoktavyaṃ cāturmāsye viśeṣataḥ || 5 ||
[Analyze grammar]

aśvatthapatrasaṃbhogaḥ kāryo budhajanaiḥ sadā |
ekānnabhojī rājā syātsakalaṃ bhūmimaṇḍale || 6 ||
[Analyze grammar]

tathā ca lavaṇatyāgātsubhago jāyate naraḥ |
godhūmānnaparityāgājjāyate janavalabhaḥ || 7 ||
[Analyze grammar]

aśākabhojī dīrghāyuścāturmāsye'bhijāyate |
rasatyāgānmahāprāṇī madhutyāgātsulocanaḥ || 8 ||
[Analyze grammar]

mudgatyāgādripumṛtī rājamāṣāddhanāḍhyatā |
aśvāptistaṃḍulatyāgāccāturmāsye'bhijāyate || 9 ||
[Analyze grammar]

phalatyāgādbahusutastailatyāgātsurūpitā |
jñānī tuvarisaṃtyāgādbalaṃ vīryaṃ sadaiva hi || 10 ||
[Analyze grammar]

mārgamāṃsaparityāgānnarakaṃ na ca paśyati |
śaukarasya pīratyāgādbrahmavāsamavāpnuyāt || 11 ||
[Analyze grammar]

jñānaṃ lāvakasantyāgādājyatyāge mahatsukham |
āsavaṃ samparityajya muktistasya na durlabhā || 12 ||
[Analyze grammar]

sabalaḥ kanakatyāgādrūpyatyāgena mānuṣaḥ || 69 ||
[Analyze grammar]

dadhidugdhaparityāgī goloke sukha bhāgbhavet || 13 ||
[Analyze grammar]

brahmā pāyasasaṃtyāgātkṣiprātyāgānmaheśvaraḥ |
kandarpo'pūpasaṃtyāgānmodakatyājakaḥ sukhī || 14 ||
[Analyze grammar]

gṛhāśramaparityāgī bāhyā śramaniṣevakaḥ |
cāturmāsyaṃ hariprītyai na māturjaṭhare śiśuḥ || 15 ||
[Analyze grammar]

nṛpo marīcasaṃtyāgācchuṇṭhītyāgena satkaviḥ |
śarkarāyāḥ parityāgājjāyate rājapūjitaḥ || 16 ||
[Analyze grammar]

guḍatyāgānmahābhūtistathā dāḍimavarjanāt |
raktavastraparityāgājjāyate janavallabhaḥ || 17 ||
[Analyze grammar]

paṭṭakūlaparityāgādakṣayyaṃ svarga māpnuyāt |
māṣānnacaṇakānnasya tyāgānnaiva punarbhavaḥ || 18 ||
[Analyze grammar]

kṛṣṇavastraṃ sadā tyājyaṃ cāturmāsye viśeṣataḥ |
sūryasaṃdarśanācchuddhirnīlavastrasya darśanāt || 19 ||
[Analyze grammar]

caṃdanasya parityāgādgāṃdharvaṃ lokamaśnute |
karpūrasya parityāgādyāvajjīvaṃ mahādhanī || 20 ||
[Analyze grammar]

kusumbhasya parityāgānnaiva paśyedyamāla yam |
keśarasya parityāgānmanuṣyo rājavallabhaḥ || 21 ||
[Analyze grammar]

yakṣakardamasaṃtyāgādbrahmaloke mahīyate |
jñānī puṣpaparityāgācchayyātyāge mahatsu kham || 22 ||
[Analyze grammar]

bhāryāviyogaṃ nāpnoti cāturmāsye na saṃśayaḥ |
alīkavādasaṃtyāgānmokṣadvāramapāvṛtam || 23 ||
[Analyze grammar]

paramarmaprakāśaśca sadyaḥpāpasamā gamaḥ |
cāturmāsye harau supte paranindāṃ vivarjayet || 24 ||
[Analyze grammar]

paranindā mahāpāpaṃ paranindā mahābhayam |
paranindā mahadduḥkhaṃ na tasyāṃ pātakaṃ param || 25 ||
[Analyze grammar]

kevalaṃ nindane caiva tatpāpaṃ labhate guru |
yathā śṛṇvāna eva syātpātakī na tataḥ paraḥ || 26 ||
[Analyze grammar]

keśasaṃskārasaṃtyāgāttāpatrayavivarjitaḥ |
nakharomadharo yastu harau supte viśeṣataḥ || 27 ||
[Analyze grammar]

divasedivase tasya gaṃgāsnānaphalaṃ bhavet || 25 ||
[Analyze grammar]

sarvopāyairviṣṇureva prasādyo yogidhyeyaḥ pravaraiḥ sarvavarṇeḥ |
viṣṇornāmnā mucyate ghorabandhāccāturmāsye smaryate'sau viśeṣāt || 29 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitā yāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne cāturmāsyamāhātmye brahmanāradasaṃvāda iṣṭavastuparityāgamahimavarṇanaṃnāma ṣaṭtriṃśaduttaradvi śatatamo'dhyāyaḥ || 236 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 236

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: