Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tṛtīye ca dine prāpte trayodaśyāṃ dvijottamāḥ |
prātaḥsavanamādāya ṛtvijaḥ sarva eva te |
svesve karmaṇi saṃlagnā yajñakṛtyasamudbhave || 1 ||
[Analyze grammar]

tataḥ pravartate yajñastadā paitāmaho mahān |
sarvakāmasamṛddhastu sarvaiḥ samudito guṇaiḥ || 2 ||
[Analyze grammar]

dīyatāṃ dīyatāṃ tatra bhujyatāṃ bhujyatāmiti |
ekaḥ saṃśrūyate śabdo dvitīyo dvijasaṃbhavaḥ || 3 ||
[Analyze grammar]

nānyastatra tṛtīyastu yajñe paitāmahe śubhe |
yo yaṃ kāmayate kāmaṃ hemaratnasamudbhavam || 4 ||
[Analyze grammar]

sa tatprāpnotyasaṃdigdhaṃ vāṃchitācca caturguṇam |
pakvānnasya kṛtāstatra dṛśyaṃte parvatāḥ śubhāḥ || 5 ||
[Analyze grammar]

ghṛtakṣīra mahānadyo dānārthaṃ vittarāśayaḥ |
etasminnaṃtare prāptaḥ kaścijjñānī dvijottamāḥ || 6 ||
[Analyze grammar]

atītānāgatānvetti vartamānaṃ ca yaḥ sadā |
sa brahmāṇaṃ namaskṛtya niviṣṭaśca tadagrataḥ || 7 ||
[Analyze grammar]

karmāṃtareṣu viprāṇāṃ sa sarveṣāṃ dvijottamāḥ |
kathayāmāsa yadvṛttaṃ bālyātprabhṛti kṛtsnaśaḥ || 8 ||
[Analyze grammar]

tatasta ṛtvijaḥ sarve kautukāviṣṭacetasaḥ |
papracchurjñāninaṃ taṃ ca vismayotphullalocanāḥ || 9 ||
[Analyze grammar]

vismṛtāni smaraṃtaste nijakṛtyāni vai tataḥ |
proktāni garhaṇīyāni hyasaṃkhyātāni sarvaśaḥ || 10 ||
[Analyze grammar]

tataste punarevātha papracchurjñāninaṃ ca tam |
lokottaramidaṃ jñānaṃ kathaṃ te saṃsthitaṃ dvija || 11 ||
[Analyze grammar]

ko guruste samācakṣva paraṃ kautūhalaṃ hi naḥ |
ahojñānamaho jñānaṃ naitaddṛṣṭaṃ śrutaṃ ca na || 12 ||
[Analyze grammar]

yādṛśaṃ te dvijaśreṣṭha dṛśyate pārthasaṃsthitam |
kiṃ brahmaṇā svayaṃ vipra tvamevaṃ pratibodhitaḥ || 13 ||
[Analyze grammar]

kiṃ vā hareṇa tuṣṭena kiṃ vā devena cakriṇā |
nānyaprabodhitasyaivaṃ jñānaṃ saṃjāyate sphuṭam || 14 ||
[Analyze grammar]

atithiruvāca |
piṃgalā kuraraḥ sarpaḥ sāraṃgaścaiva yo vane |
iṣukāraḥ kumārī ca ṣaḍete guravo mama || 15 ||
[Analyze grammar]

eteṣāṃ ceṣṭitaṃ dṛṣṭvā jñānaṃ me samupasthitam || 16 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
kathayasva mahābhāga kathaṃ te guravaḥ sthitāḥ |
kīdṛśaṃ ca tvayā dṛṣṭaṃ teṣāṃ caiva viceṣṭitam || 17 ||
[Analyze grammar]

kasmindeśe tvamutpannaḥ kasminsthāne vadasva naḥ |
kiṃnāmā kiṃ nu gotraśca sarvaṃ vistarato vada || 18 ||
[Analyze grammar]

atithiruvāca |
āsannava pure viprāścatvāro ye vivāsitāḥ |
śunaḥśepo'tha śākreyo bauddho dāṃtaścaturthakaḥ || 19 ||
[Analyze grammar]

teṣāṃ madhye tu yo bauddhaḥ śāṃto dāṃta iti smṛtaḥ |
chandogagotravikhyāto vedavedāṃgapāragaḥ || 20 ||
[Analyze grammar]

nāgareṣu samutpannaḥ paścimevayasi sthitaḥ |
tasyāhaṃ prathamaḥ putraḥ prāṇebhyo'pi suhṛtpriyaḥ || 21 ||
[Analyze grammar]

tato'haṃ yauvanaṃ prāpto yadā dvijavarottama ||
tadā me dayitastātaḥ paṃcatvaṃ samupāgataḥ || 22 ||
[Analyze grammar]

etasminnaṃtare rājā hyānartādhipatirdvijāḥ |
sutapāstena nirdiṣṭo'haṃ tu kaṃcukikarmaṇi || 23 ||
[Analyze grammar]

śāṃtaṃ dāṃtaṃ samālokya viśvastena mahātmanā |
tasya cāṃtaḥpure hyāsītpiṃgalānāma nāyikā || 24 ||
[Analyze grammar]

daurbhāgyeṇa samopetā rūpeṇāpi samanvitā |
athānyāḥ śataśastasya bhāryāścāṃtaḥpure sthitāḥ || 25 ||
[Analyze grammar]

tāḥ sarvā rajanīvaktre vyākulatvaṃ prayāṃti ca |
āharaṃti parāngandhāndhūpāṃśca kusumāni ca || 26 ||
[Analyze grammar]

vilepanāni mukhyāni surabhīṇi tathā puraḥ || |
puṣpāṇi ca vicitrāṇi hyanyāḥ sūkṣmāṃbarāṇi ca || 27 ||
[Analyze grammar]

tāvadyāvatsthitaḥ kālaḥ śayanīyasamudbhavaḥ |
manmathotsāhasaṃ yuktāḥ pulakena samanvitāḥ || 28 ||
[Analyze grammar]

ekā jānāti māṃ suptāṃ nūnamākārayiṣyati |
anyā jānāti māṃ caiva parasparamamarṣataḥ || 29 ||
[Analyze grammar]

spardhayanti prayudhyanti virūpāṇi vadanti ca |
tāsāṃ madhyāttataścaikā prayāti nṛpasaṃnidhau || 30 ||
[Analyze grammar]

śeṣā vai lakṣyamāsādya niḥśvasya prasvapanti ca |
duḥkhārtā na labhanti sma tāśca nidrāṃ parābhavāt || 31 ||
[Analyze grammar]

kāmena pīḍitāṃgāśca bāṣpapūrṇekṣaṇāḥ sthitāḥ || 32 ||
[Analyze grammar]

āśā hi paramaṃ duḥkhaṃ nirāśā paramaṃ sukham |
āśānirāśāṃ kṛtvā ca sukhaṃ svapiti piṃgalā || 33 ||
[Analyze grammar]

na karoti ca śṛṃgāraṃ na spardhāṃ ca kadācana |
na vyākulatvamāpede sukhaṃ svapiti piṃgalā || 34 ||
[Analyze grammar]

tato mayāpi taddṛṣṭvā tasyāśceṣṭitamuttamam |
āśāḥ sarvāḥ parityaktāḥ svapimīha tataḥ sukhī || 35 ||
[Analyze grammar]

ye svapaṃti sukhaṃ rātrau teṣāṃ kāyāgniridhyate |
āhāraṃ pratigṛhṇāti tataḥ puṣṭikaraṃ param || 36 ||
[Analyze grammar]

tadetkāraṇaṃ jātaṃ mama tejo bhivṛddhaye |
gurutve piṃgalā jātā tena sā me dvijottamāḥ || 37 ||
[Analyze grammar]

āśāpāśaiḥ parītāṃgā ye bhavanti naro rditāḥ |
te rātrau śerate naiva tadaprāptivicintayā || 38 ||
[Analyze grammar]

naivāgnirdīpyate teṣāṃ jāṭharaśca tataḥ param |
āhāraṃ vāṃchate naiva tanna tejobhivardhanam || 39 ||
[Analyze grammar]

sarvasya vidyate prāṃto na vāṃchāyāḥ kathaṃcana || 40 ||
[Analyze grammar]

yathāyathā bhavellābho vāṃcitasya nṛṇāmiha |
haviṣā kṛṣṇavartmeva vṛddhiṃ yāti tathātathā || 41 ||
[Analyze grammar]

yathā śṛṃgaṃ ruroḥ kāye vardhamānasya vardhate |
evaṃ tṛṣṇāpi yatnena vardhamānena vardhate || 42 ||
[Analyze grammar]

evaṃ jñātvā mahābhāgaḥ puruṣeṇa vijānatā |
divā tatkarma kartavyaṃ yena rātrau sukhaṃ svapet || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye brahmayajñe tṛtīyadivase piṃgalopākhyānavarṇanaṃnāma caturaśītyuttaraśatatamo'dhyāyaḥ || 184 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 184

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: