Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ patnīṃ samāsādya gāyatrīṃ caturānanaḥ |
saṃprahṛṣṭamanā bhūtvā prasthito yajñamaṇḍapam || 1 ||
[Analyze grammar]

gāyatryapi samādāya mūrdhni tāmaraṇiṃ mudā |
pratasthe saṃparityajya gopabhāvaṃ vigarhitam || 2 ||
[Analyze grammar]

vādyamāneṣu vādyeṣu brahmaghoṣe divaṃgate |
kalaṃ pragāyamāneṣu gandharveṣu samaṃtataḥ || 3 ||
[Analyze grammar]

sarvadevadvijopetaḥ saṃprāpto yajñamaṇḍape |
gāyatryā sahito brahmā mānuṣaṃ bhāvamāśritaḥ || 4 ||
[Analyze grammar]

etasminnaṃtare cakre keśanirvapaṇaṃ vidheḥ |
viśvakarmā nakhānāṃ ca gāyatryāstadanaṃtaram || 5 ||
[Analyze grammar]

audumbaraṃ tato daṇḍaṃ pulastyo'smai samādade |
eṇaśṛṃgānvitaṃ carma mantravadvijasattamāḥ || 6 ||
[Analyze grammar]

patnīśālāṃ gṛhītvā ca gāyatrīṃ maunadhāriṇīm |
mekhalāṃ nidadhe cānyāṃ kaṭyāṃ mauṃjīmayīṃ śubhām || 7 ||
[Analyze grammar]

tataścakre paraṃ karma yaduktaṃ yajñamaṃḍape |
ṛtvigbhiḥ sahito vedhā vedavākyasamādṛtaḥ || 8 ||
[Analyze grammar]

pravargye jāyamāne ca tatrāścaryamabhūnmahat |
jālmarūpadharaḥ kaściddigvāsā vikṛtānanaḥ || 9 ||
[Analyze grammar]

kapālapāṇirāyāto bhojanaṃ dīyatāmiti |
niṣedhyamāno'pi ca taiḥ praviṣṭo yājñikaṃ sadaḥ |
sa kṛtvā'ṭanamanyāyyaṃ tarjyamāno'pi tāpasaiḥ || 10 ||
[Analyze grammar]

sadasyā ūcuḥ |
kasmātpāpasametastvaṃ praviṣṭo yajñamaṇḍape |
kapālī nagnarūpo yo yajñakarmavivarjitaḥ || 11 ||
[Analyze grammar]

tasmādgaccha drutaṃ mūḍha yāvadbrahmā na kupyati |
tathā'nye brāhmaṇaśreṣṭhāstathā devāḥ savāsavāḥ || 12 ||
[Analyze grammar]

jālma uvāca |
brahmayajñamimaṃ śrutvā dūrādatra samāgataḥ |
bubhukṣito dvijaśreṣṭhāstatkimarthaṃ vigarhatha || 13 ||
[Analyze grammar]

dīnāṃdhaiḥ kṛpaṇaiḥ savairstarpitaiḥ kraturucyate |
anyathā'sau vināśāya yaduktaṃ brāhmaṇairvacaḥ || 14 ||
[Analyze grammar]

annahīno dahedrāṣṭaṃ mantrahīnastu ṛtvijaḥ |
yājñikaṃ dakṣiṇā hīno nāsti yajñasamo ripuḥ || 15 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
yadi tvaṃ bhoktukāmastu samāyāto vraja drutam |
etasyāṃ satraśālāyāṃ bhuñjate yatra tāpasāḥ |
dīnāndhāḥ kṛpaṇāścaiva tataḥ kṣutkṣāmakaṃṭhitāḥ || 16 ||
[Analyze grammar]

athavā dhanakāmastvaṃ vastrakāmo'tha tāpasa |
vraja vittapatiryatra dānaśālāṃ samāśritaḥ || 17 ||
[Analyze grammar]

aniṃdyo'yaṃ mahāmūrkha yajñaḥ paitāmaho yataḥ |
arcitaḥ sarvataḥ puṇyaṃ tatkiṃ nindasi durmate || 18 ||
[Analyze grammar]

sūta uvāca |
evamuktaḥ kapālaṃ sa parikṣipya dharātale |
jagāmādarśanaṃ sadyo dīpavaddvijasattamāḥ || 19 ||
[Analyze grammar]

ṛtvija ūcuḥ |
kathaṃ yajñakriyā kāryā kapāle sadasi sthite |
parikṣipatha tasmāttu evamūcurdvijottamāḥ || 20 ||
[Analyze grammar]

athaiko bahudhā proktaḥ sadasyaiśca dvijottamaiḥ |
daṇḍakāṣṭhaṃ samudyamya pracikṣepa bahistathā || 21 ||
[Analyze grammar]

athānyattatra saṃjātaṃ kapālaṃ tādṛśaṃ punaḥ |
tasminnapi tathā kṣipte bhūyo'nyatsamapadyata || 22 ||
[Analyze grammar]

evaṃ śatasahasrāṇi hyayutānyarbudāni ca |
tatra jātāni tairvyāpto yajñavāṭaḥ samaṃtataḥ || 23 ||
[Analyze grammar]

hāhākārastatau jajñe samaste yajñamaṇḍape |
dṛṣṭvā kapālasaṃghāṃstānyajña karmapradūṣakān || 24 ||
[Analyze grammar]

atha saṃciṃtayāmāsa dhyānaṃ kṛtvā pitāmahaḥ |
harāriṣṭaṃ samājñāya tatsarvaṃ hṛṣṭarūpadhṛk || 25 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā tataḥ provāca sādaram |
maheśvaraṃ samāsādya yajñavāṭasamāśritam || 26 ||
[Analyze grammar]

kimidaṃ yujyate deva yajñe'sminkarmaṇaḥ kṣatiḥ |
tasmātsaṃhara sarvāṇi kapālāni sureśvara || 27 ||
[Analyze grammar]

yajñakarmavilopo'yaṃ mā bhūttvayi samāgate || 28 ||
[Analyze grammar]

tataḥ provāca saṃkruddho bhagavāñchaśiśekharaḥ |
tanmameṣṭatamaṃ pātraṃ bhojanāya sadā sthitam || 29 ||
[Analyze grammar]

ete dvijādhamāḥ kasmādvidviṣaṃtipitāmaha |
tathā na māṃ samuddiśya juhuvurjātavedasi || 30 ||
[Analyze grammar]

yathānyādevatā stadvanmantrapūtaṃ havirvidhe |
tasmādyadi vidhe kāryā samāptiryajñakarmaṇi || 31 ||
[Analyze grammar]

tatkapālāśritaṃ havyaṃ kartavyaṃ sakalaṃ tvidam |
tathā ca māṃ samu ddiśya viśaṣājjātavedasi || 32 ||
[Analyze grammar]

hotavyaṃ havirevātra samāptiṃ yāsyati kratuḥ |
nānyathā satyamevoktaṃ tavāgre caturānana || 33 ||
[Analyze grammar]

pitāmaha uvāca |
rūpāṇi tava deveśa pṛthagbhūtānyanekaśaḥ |
saṃkhyayā parihīnāni dhyeyāni sakalāni ca || 34 ||
[Analyze grammar]

etanmahāvrataṃ rūpamākhyātaṃ te trilocana |
naivaṃ ca makhakarma syāttatraiva ca na yujyate || 35 ||
[Analyze grammar]

adyaitatkarma kartuṃ ca śrutibāhyaṃ kathaṃcana |
tava vākyamapi tryakṣa nānyathā kartumu tsahe || 36 ||
[Analyze grammar]

mṛnmayeṣu kapāleṣu haviḥ śrāpyaṃ sureśvara |
adyaprabhṛti yajñeṣu puroḍāśātmikaṃ dvijaiḥ |
tavoddeśena deveśa hotavyaṃ śatarudri yam || 37 ||
[Analyze grammar]

viśeṣātsarvayajñeṣu japyaṃ caiva viśeṣataḥ |
kapālānāṃ tu dvāreṇa tvayā rūpaṃ nijaṃ kṛtam || 38 ||
[Analyze grammar]

prakaṭaṃ ca suraśreṣṭha kapāle śvarasaṃjñitaḥ |
tasmāttvaṃ bhavitā rudra kṣetre'smindvādaśo'paraḥ || 39 ||
[Analyze grammar]

atra yajñaṃ samārabhya yastvāṃ prākpūjayiṣyati |
avighnena makha stasya samāptiṃ pravrajiṣyati || 40 ||
[Analyze grammar]

evamukte tatastena kapālāni dvijottamāḥ |
tāni sarvāṇi naṣṭāni saṃkhyayā rahitāni ca || 41 ||
[Analyze grammar]

tato hṛṣṭaścaturvaktraḥ sthāpayāmāsa tatkṣaṇāt |
ligaṃ māheśvaraṃ tatra kapāleśvarasaṃjñitam || 42 ||
[Analyze grammar]

abravīcca tato vākyaṃ yaścaitatpūjayiṣyati |
mama kuṇḍatraye snātvā sa yāsyati parāṃ gatim || 43 ||
[Analyze grammar]

śuklapakṣe caturdaśyāṃ kārtike jāgaraṃ tu yaḥ |
kariṣyati punaścāsya liṃgasya susamāhitaḥ |
ājanmaprabhavātpāpātsa vimuktimavāpsyati || 44 ||
[Analyze grammar]

evamukte'tha vidhinā prahṛṣṭastripurāṃtakaḥ |
yajñamaṇḍapamāsādya prasthito vedisaṃnidhau || 45 ||
[Analyze grammar]

brāhmaṇaiśca tataḥ karma prārabdhaṃ yajñasambhavam |
vismayotphullanayanairnamaskṛtya maheśvaram || 46 ||
[Analyze grammar]

sūta uvāca |
evaṃ ca yaja tastasya caturvaktrasya tatra ca |
ṛṣīṇāṃ koṭirāyātā dakṣiṇāpathavāsinām || 47 ||
[Analyze grammar]

śrutvā paitāmahaṃ yajñaṃ kautukena samanvitāḥ |
kīdṛśo bhavitā yajño dīkṣito yatra padmajaḥ || 488 ||
[Analyze grammar]

kīdṛkkṣetraṃ ca tatpuṇyaṃ hāṭakeśvarasaṃjñitam |
kīdṛśāste ca viprendrā ṛtvijastatra ye sthitāḥ || 49 ||
[Analyze grammar]

atha te supariśrāṃtā madhyaṃdinagate ravau |
ravivāreṇa saṃprāpte nakṣatre cāśvisaṃsthite || 50 ||
[Analyze grammar]

vaivasvatyāṃ tithau caiva prāptā gharmapīḍitāḥ |
kaṃcijjalāśayaṃ prāpya praviṣṭāḥ salilaṃ śubham || 51 ||
[Analyze grammar]

śaṃkukarṇā mahākarṇā vakanāsāstathāpare |
mahodarā bṛhaddantā dīrghoṣṭhāḥ sthūlamastakāḥ || 52 ||
[Analyze grammar]

cipiṭākṣāstathā cānye dīrghagrīvāstathā pare |
kṛṣṇāṃgāḥ sphuṭitaiḥ pādairnakhairdīrghaiḥ samutthitaiḥ || 53 ||
[Analyze grammar]

tato yāvadviniṣkrāṃtāḥ prapaśyanti parasparam |
tāvadvairūpasyanirmuktāḥ saṃjātāḥ kāmasannibhāḥ || 54 ||
[Analyze grammar]

tato vismayamāpannā mithaḥ procuḥ praharṣitāḥ |
rūpavyatyayamālokya jñātvā tīrthaṃ taduttamam |
atra snānādidaṃ rūpamasmābhiḥ prāptamuttamam || 55 ||
[Analyze grammar]

yasmāttasmādidaṃ tīrthaṃ rūpatīrthaṃ bhaviṣyati |
trailokye sakale khyātaṃ sarvapātakanāśanam || 56 ||
[Analyze grammar]

ye'tra snānaṃ kariṣyanti śraddhayā parayā yutāḥ |
surūpāste bhaviṣyaṃti sadā janmani janmani || 57 ||
[Analyze grammar]

pitṝṃśca tarpayiṣyanti ya tra śraddhāsamanvitāḥ |
jalenāpi gayāśrāddhātte lapsyante dhikaṃ phalam || 58 ||
[Analyze grammar]

ye'tra ratnapradānaṃ ca prakariṣyanti mānavāḥ |
bhaviṣyaṃti na saṃdeho rājānaste bhavebhave || 59 ||
[Analyze grammar]

sthāsyāmo vayamatraiva sāṃprataṃ kṛtaniścayāḥ |
na yāsyāmo vayaṃ tīrthaṃ yadyapi syātsuśobhanam || 60 ||
[Analyze grammar]

evamuktvā'tha vyabhajaṃstatsarvaṃ munayaśca te |
yajñopavītamātrāṇi svāni tīrthāni cakrire || 61 ||
[Analyze grammar]

sūta uvāca |
adyāpi ca dvijaśreṣṭhāstatra tīrthe jagadguruḥ |
prathamaṃ spṛśate toyaṃ nityaṃ syāddayitaṃ śubham || 62 ||
[Analyze grammar]

niṣkāmastu punarmartyo yaḥ snānaṃ tatra śraddhayā |
kurute sa paraṃ śreyaḥ prāpnuyātsiddhilakṣaṇam || 63 ||
[Analyze grammar]

evaṃ te munayaḥ sarve vibhajya tanmahatsaraḥ |
sāyaṃtanaṃ ca tatraiva kṛtvā karma suvistaram || 64 ||
[Analyze grammar]

tato niśāmukhe prāptā yatra devaḥ pitāmahaḥ |
dīkṣitastvatha maunī ca yajñamaṇḍapasaṃśritaḥ || 65 ||
[Analyze grammar]

taṃ praṇamya tataḥ sarve gatā yatrartvijaḥ sthitāḥ |
upaviṣṭāḥ pariśrāntā divā yajñiyakarmaṇā || 66 ||
[Analyze grammar]

indrādikaiḥ surairbhaktyā mṛdyamānāṅghrayaḥ sthitāḥ |
abhivādyātha tānsarvānupaviṣṭāstato grataḥ || 67 ||
[Analyze grammar]

cakruścātha kathāścitrā yajñakarmasamudbhavāḥ |
somapānasya saṃbandho vyatyayaṃ ca samudbhavam || 68 ||
[Analyze grammar]

udgātuḥ prabhavaṃ caiva tathādhvaryoḥ parasparam |
procuste tattvamāśritya tathānye dūṣayanti tat || 69 ||
[Analyze grammar]

anye mīmāṃsakāstatra kopasaṃraktalocanāḥ |
hanyusteṣāṃ mataṃ vādamāśritā vāgvicakṣaṇāḥ || 70 ||
[Analyze grammar]

pariśiṣṭavidaścānye madhyasthā dvijasattamāḥ |
procurvādaṃ parityajya sābhiprāyaṃ yathoditam || 71 ||
[Analyze grammar]

mahāvīrapuroḍāśacayanapramukhāṃstathā |
vivādāṃścakrire cānye svaṃsvaṃ pakṣaṃ samāśritāḥ || 72 ||
[Analyze grammar]

evaṃ sā rajanī teṣāmatikrāntā dvijanmanām || 73 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye rūpatīrthotpattipūrvakaprathamayajñadivasavṛttāntavarṇanaṃnāma dvyaśītyuttaraśatatamo'dhyāyaḥ || 182 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 182

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: