Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ānartauvāca |
śrutā mayā mahābhāga śrāddhārhā brāhmaṇāśca ye |
ye ca tyājyāstathā putrā bahavaścaiva suvrata || 1 ||
[Analyze grammar]

sāṃprataṃ kathayā'smākaṃ mantrapūrvaśca yo vidhiḥ |
gṛhasthena sadā kāryaḥ pitṝṇāṃ parituṣṭaye || 2 ||
[Analyze grammar]

bhartṛyajña uvāca |
praṇamyāmaṃtritā ye ca śrādrārthaṃ brāhmaṇottamāḥ |
ānīya kutape kāle tānsarvānprārthayedi dam || 3 ||
[Analyze grammar]

āgacchaṃtu mahābhāgā viśvedevā mahābalāḥ |
ye yatra vihitāḥ śrāddhe sāvadhānā bhavaṃtu te || 4 ||
[Analyze grammar]

evamabhyarcya tānsarvāṃstataḥ kṛtvā pradakṣiṇām |
jānunī bhūtale nyasya tataścārghaṃ pradāpayet || 5 ||
[Analyze grammar]

maṃtreṇānena rājeṃdra sapuṣpākṣatacaṃdanaiḥ |
arghamenaṃ pragṛhṇaṃtu mayā dattaṃ dvijottamāḥ |
pādaprakṣālanārthāya prakurvaṃtu mama priyam || 6 ||
[Analyze grammar]

evamuktvā mahīpṛṣṭhe anulipte tataḥ param |
sākṣatānprakṣipeddarbhānviśvedevānprakīrtayan || 7 ||
[Analyze grammar]

apasavyaṃ tataḥ kṛtvā darbhāṃstilasamanvitān |
dviguṇānprakṣipedbhūmau pitṝnuddiśya cātmanaḥ || 8 ||
[Analyze grammar]

evaṃ sarvāḥ kriyāḥ kāryā daivikā savyapūrvikāḥ |
paitṛkāścāpasavyena muktvā nāṃdīmukhānpitṝn || 9 ||
[Analyze grammar]

sarve pūrvāmukhāḥ sthāpyā yugmāśca śaktito nṛpa |
pitaro mātṛpakṣīyāḥ sthāpyāścodaṅmukhāstathā || 10 ||
[Analyze grammar]

ekaikaṃ vā trayo vā'pi syurekaikaṃ vā pṛthakpṛthaka |
paitṛkānsthāppa cakreṇa pitṝṇāṃ parituṣṭaye || 11 ||
[Analyze grammar]

ṣaṣṭhyā vibhaktyā tu teṣāmāsanaṃ ca pradāpayet |
ṛjubhiḥ sākṣatairdarbhaiḥ sodakairdakṣiṇāṃgataḥ || 12 ||
[Analyze grammar]

viṣamau dviguṇairdarbhaiḥ satilairvāmapārśvataḥ |
pāṇau toyaṃ parikṣipya na darbhāṃstu kathaṃ cana || 13 ||
[Analyze grammar]

yo haste cāsanaṃ dadyācceddārbhaṃ buddhivarjitaḥ |
pitaro nāsane tatra prakurvaṃti niveśanam || 14 ||
[Analyze grammar]

āvāhanaṃ prakartavyaṃ vibhaktyā ca dvitīyayā |
yenāgacchaṃti te sarve samāhūtāḥ pṛthakpṛthak || 15 ||
[Analyze grammar]

anyayā ca vibhaktyā cetpitṝnāvāhayetkvacit |
nāgacchaṃti mahābhāgā yadyapi syurbubhukṣitāḥ || 16 ||
[Analyze grammar]

viśvedevāsa āgata maṃtreṇānena pārthiva |
teṣāmāvāhanaṃ kāryamakṣataiśca śiroṃ'tikāt || 17 ||
[Analyze grammar]

uśaṃtastveti ca tilaiḥ pitṝnāvāhayettataḥ |
āyaṃtu na iti japettataḥ pārthivasattama || 18 ||
[Analyze grammar]

śanno devīti maṃtreṇa svāhākārasamanvitam |
pitṝṇāmarghapātreṣu tathaiva ca jalaṃ kṣipet || 19 ||
[Analyze grammar]

yavo'si yavayāsmaddvetyakṣatāṃstatra nikṣipet |
caṃdanaṃ gaṃdhapuṣpāṇi dhūpaṃ dadyādyathākramam |
sapavitreṣu hasteṣu dadyādarghyaṃ samāhitaḥ || 20 ||
[Analyze grammar]

yā divyā iti mantreṇa svāhākārasamanvitam |
pitṝṇāmarghapātreṣu tathaiva ca jalaṃ kṣipet || 21 ||
[Analyze grammar]

tilo'si somadaivatyo gosave devanirmitaḥ |
pratnavadbhiḥ pṛktaḥ svadhayā pitṝnimāṃllokānprīṇāhi naḥ svadheti prakṣipettilān || 22 ||
[Analyze grammar]

yādivyeti ca mantreṇa tato hyarghyaṃ pradāpayet |
pitṛpātre samādāya arghyapātrāṇi kṛtsnaśaḥ || 23 ||
[Analyze grammar]

adhomukhaṃ ca tatpātraṃ mantravatsthāpayettataḥ |
āyuṣkāmastu tattoyaṃ locanābhyāṃ na vīkṣayet || 24 ||
[Analyze grammar]

tatastu candanādīni dīpāṃtāni samādadet |
tataḥ pākaṃ samādāya pṛcchedviprāndvijo ttamān || 25 ||
[Analyze grammar]

ahamagnau kariṣyāmi homaṃ pitṛsamudbhavam |
anujñā dīyatāṃ mahyamapasavyāśritasya bhoḥ || 26 ||
[Analyze grammar]

kuruṣveti ca taiḥ prokte gatvāgni śaraṇaṃ tataḥ |
agnaye kavyavāhanāya svāheti prathamāhutiḥ || 27 ||
[Analyze grammar]

somāya pitṛmate svadheti ca tataḥ param |
hutamannaṃ ca śeṣaṃ ca śrāddhārhebhyaḥ pradīyate || 28 ||
[Analyze grammar]

iṣṭamannaṃ tato dattvā pātramālabhya saṃjapet |
viprāṃguṣṭhaṃ samādāya pākamadhye nidhāya ca || 29 ||
[Analyze grammar]

pṛthivī te pātramādāya vaiṣṇa vyā ca ṛcā tathā |
svahastena na vai dadyātpratyakṣaṃ lavaṇaṃ tathā || 30 ||
[Analyze grammar]

svahastena ca yaddattaṃ pratyakṣalavaṇaṃ nṛpa |
tacchrāddhaṃ vyarthatāṃ yāti dhṛte datterddhabhuktake |
tṛptāñjñātvā tato viprānagre tvannaṃ parikṣipet || 31 ||
[Analyze grammar]

agnidagdhāśca ye jīvā yepyadagdhāḥ kule mama |
bhūmau dattena tṛpyaṃtu tṛptā yāṃtu parāṃ gatim || 32 ||
[Analyze grammar]

sakṛtsakṛjjalaṃ dattvā gāyatrītritayaṃ japet |
madhuvāteti saṃkīrtya tataḥ pṛccheddvijottamān || 33 ||
[Analyze grammar]

tṛptāḥ stha iti rājendra anujñāṃ prārthayettataḥ |
bandhūnāṃ bhojanārthāya śeṣasyānnasya bhaktimān || 34 ||
[Analyze grammar]

ucchiṣṭasannidhau paścātpitṛvediṃ samācaret |
pitṛviprāsanasthānāṃ nocchiṣṭaṃ dvijasannidhau || 35 ||
[Analyze grammar]

tato vediṃ samādhāya paitṛkīṃ dakṣiṇāplavām |
tasyāṃ darbhānsamādhāya kuryāccaivāvanejanam || 36 ||
[Analyze grammar]

vibhaktyā pūrvayā paścātpiṃḍāndadyādyathākramam |
bhūyo'pyatra jalaṃ dadyātpitṛtīrthena pārthiva |
sūtraṃ ca pratipiṇḍe vai dayātteṣu pṛthakpṛthak || 37 ||
[Analyze grammar]

yaḥ sūtraṃ pūrvapiṇḍeṣu satataṃ viniyojayet |
sa virodhaṃ caretteṣāṃ troṭanācca parasparam || 38 ||
[Analyze grammar]

tataḥ saṃpūjayetsarvānpiṃḍānyadvaddvijottamān |
ācamya prakṣālya tathā hastau pādau ca pārthiva || 39 ||
[Analyze grammar]

namaskṛtya pitṝnpaścātsuprokṣitaṃ tataḥ param |
kṛtvā savyena rājendra yācayitvā varāśiṣaḥ || 40 ||
[Analyze grammar]

akṣayyasalilaṃ deyaṃ ṣaṣṭhyā caiva tataḥ param |
pavitrāṇi samādāya ūrdhvaṃ svadheti kīrtayet |
astu svadheti tairukte piṃḍopari parikṣipet || 41 ||
[Analyze grammar]

tato madhu samādāya pāyasaṃ ca tilodakam |
ūrjasveti ca mantreṇa pitṝṇāmuparikṣipet o || 42 ||
[Analyze grammar]

uttānamarghapātraṃ tu kṛtvā dadyācca dakṣiṇām |
hiraṇyaṃ devatānāṃ ca pitṝṇāṃ rajataṃ tathā || 43 ||
[Analyze grammar]

tataḥ svastyudakaṃ dadyātpitṛpūrvaṃ ca savyataḥ |
na strībhirna ca bālena nānye naiva ca kenacit || 44 ||
[Analyze grammar]

śrāddhīyaviprapātraṃ ca svayameva pracālayet || 45 ||
[Analyze grammar]

tataḥ kṛtāṃjalirbhūtvā prārthayetpārthivottama |
aghorāḥ pitaraḥ santu asmadgotraṃ vivarddhatām || 46 ||
[Analyze grammar]

dātāro no'bhivardhaṃtāṃ vedāḥ santatireva naḥ |
śraddhā ca no mā vyagamadbahudheyaṃ ca no'stviti || 47 ||
[Analyze grammar]

annaṃ ca no bahu bhavedatithīṃśca labhemaddi |
yācitāraśca naḥ santu mā ca yāciṣma kaścana || 48 ||
[Analyze grammar]

etā evāśiṣaḥ santu viśvedevāḥ prīyaṃtāṃ tataḥ |
svastyarthamudakaṃ dadyātpitṛpūrvaṃ ca savyataḥ || 49 ||
[Analyze grammar]

vājevājeti ca ṛcā visṛjecca tataḥ param |
āmā vājasyeti pradakṣiṇīkṛtyopaveśayet || 5 ||
[Analyze grammar]

pādāvamardanaṃ kṛtvā āsīmāṃtamanuvrajet |
baliṃ ca nikṣipettasmādbhojanaṃ ca samācaret || 51 ||
[Analyze grammar]

maunena dṛśyate sūryo yāvattāvannarādhipa || 52 ||
[Analyze grammar]

yaścaivāstamite sūrye bhuṃkte ca śrāddhakṛnnaraḥ |
 vyarthatāṃ yāti tacchrāddhaṃ tasmādbhuṃjīta no niśi || 53 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śrāddhakalpe śrāddhavidhivarṇanaṃnāma caturviṃśatyuttaradviśatatamo'dhyāyaḥ || 224 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 224

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: