Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| atithiruvāca |
etadvaḥ sarvamākhyātaṃ yathā me piṃgalā guruḥ |
saṃjātā kuraro jāto yathā tatpravadānyaham || 1 ||
[Analyze grammar]

mamāsīddraviṇaṃ bhūri pitṛpaitāmahaṃ mahat || 2 ||
[Analyze grammar]

ye'tha putrāśca dāyādā bāṃdhavā api |
te māṃ sarve prabādhante dravyasasyakṛte sadā || 3 ||
[Analyze grammar]

yasyāhaṃ na prayacchāmi sa māṃ caiva prabādhate |
sīdamānastu subhṛśaṃ darśayanprāṇasaṃkṣayam || 4 ||
[Analyze grammar]

eka sāmnā prayācaṃte vittaṃ bhedena cāpare |
bhayadānena cānye'pi keciddaṃḍena ca dvijāḥ || 5 ||
[Analyze grammar]

evaṃ nāhaṃ kvacitsaukhyaṃ teṣāṃ pārśvāllabhāmi bhoḥ |
cintayāno divānaktaṃ kleśasya pari saṃkṣayam |
upāyaṃ na ca paśyāmi yena śāṃtiḥ prajāyate || 6 ||
[Analyze grammar]

anyasmindivase dṛṣṭaḥ kṛtamāṃsaparigrahaḥ |
kuraraścaṃcunā vyomni gacchamānastvarānvitaḥ || 7 ||
[Analyze grammar]

hanyamānaḥ samaṃtācca māṃsārthe vividhaiḥ khagaiḥ |
atha tena parikṣiptaṃ tanmāṃsaṃ pakṣijādbhayāt || 8 ||
[Analyze grammar]

yāvattāvatsukhī jātaste'pisarve samujjhitāḥ |
mayāpi kliśyamānena tadvacca nijabāṃdhavaiḥ || 9 ||
[Analyze grammar]

sāmiṣaṃ kuraraṃ dṛṣṭvā vadhyamānaṃ nirāmiṣaiḥ |
āmiṣasya parityāgātkuraraḥ sukhamedhate || 10 ||
[Analyze grammar]

evaṃ niścitya manasā sarvānānīya bāṃdhavān |
putrānpautrāṃstataḥ sarvānpurasteṣāṃ niveditam || 11 ||
[Analyze grammar]

triḥsatyaṃ śapathaṃ kṛtvā nānyadastīti me gṛhe |
vibhajyārthaṃ yathānyāyaṃ yūyaṃ gṛhṇīta bāndhavāḥ || 12 ||
[Analyze grammar]

tataḥprabhṛti tairmuktaḥ sukhaṃ tiṣṭhāmyahaṃ dvijāḥ |
etasmātkāraṇājjāto mamāsau kuraro guruḥ || 13 ||
[Analyze grammar]

arthasaṃpadvimohāya vimoho narakāya ca |
tasmādarthamanarthaṃ taṃ mokṣārthī dūratastyajet || 14 ||
[Analyze grammar]

yathāmiṣaṃ jale matsyairbhakṣyate śvāpadairbhuvi |
ākāśe pakṣibhiścaiva tathā sarvatra vittavān || 15 ||
[Analyze grammar]

doṣahīno'pi dhanavānbhūpādyaiḥ paritāpyate |
daridraḥ kṛtadoṣo'pi sarvatra nirupadravaḥ || 16 ||
[Analyze grammar]

ālaṃbitāḥ parairyāṃti praskhalaṃti padepade |
gadgadāni ca jalpaṃte dhanino madyapā iva || 17 ||
[Analyze grammar]

bhakte dveṣo bahiḥ prītī rucitaṃ gurulaghvapi |
mukhe ca kaṭutā nityaṃ dhanināṃ jvariṇāmiva || 18 ||
[Analyze grammar]

arthānāmarjane duḥkhamarjitānāṃ ca rakṣaṇe |
nāśe duḥkhaṃ vyaye duḥkhaṃ dhigartho duḥkhabhājanam || 19 ||
[Analyze grammar]

arthārthī jīva loko'yaṃ smaśānamapi sevate |
janitāramapi tyaktvā niḥsvaṃ yāṃti sutā api || 20 ||
[Analyze grammar]

sutasya vallabhastāvatpitā putro'pi vai pituḥ |
yāvannārthasya saṃbandhastābhyāṃ bhāvī parasparam |
saṃbandhe vittaje jāte vairaṃ saṃjāyate mithaḥ || 21 ||
[Analyze grammar]

etasmātkāraṇādvittaṃ mayā tyaktaṃ tapodhanāḥ |
tena saukhyena tiṣṭhāmi kurarasyopadeśataḥ || 22 ||
[Analyze grammar]

śṛṇudhvaṃ ca mahābhāgā yathā me'hirguruḥ sthitaḥ || 23 ||
[Analyze grammar]

yathā mayā gṛhaṃ tyaktaṃ dṛṣṭvā sarpaviceṣṭitam |
gṛhāraṃbhaḥ suduḥkhāya sukhāya na kadācana || 24 ||
[Analyze grammar]

sarpaḥ parakṛtaṃ veśma praviśya sukhamedhate |
uṣitvā tatra saukhyena bhūyo'nyattādṛśaṃ vrajet || 25 ||
[Analyze grammar]

mama tvaṃ kurute naiva mamedaṃ gṛhamityasau |
na gṛhaṃ jāyate tasya na svayaṃ hi kṛtaṃ yataḥ || 26 ||
[Analyze grammar]

yaḥ punaḥ kurute harmyaṃ svayaṃ kleśaiḥ pṛthagvidhaiḥ |
na tasya yāti tatpaścānmṛtyukāle'pi saṃsthite || 27 ||
[Analyze grammar]

gṛhātsaṃjāyate bhāryā tataḥ putraśca kanyakā |
teṣāmarthe karoti sma kṛtyākṛtyaṃ tataḥ param || 28 ||
[Analyze grammar]

kośakāramivātmānaṃ veṣṭayannāvabudhyate || 129 ||
[Analyze grammar]

putradāragṛhakṣetrasaktāḥ sīdaṃti jaṃtavaḥ |
lobhapaṃkārṇave magnā jīrṇā vanagajā iva || 30 ||
[Analyze grammar]

ekaḥ pāpāni kurute phalaṃ bhuṃkte mahājanaḥ |
bhoktāro vipramucyaṃte kartā doṣeṇa lipyate || 31 ||
[Analyze grammar]

etasmātkāraṇāddharmyaṃ mayā tyaktaṃ dvijottamāḥ |
mokṣamārgārgalā bhūtaṃ dṛṣṭvā sarpaviceṣṭitam || 32 ||
[Analyze grammar]

ekarātraṃ vasedgrāme trirātraṃ pattane vaset |
yo yāti sa yatiḥ prokto yo'nyo yogaviḍaṃbakaḥ || 33 ||
[Analyze grammar]

vidhūme ca praśāṃtāgnau yastu mādhukarīṃ caret |
gṛhe ca vipramukhyānāṃ yatiḥ sa netaraḥ smṛtaḥ || 34 ||
[Analyze grammar]

daṇḍī bhikṣāṃ ca vā kuryāttadeva vyasanaṃ vinā |
yastiṣṭhati na vairāgyaṃ yāti naiva yatirhi saḥ || 35 ||
[Analyze grammar]

divā svapnaṃ vṛthānnaṃ ca strīkathā'lokyameva ca |
śvetavastraṃ hiraṇyaṃ ca yatīnāṃ patanāni ṣaṭ || 36 ||
[Analyze grammar]

samaḥ śatrau ca mitre ca samaloṣṭāśmakāṃcanaḥ |
suhṛtputra udāsīnaḥ sa yatirnetaraḥ smṛtaḥ || 37 ||
[Analyze grammar]

samau mānāpamānau ca svadeśe parikepi vā |
yo na hṛṣyati na dveṣṭi sa yatirnetaraḥ smṛtaḥ || 38 ||
[Analyze grammar]

yasmingṛhe viśeṣeṇa labhedbhikṣā ca vāśanam |
tatra no yāti yo bhūyaḥ sa yatirnetaraḥ smṛtaḥ || 39 ||
[Analyze grammar]

evaṃ jñātvā mayā vipra dṛṣṭvā sarpaviceṣṭitam |
sarvasaṃgaparityāgo mokṣārthaṃ parikalpitaḥ || 40 ||
[Analyze grammar]

evaṃ mamāhiḥ saṃjāto gururbrāhmaṇasattamāḥ |
tatprabhāvānmahattejaḥ saṃjātaṃ vigrahe mama || 41 ||
[Analyze grammar]

yathā me bhramaro jāto gurustadvadvadāmi ca |
kasminvṛkṣe mayā dṛṣṭo bhramaraḥ ko'pi saṃgataḥ || 42 ||
[Analyze grammar]

śākhāya tu samāśritya kṛtapūrvanibaṃdhanam |
vasaṃtasamaye prāpte puṣpavaṃtaśca ye drumāḥ || 43 ||
[Analyze grammar]

sugandhaphalapuṣpāśca sugandhadalasaṃyutāḥ |
teṣāmaṇuṃ samādāya śreṣṭhaśreṣṭhatamaṃ rasam || 44 ||
[Analyze grammar]

niyojayati śākhāgre tarorasya sadaiva hi |
anirviṇṇatayā hṛṣṭastadā samyaṅnirīkṣitaḥ || 45 ||
[Analyze grammar]

madhujālaṃ tato jātaṃ kālena mahatā mahat |
yenānye madhunā tṛptiṃ prāptāḥ śatasahasraśaḥ || 46 ||
[Analyze grammar]

tacceṣṭitaṃ mayā vīkṣya śāstrāṇyanyāni bhūriśaḥ |
tatasteṣāṃ samādāya sārabhūtaṃ pṛthakpṛthak |
kṛtāni bhūriśāstrāṇi vedāṃtāni ca kṛtsnaśaḥ || 47 ||
[Analyze grammar]

upajīvaṃti yānyanye yathā bhṛṅgāstathā dvijāḥ || 48 ||
[Analyze grammar]

evaṃ me madhupo jāto gurutve ca dvijottamāḥ |
tenāhaṃ tejasā yukto nānyadastīha kāraṇam || 49 ||
[Analyze grammar]

vedāṃtavādino ye'tra prabhavaṃti vratānvitāḥ |
nirlobhā gatatṛṣṇāśca te bhavaṃti sutejasaḥ || 50 ||
[Analyze grammar]

ekenāpi vihīnā ye prabhavaṃti kubuddhayaḥ |
lobhamohānvitāḥ pāpā jāyaṃte te vicetasaḥ || 51 ||
[Analyze grammar]

vedāṃtāni subhūrīṇi mayā dṛṣṭvā vicārya ca |
samarūpāḥ kṛtā granthā martyalokahitārthinā || 52 ||
[Analyze grammar]

evaṃ me gurutāṃ prāpto madhupo dvijasattamāḥ |
iṣukāro yathā jātastathā caiva bravīmi vaḥ || 53 ||
[Analyze grammar]

ātmāvalokanārthāya mayā dṛṣṭāḥ sahasraśaḥ |
yogino jñānasaṃpannāstaiḥ proktaṃ ca svaśaktitaḥ || 54 ||
[Analyze grammar]

ātmāvalokanaṃ bhāvi suśiṣyāya yathā tathā |
sa samādhijadvāreṇa caturāśītikena ca || 55 ||
[Analyze grammar]

āsanaistatpramāṇaiśca padmāsanaprapūrvakaiḥ |
asaṃkhyaiḥ kāraṇaiścaiva hyadhyātmapaṭhanaistathā |
tatopi lakṣito naiva mayā'tmā ca kathaṃcana || 56 ||
[Analyze grammar]

tato vairāgyamāpannaḥ prabhramāmi dharātale |
gurvarthe na ca lebhe'haṃ gurumātmāvalokane || 57 ||
[Analyze grammar]

anyasminnahani prāpte rājamārgeṇa gacchatā |
mayā dṛṣṭo mahīpālaḥ sainyena mahatā vṛtaḥ || 58 ||
[Analyze grammar]

tato'haṃ mārgamutsṛjya saṃmukhasya mahīpateḥ |
uṭajadvāramāśritya kiṃcidūrdhvopi saṃsthitaḥ || 59 ||
[Analyze grammar]

tatrāpi ca sthitaḥ kaścitpuruṣaḥ kāṃḍakārakaḥ |
ṛjukarmaṇi saṃyuktaḥ śarāṇāṃ nataparvaṇām || 60 ||
[Analyze grammar]

tasmindūragate bhūpe tathānyaḥ sevako'bhyagāt || 61 ||
[Analyze grammar]

taṃ papraccha tvarāyuktaḥ śṛṇvato'pi mama dvijāḥ |
kāṃḍakarmaṇi saṃsaktamṛjutvena sthitaṃ tadā || 62 ||
[Analyze grammar]

kiyatī vartate velā gatasya pṛthivīpateḥ |
mārgeṇānena me brūhi yena gacchāmi pṛṣṭhataḥ || 63 ||
[Analyze grammar]

so'bravīttaṃ tadā viprā adhovaktraḥ sthito naraḥ |
anena rājamārgeṇa gacchamāno mahīpatiḥ || 64 ||
[Analyze grammar]

na mayā vīkṣitaḥ kaścididānīṃ rājasevaka |
tadanyaṃ pṛccha cetkāryaṃ tavānena bravītu saḥ || 65 ||
[Analyze grammar]

śarakarmaṇi saṃsaktastvahamatra vyavasthitaḥ |
tacchrutvā vacanaṃ tasya svacitte cintitaṃ mayā || 66 ||
[Analyze grammar]

ekacittatayā yogo brahmajñānasamudbhavaḥ |
nānyathā bhavitā me sa tataścittanirodhanam |
karomi brahmasaṃsiddhyai tato me'sau bhaviṣyati || 67 ||
[Analyze grammar]

tataḥprabhṛti citte sve dhārayāmi sadaiva tu |
viśvarūpaṃ tathā sūryaṃ hṛtpaṃkajanivāsinam || 68 ||
[Analyze grammar]

tato dikṣu diganteṣu gagane dharaṇītale |
tamekaṃ caiva paśyāmi nānyatkiṃciddvijottamāḥ || 69 ||
[Analyze grammar]

ahaṃ ca tejasā yuktastatprabhāveṇa saṃsthitaḥ || 70 ||
[Analyze grammar]

evaṃ me sa gururjātaḥ śarakāro dvijottamāḥ |
śṛṇudhvaṃ kanyakā jātā gurutve me yathā purā || 71 ||
[Analyze grammar]

sarvasaṃgaparityāgī yadāhaṃ nirgato gṛhāt |
mamānupṛṣṭhataścaiva tato bhāryā vinirgatā || 72 ||
[Analyze grammar]

śiśuṃ putraṃ samādāya kanyāmekāṃ ca śobhanām |
tato'haṃ bhāryayā prokto vānaprasthāśrame sthitaḥ || 73 ||
[Analyze grammar]

kuru me vacanaṃ muktiratraiva hi bhaviṣyati |
brahmacārī gṛhastho vā vānaprastho'thavā yatiḥ |
yadi syātsaṃyatātmā sa nūnaṃ muktimavāpnuyāt || 74 ||
[Analyze grammar]

athavā māṃ parityajya yadi yāsyasi cānyataḥ |
tadahaṃ ca mariṣyāmi satyametadasaṃśayam || 75 ||
[Analyze grammar]

mṛtāyāṃ mayi te bālāvetāvanumariṣyataḥ |
kumārī ca kumāraśca tasmānnātha dayāṃ kuru || 76 ||
[Analyze grammar]

mā vrajasva paraṃ tīrthaṃ parijānannapi svayam |
hāṭakeśvarajaṃ kṣetrametatpuṇyataraṃ smṛtam || 77 ||
[Analyze grammar]

sarveṣāmeva tīrthānāṃ śrutametanmayā vibho |
vadatāṃ brāhmaṇendrāṇāṃ tathānyeṣāṃ tapasvinām || 78 ||
[Analyze grammar]

śloko'yaṃ bahudhā nātha kīrtyamāno mayā vibho |
viśvāmitrasya vaktreṇa sanmuneḥ satyavādinaḥ || 79 ||
[Analyze grammar]

punaṃti sarvatīrthāni snānadānādasaṃśayam |
hāṭakeśvarajaṃ kṣetraṃ smaraṇādapi pāvayet || 8 ||
[Analyze grammar]

tataḥ kṛcchrātpratijñātaṃ mayāśramaniṣevaṇam |
vānaprasthodbhavaṃ vā syāttato'haṃ tatra saṃsthitaḥ || 81 ||
[Analyze grammar]

tatrasthasya hi me kanyā krīḍate parataḥ sthitā |
valayāpūritābhyāṃ ca prakoṣṭhābhyāṃ tatastataḥ || 82 ||
[Analyze grammar]

yathāyathā sā kurute kandamūlaphalāśanam |
tanutvaṃ yāti kāyena tathā caiva dinedine || 83 ||
[Analyze grammar]

tato me jāyate duḥkhaṃ teṣāṃ patana saṃbhavam |
kasyacittvatha kālasya saṃjātaṃ valayatrayam |
tasyā haste tatastābhyāṃ śabdaḥ saṃjāyate mithaḥ || 84 ||
[Analyze grammar]

tataḥ kālena mahatā tābhyāmekaṃ vyavasthitam |
na saṃgharṣo na śabdaśca tatrasthasya ca jāyate || 85 ||
[Analyze grammar]

tadvicintya mayā so'pi hyāśramaḥ parivarjitaḥ |
cintitaṃ ca mayā citte kṛtvā caivaṃ suniścayam || 86 ||
[Analyze grammar]

bahubhiḥ kalaho nityaṃ dvābhyāṃ saṃgharṣaṇaṃ tathā |
ekākī vicariṣyāmi kumārīvalayaṃ yathā || 87 ||
[Analyze grammar]

tataḥ suptāṃ parityajya tāṃ bhāryāṃ śiśusaṃyutām |
gato'haṃ dūramadhvānaṃ yatra no vetti sā ca mām || 88 ||
[Analyze grammar]

yatrā'stamitaśāyī ca yalabdhakṛtabhojanaḥ |
bhramāmi medinīpṛṣṭhe tyaktvā saṃsārabandhanam || 89 ||
[Analyze grammar]

tato me jñānamāpannamevaṃ viprāḥ śanaiḥśanaiḥ |
atītānāgataṃ caiva vartamānaṃ viśeṣataḥ || 90 ||
[Analyze grammar]

evaṃ me kanyakā jātā gurutve dvijasattamāḥ || 91 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ yatpṛṣṭo'smi guroḥ kṛte |
na yuṣmākaṃ puro mithyā kīrtayāmi kathaṃcana || 92 ||
[Analyze grammar]

evaṃ me jñānamutpannaṃ prakāraiḥ ṣaḍbhireva ca |
ebhirlokottaraṃ jñānaṃ yuṣmatpratyayakārakam || 93 ||
[Analyze grammar]

sūta uvāca |
tataste brāhmaṇāḥ sarve papracchustaṃ dvijottamāḥ |
vānaprasthāśramaṃ tyaktvā bhāryāṃ śiśusamanvitām |
kva gatastvaṃ tadācakṣva kiyatkālaṃ ca saṃsthitaḥ || 94 ||
[Analyze grammar]

atithiruvāca |
ahaṃ bhītaḥ sahasrāṇi grāmāṇāṃ ca śatāni ca |
yatrāstamitaśāyī sannanekāni dvijottamāḥ |
saṃkhyayā rahitānyeva varṣāṇāṃ ca śatāni ca || 95 ||
[Analyze grammar]

dṛṣṭāni mukhyatīrthāni tathaivāyatanāni ca |
dṛṣṭāśca parvatāḥ śreṣṭhā nadyaśca vimalodakāḥ || 96 ||
[Analyze grammar]

svayameva mayā jñāto vārāṇasyāṃ sthitena ca |
yajñaḥ paitāmaho bhāvī sthāne'sminmāmake yataḥ || 97 ||
[Analyze grammar]

tato'haṃ satvaraṃ prāptaḥ kautukena dvijottamāḥ |
kīdṛśaḥ sa makho bhāvī yatra yajvā pitāmahaḥ || 98 ||
[Analyze grammar]

sūta uvāca |
etasminnaṃtare prāptāḥ sarve devāḥ savāsavāḥ |
vāsudevaṃ puraskṛtya tathā caiva maheśvaram || 99 ||
[Analyze grammar]

kamāntaraṃ samāsādya pulastyādyāstathartvijaḥ |
brahmāpi svayamāyāto mṛgacarmadharastathā || 100 ||
[Analyze grammar]

tataste tuṣṭimāpannāstasya jñānena tena ca |
procuśca varadāstubhyaṃ sarva eva divaukasaḥ || 101 ||
[Analyze grammar]

tasmādvaraya bhadraṃ te prārthayasva yathepsitam |
avaśyaṃ tava dāsyāmo yadyapi syātsudurlabham || 102 ||
[Analyze grammar]

atithiruvāca |
yadi tuṣṭāḥ surā mahyaṃ prayacchaṃti varaṃ mama |
anenaiva śarīreṇa devatvaṃ prārthayāmyaham || 103 ||
[Analyze grammar]

yajñabhāgasamopetaṃ tathānyeṣāṃ divaukasām |
viśeṣeṇa suraśreṣṭhāḥ sthānaṃ copari saṃsthitam || 109 ||
[Analyze grammar]

devā ūcuḥ |
nūnaṃ tvaṃ vibudho bhūtvā devaloke nivatsyasi |
aneneva śarīreṇa yajñabhāgavivarjitaḥ || 105 ||
[Analyze grammar]

yacchāmo yadi te vipra yajñāṃśaṃ mānuṣasya bhoḥ |
aprāmāṇyaṃ śruterbhāvi tava dattena tena ca || 106 ||
[Analyze grammar]

atithiruvāca |
devatvena na me kāryaṃ yajñāṃśarahitena ca |
tadahaṃ sādhayiṣyāmi yathā muktirbhaviṣyati || 107 ||
[Analyze grammar]

tacchrutvā padmajaḥ prāha sarvāndevānkṛtāṃjaliḥ |
śṛṇvaṃtu devatāḥ sarvā yadbravīmi hitaṃ vacaḥ || 109 ||
[Analyze grammar]

mamāyaṃ brāhmaṇo yajñe dūrādeva samāgataḥ |
nāgarastu viśeṣeṇa pātraṃ jñānasamudbhavam || 109 ||
[Analyze grammar]

pratijñātastathā sarvairvaro'sya vibudhairyataḥ |
tasmātpradīyatāmasmai yadabhīṣṭaṃ surottamāḥ || 110 ||
[Analyze grammar]

maheśvara uvāca |
yathā'sya jāyate tṛptiryajñabhāgādhikā sadā |
tathāhaṃ kathayiṣyāmi śṛṇvaṃtu vibudhottamāḥ || 111 ||
[Analyze grammar]

ya eṣa kriyate yajñastasya nātho hariḥ smṛtaḥ |
etasmātkāraṇātproktaḥ sa devo yajñapūruṣaḥ || 112 ||
[Analyze grammar]

adyaprabhṛti yatkiṃcicchrāddhaṃ martye bhaviṣyati |
daivaṃ vā paitṛkaṃ vā'pi tasya cāṃte vyavasthitaḥ || 113 ||
[Analyze grammar]

etasya nāma saṃkīrtya paścācca yajñapūruṣam |
saṃkīrtya bhojanaṃ deyaṃ brāhmaṇasya dvijottamāḥ || 114 ||
[Analyze grammar]

tenāsya bhavitā tṛptiryajñāṃtā'bhyadhikā sadā |
adattvāsya kṛtaṃ śrāddhaṃ yatkiṃcitprabhaviṣyati || 115 ||
[Analyze grammar]

tadyāsyatyakhilaṃ vyarthaṃ tathā bhasmahutaṃ yathā |
vaiśvadevāṃtamāsādya yaścainaṃ pūjayiṣyati || 116 ||
[Analyze grammar]

viṣṇunāmasamopetaṃ bhaviṣyati tadakṣayam |
dattaṃ svalpamapi prāyaḥ śraddhāpūtena cetasā || 117 ||
[Analyze grammar]

śrāddhe vā vaiśvadeve vā yaścainaṃ nārcayiṣyati |
saṃprāptaṃ vyarthatāṃ tasya tacca sarvaṃ bhaviṣyati || 118 ||
[Analyze grammar]

asmiṃstuṣṭiṃ gate sarve surā yāsyaṃti saṃmudam |
pitaraśca tamāyāṃti vimukhe saṃmukhe tathā || 119 ||
[Analyze grammar]

tacchrutvā vibudhāḥ sarve maheśvaravacastadā |
tatheti muditāḥ procurbrahmaviṣṇupurassarāḥ || 120 ||
[Analyze grammar]

tataḥprabhṛti saṃjātā pūjā cātithisaṃbhavā |
tasmātsarvaprayatnena pūjā kāryā'titheḥ sadā |
yajñe pūruṣayajñasya na caikasya kathaṃcana || 121 ||
[Analyze grammar]

atithiruvāca |
atrāsti māmakaṃ tīrthaṃ mayā yatra tapaḥ kṛtam |
hāṭakeśvaraje kṣetre purukāle dvijottamāḥ || 122 ||
[Analyze grammar]

aṃgārakeṇa saṃyuktā caturthī syādyadā tithiḥ |
sāṃnidhyaṃ tatra kāryaṃ ca sarvairdevaiśca taddine || 123 ||
[Analyze grammar]

kuryāttatraiva yaḥ snānaṃ tasminnahani saṃsthite |
sarvatīrthaphalaṃ tasya jāyatāṃ vaḥ prasādataḥ || 124 ||
[Analyze grammar]

tathāstviti tataḥ sarve'tithiṃ procuḥ surottamāḥ |
etasminnaṃtare prāha pulastyarṣiḥ pitāmaham || 125 ||
[Analyze grammar]

pulastya uvāca |
ṛtvijaḥ sakalā devāḥ saṃsthitāḥ kautukānvitāḥ |
uttiṣṭhaṃtu ca te śīghraṃ yajñakarmaprasiddhaye || 126 ||
[Analyze grammar]

etasminnaṃtare sarve tasya vākyapraṇoditāḥ |
utthitā ṛtvijo ye ca svāni sthānāni bhejire |
tataḥ pravavṛte yajñaḥ sapunardvijasattamāḥ |
kurvatā yajñakarmāṇi homapūrvāṇi yāni ca || 127 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 185

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: