Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
dvitīye divase prāpte yajñakarmasamudbhave |
dvādaśyāmabhavattatra śṛṇudhvaṃ taddvijottamāḥ |
vṛttāntaṃ sarvadevānāṃ mahāvismayakārakam || 1 ||
[Analyze grammar]

makhakarmaṇi prārabdha ṛtvigbhirvedapāragaiḥ |
jalasarpaṃ samādāya baṭuḥ kaścitsunarmakṛt || 2 ||
[Analyze grammar]

praviśyātha sadastatra taṃ sarpaṃ brāhmaṇāntike |
cikṣepa prahasaṃścaiva sarvaduḥkhabhayaṃkaram || 3 ||
[Analyze grammar]

tatastu ḍuṇḍubhastūrṇaṃ bhramamāṇa itastataḥ |
viprāṇāṃ sadasisthānāṃ saktānāṃ yajñakarmaṇi || 4 ||
[Analyze grammar]

aho hotuḥ sthite praiṣe dīrghasatrasamudbhave |
sa sarpo veṣṭayāmāsa tasya gātraṃ samaṃtataḥ || 5 ||
[Analyze grammar]

na cacāla nijasthānātprāyaścittavibhīṣayā |
novāca vacanaṃ so'tra cayananyastalocanaḥ || 6 ||
[Analyze grammar]

hāhākāro mahāñjajñe etasminnaṃtare dvijāḥ |
tasminsadasi viprāṇāṃ viṣā ḍhyāhipraśaṃkayā || 7 ||
[Analyze grammar]

hāhākāro mahānāsīttaṃ dṛṣṭvā sarpaveṣṭitam |
tasya putro vinītātmā maitrāvaruṇakarmaṇi || 9 ||
[Analyze grammar]

saṃsthitastena saṃdṛṣṭaḥ pitā sarpābhiveṣṭitaḥ |
jñātvā tu ceṣṭitaṃ tasya bhaye sarpasamudbhave |
śaśāpa krodhasaṃyuktastatastaṃ sa baṭuṃ muniḥ || 9 ||
[Analyze grammar]

yasmātpāpa tvayā sarpaḥ kṣiptaḥ sadasi durmate |
tasmādbhava drutaṃ sarpo mama vākyādasaṃśayam || 10 ||
[Analyze grammar]

baṭuruvāca |
hāsyena jalasarpo'yaṃ mayā mukto'tra līlayā |
na te tātaṃ samuddiśya tatkiṃ māṃ śapasi dvija || 11 ||
[Analyze grammar]

etasminnaṃtare muktvā tasya gātraṃ sa pannagaḥ |
jagāmānyatra tasyāpi sarpatvaṃ samapadyata || 12 ||
[Analyze grammar]

so'pi sarpatvamāpannaḥ sanātanasuto baṭuḥ |
duḥkhaśokasamāpanno brāhmaṇaiḥ pariveṣṭitaḥ || 13 ||
[Analyze grammar]

atha gatvā bhṛguṃ so'pi bāṣpavyākulalocanaḥ |
provāca gadgadaṃ vākyaṃ praṇipatya puraḥsaraḥ || 14 ||
[Analyze grammar]

sanātanasutaścāsmi pautrastu parameṣṭhinaḥ |
śaptastava sutenāsmi cyavanena mahātmanā || 15 ||
[Analyze grammar]

nirdoṣo brāhmaṇaśreṣṭha tasmācchāpātprarakṣa mām |
tacchrutvā cyavanaṃ prāha kṛpāviṣṭo bhṛguḥ svayam || 16 ||
[Analyze grammar]

ayuktaṃ vihitaṃ tāta yacchapto'yaṃ baṭustvayā |
na māṃ dharṣayituṃ śakto viṣāḍhyo'pi bhujaṃgamaḥ || 17 ||
[Analyze grammar]

kiṃ punarjalasarpo'yaṃ nirviṣo rajjusaṃnibhaḥ |
na māmuddiśya nirmuktaḥ sarpo'nena dvijanmanā |
śāpamokṣaṃ kuruṣvāsya tasmācchīghraṃ dvijanmanaḥ || 19 ||
[Analyze grammar]

cyavana uvāca |
yadi tyajati maryādāmabdhiḥ śaityaṃ vrajedraviḥ |
uṣṇatvaṃ ca kṣapānāthastanme syādanṛtaṃ vacaḥ || 19 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya svayameva pitāmahaḥ |
tatrāyātaḥ sthito yatra sa pautraḥ sarparūpadhṛk || 20 ||
[Analyze grammar]

provāca na viṣādaste putra kāryaḥ kathaṃcana |
yatsarpatvamanuprāptaḥ śṛṇuṣvātra vaco mama || 21 ||
[Analyze grammar]

purā saṃsraṣṭukāmo'haṃ nāgānāṃ navamaṃ kulam |
tadbhaviṣyati tvatpārśvātsamaryādaṃ dharātale || 22 ||
[Analyze grammar]

mantrauṣadhiyujāṃ puṃsāṃ na pīḍāmācariṣyati |
saṃprāpsyati parāṃ pūjāṃ samaste jagatītale || 23 ||
[Analyze grammar]

atrā'sti suśubhaṃ toyaṃ hāṭakeśvarasaṃjñite |
kṣetre tatra samāvāsaḥ putra kāryastvayā sadā || 24 ||
[Analyze grammar]

tatrasthasya tapasthasya nāgaḥ karkoṭako nijam |
tava dāsyati satkanyāṃ tataḥ sṛṣṭirbhaviṣyati || 25 ||
[Analyze grammar]

navamasya kulasyātra samaryādasya bhūtale |
śrāvaṇe kṛṣṇapakṣe tu saṃprāpte paṃcamīdine || 26 ||
[Analyze grammar]

saṃprāpsyati parāṃ pūjāṃ pṛthivyāṃ navamaṃ kulam |
adyaprabhṛti tattoyaṃ nāgatīrthamiti smṛtam || 27 ||
[Analyze grammar]

khyātiṃ yāsyati bhūpṛṣṭhe sarvapātakanāśanam |
ye'tra snānaṃ kariṣyaṃti saṃprāpte paṃcamīdine || 28 ||
[Analyze grammar]

na teṣāṃ vatsaraṃyāvadbhaviṣyatyahijaṃ bhayam |
viṣārdditastu yo martyastatra snānaṃ kariṣyati || 29 ||
[Analyze grammar]

tatkṣaṇānnirviṣo bhūtvā saṃprāpsyati paraṃ sukham |
putrakāmā tu yā nārī paṃcamyāṃ bhāskarodaye || 3 ||
[Analyze grammar]

kariṣyati tathā snānaṃ phalahastā prabhaktitaḥ |
bhaviṣyati ca sā śīghraṃ vaṃdhyā'pi ca suputriṇī || 31 ||
[Analyze grammar]

sūta uvāca |
evaṃ pravadatastasya brahmaṇo'vyaktajanmanaḥ |
anye nāgāḥ samāyātāstatra yajñe nimaṃtritāḥ || 32 ||
[Analyze grammar]

vāsukistakṣakaścaiva puṇḍarīkaḥ kṛśodaraḥ |
kambalāśvatarau nāgau śeṣaḥ kāliya eva ca || 33 ||
[Analyze grammar]

te praṇamya vacaḥ procuḥ proccairdevaṃ pitāmaham |
tavādeśādvayaṃ prāptā yajñe'tra prapitāmaha || 34 ||
[Analyze grammar]

sāhāyyārthaṃ tadādeśo dīyatāṃ prapitāmaha |
yena kurmo vayaṃ śīghraṃ nāgarājye hyadhiṣṭhitāḥ || 35 ||
[Analyze grammar]

brahmovāca || sāhāyyametadasmākaṃ bhavadīyaṃ mahoragāḥ |
gatvānena samaṃ śīghraṃ nāgarājena tiṣṭhata || 36 ||
[Analyze grammar]

nāgatīrthe tataḥ stheyaṃ sarvaistatra samāsthitaiḥ || 37 ||
[Analyze grammar]

yaḥ kaścinmama yajñe'tra duṣṭabhāvaṃ samāśritaḥ |
samāgacchati vighnāya rakṣaṇīyaḥ sa satvaram || 38 ||
[Analyze grammar]

rākṣaso vā piśāco vā bhūto vā mānuṣo'pi vā |
etatkṛtyatamaṃ nāgā mama yajñasya rakṣaṇam || 39 ||
[Analyze grammar]

tathā yūyamapi prāpte māsi bhādrapade tathā |
paṃcamyāṃ kṛṣṇapakṣasya tatra pūjāmavāpsyatha || 40 ||
[Analyze grammar]

sūta uvāca |
bāḍhamityeva te procya praṇipatya pitāmaham |
sanātanasutopetā nāgatīrthaṃ samāśritāḥ || 41 ||
[Analyze grammar]

tataḥprabhṛti tattīrthaṃ nāgatīrtha miti smṛtam |
kāmapradaṃ ca bhaktānāṃ narāṇāṃ snānakāriṇām || 42 ||
[Analyze grammar]

yastatra kurute snānaṃ sakṛdbhaktyā samanvitaḥ |
nānvaye'pi bhayaṃ tasya jāya te sarpasaṃbhavam || 43 ||
[Analyze grammar]

tatra yacchati miṣṭānnaṃ dvijānāṃ sajjanaiḥ saha |
pūjayitvā tu nāgeṃdrānsanātanapuraḥsarān || 44 ||
[Analyze grammar]

saptajanmāṃtaraṃ yāvanna sa dauḥsthyamavāpnuyāt |
bhūtapretapiśācānāṃ śākinīnāṃ viśeṣataḥ |
na cchidraṃ na ca rogāśca nādhayo na riporbhayam || 45 ||
[Analyze grammar]

yaścaitacchṛṇuyādbhaktyā vācyamānaṃ dvijottamāḥ |
so'pi saṃvatsaraṃ yāvatpannagairna ca pīḍyate || 46 ||
[Analyze grammar]

sarpadaṣṭasya yasyaitatpurataḥ paṭhyate bhṛśam |
nāgatīrthasya māhātmyaṃ kāla daṣṭo'pi jīvati || 47 ||
[Analyze grammar]

pustake likhitaṃ caitannāgatīrthasamudbhavam |
māhātmyaṃ tiṣṭhate yatra na sarpastatra tiṣṭhati || 48 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye nāgatīrthotpattimāhātmyavarṇanaṃnāma tryaśītyuttaraśatatamo'dhyāyaḥ || 183 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 183

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: