Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathānyadapi tatrāsti puṣkaratritayaṃ śubham |
hāṭakeśvaraje kṣetre sarvapātakanāśanam || 1 ||
[Analyze grammar]

yasmindṛṣṭe'thavā spṛṣṭe kīrtite vā dvijottamāḥ |
pātakaṃ nāśamāyāti bhāskareṇa tamo yathā || 2 ||
[Analyze grammar]

punaṃti sarvatīrthāni snānāddānādasaṃśayam |
puṣkarālokanādeva sarvapāpaiḥ pramucyate || 3 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
śrūyate puṣkaraṃnāma tīrthaṃ trailokyaviśrutam |
brahmaṇā nirmitaṃ tatra yacca yojanamātrakam || 4 ||
[Analyze grammar]

uttare candrabhāgāyā nadyā yāvatsarasvatī |
dakṣiṇe karatoyāyāḥ sīmeyaṃ puṣkaratraye || 5 ||
[Analyze grammar]

asmākaṃ tu purā sūta tvayoktaṃ viyati sthitam |
etannaḥ kautukaṃ sūta tatkathaṃ hāṭakeśvare |
tatra kṣetre samāyātaṃ tasmāttvaṃ vaktumarhasi || 6 ||
[Analyze grammar]

sūta uvāca |
satyametanmahābhāgā yadbhavadbhirudāhṛtam |
tasminkṣetre dvijaśreṣṭhāstacchṛṇudhvaṃ samāhitāḥ || 7 ||
[Analyze grammar]

sarvato vistarādvacmi namaskṛtya svayaṃ bhuvam || 8 ||
[Analyze grammar]

brahmaloke nivasato brahmaṇo'vyaktajanmanaḥ |
devarṣirnāradaḥ prāpto bhrāṃtvā lokatrayaṃ muniḥ || 9 ||
[Analyze grammar]

sa natvā śirasā pādāvupaviṣṭasta dagrataḥ || 10 ||
[Analyze grammar]

brahmovāca |
kasmādvatsa cirāddṛṣṭaḥ kutaḥ prāpto'dhunā bhavān |
kva bhrāṃtastvaṃ samācakṣva brūhi vatsātra kāraṇam || 11 ||
[Analyze grammar]

nārada uvāca |
martyalokādvibho prāptaḥ sāṃprataṃ ca tvarānvitaḥ |
tava pādaprapūjārthaṃ satyenātmānamālabhe || 12 ||
[Analyze grammar]

brahmovāca |
kiṃvadantīṃ mamācakṣva martyalokasamudbhavām |
kīdṛśāḥ pārthivāstatra kīdṛśā dvijasattamāḥ |
kīdṛśā vyavahārāśca vartante tatra sāṃpratam || 13 ||
[Analyze grammar]

nārada uvāca |
martyaloke kalirjātaḥ sāṃprataṃ surasattama || 14 ||
[Analyze grammar]

rājānaḥ satpathaṃ tyaktvā tathā lobhaparāyaṇāḥ |
pīḍayaṃti ca lokāṃśca arthahetoḥ sunirghṛṇāḥ || 15 ||
[Analyze grammar]

śauryabhāvaparityaktāḥ paradāravimardakāḥ |
pūjayanti na te viprānna devānna gurūnapi || 16 ||
[Analyze grammar]

vedavikraya kartāro brāhmaṇāḥ śaucavarjitāḥ |
pāpapratigrahāsaktāḥ sandhyāhīnāḥ sunirghṛṇāḥ || 17 ||
[Analyze grammar]

kṛṣikarmaratā nityaṃ vaiśyavatpaśupālakāḥ |
vaiśyāḥ sarve samucchedaṃ prayātā dharaṇītale || 18 ||
[Analyze grammar]

śūdrā nityaṃ dharmakāmāḥ śūdrāścaiva tapasvinaḥ |
lokayātrākriyāḥ sarve prahasaṃti vyapatrapāḥ || 19 ||
[Analyze grammar]

yasya cāsti gṛhe vittaṃ taruṇyaśca tathā striyaḥ |
tenatena samaṃ sakhyaṃ prakurvanti narā bhuvi || 20 ||
[Analyze grammar]

vidhavānāṃ vratasthānāṃ sarveṣāṃ liṃgināṃ tathā |
hṛdi sthito mahānkāmo vratacaryābahiḥsthitāḥ || 21 ||
[Analyze grammar]

tīrthāni viplavaṃ yāṃtipāpalokaśritāni ca |
kalebhīṃtāni sarvāṇi pradravanti diśo daśa || 22 ||
[Analyze grammar]

ahaṃ tatra sthito yasmātkalikāle pitāmaha || 23 ||
[Analyze grammar]

kalikāle viśeṣeṇa svairiṇyo lalitaspṛhāḥ |
bhartrā vivadamānāśca striyaḥ kārmaṇatatparāḥ |
vṛthā vratāni kurvaṃti tyaktvā tāḥ svapateḥ kathām || 24 ||
[Analyze grammar]

kalirbaliṣṭhaḥ sutarāṃ varadānena te kṛtaḥ |
yadā martye bhavedyuddhaṃ kaṃḍūtirjāyate hṛdi || 29 ||
[Analyze grammar]

svarge vā mastake caiva pātāle cātha pādayoḥ |
sāṃprataṃ martyaloke ca mayā dṛṣṭamanekaśaḥ || 26 ||
[Analyze grammar]

śvaśrūṇāṃ ca vadhūnāṃ ca tathā janakaputrayoḥ |
bāṃdhavānāṃ viśeṣeṇa tathā ca svāmibhṛtyayoḥ || 27 ||
[Analyze grammar]

caurāṇāṃ pārthivānāṃ ca dampatyośca viśeṣataḥ |
svalpodakāstathā meghāḥ svalpasasyā ca medinī || 28 ||
[Analyze grammar]

svalpakṣīrāstathā gāvaḥ kṣīre sarpirna vidyate |
evaṃ yuddhāni teṣāṃ ca vīkṣamāṇo divāniśam || 29 ||
[Analyze grammar]

ahaṃ martye paribhrāṃtaścirāttena samāgataḥ |
bhūyo yāsyāmi tatraiva kaṇḍūtirmahatīsthitā || 30 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya nāradasya pitāmahaḥ |
puṣkarasya kṛte jātaścintāvyāku lateṃdriyaḥ || 31 ||
[Analyze grammar]

martye ca māmakaṃ tīrthaṃ puṣkaraṃnāma viśrutam |
nāśaṃ yāsyati tannūnaṃ kalikālapariplutam || 32 ||
[Analyze grammar]

tasmādanyatra neṣyāmi kaliryatra na vidyate |
yena tatra vimuṃcāmi nijaṃ tīrthaṃ ca puṣkaram || 33 ||
[Analyze grammar]

kalikāle ca saṃprāpte sarvaprāṇibhayaṃkare |
tatra prayāṃtu tīrthāni sarvā ṇyeva viśeṣataḥ || 34 ||
[Analyze grammar]

gate kalau prayāsyaṃti nijasthānamasaṃśayam || 35 ||
[Analyze grammar]

evaṃ niścitya manasā hastasthaṃ kamalaṃ tataḥ |
provāca sādaraṃ tacca svayaṃ dhyātvā pitāmahaḥ || 36 ||
[Analyze grammar]

pata tvaṃ padma bhūpṛṣṭhe kaliryatra na vidyate |
yenānayāmi tatraiva puṣkaraṃ tīrthamātmanaḥ || 37 ||
[Analyze grammar]

tatastatpreṣitaṃ tena padmaṃ bhrāṃtvā mahītale |
samaste patitaṃ kṣetre hāṭakeśvarasaṃbhave || 38 ||
[Analyze grammar]

dṛṣṭvā vedavido viprānsvādhyāyaniratāñchucīn |
teṣāṃ yajñakriyābhiśca yajñopāṃtaiḥ samaṃtataḥ || 39 ||
[Analyze grammar]

yūpādyaiḥ sarvato vyāpte sadiśe gaganāṃgaṇe |
ṛgyajuḥsāmaghoṣeṇa tathā cātharvajena ca || 40 ||
[Analyze grammar]

digmaṇḍale tathā vyāpte nānyaḥ saṃśrūyate dhvaniḥ |
tathā ca tārkikāṇāṃ ca vivādeṣu mahatsu ca || 41 ||
[Analyze grammar]

vedāṃtānāṃ samastānāṃ vyākhyāne bahudhā kṛte |
dṛśyante munayo yatra saṃsthitā niyameṣu ca || 42 ||
[Analyze grammar]

ekāhārā nirāhārā ekāṃtarakṛtāśanāḥ |
trirātropoṣitāścānye kṛcchracāṃdrāyaṇe ratāḥ || 43 ||
[Analyze grammar]

mahāpārākiṇaścānye tathā māsopavāsinaḥ |
aśmakuṭṭāśinaścānye dantolūkhalikāstathā || 44 ||
[Analyze grammar]

śīrṇaparṇāśinaścaike phalāhārā maharṣayaḥ |
taddṛṣṭvā tādṛśaṃ kṣetraṃ saṃyuktaṃ vividhairguṇaiḥ || 45 ||
[Analyze grammar]

tatastatpatitaṃ tatra puṇyaṃ jñātvā mahītale |
yatra sthāne'patatpūrvaṃ tasmāduccalitaṃ punaḥ || 46 ||
[Analyze grammar]

anyasmiṃśca tataḥ sthāne dvitīye dvijasattamāḥ |
tasmādapi tṛtīye tu tṛtīyaṃ paṃkajaṃ hitam || 47 ||
[Analyze grammar]

tato gartātrayaṃ jātaṃ teṣu sthāneṣu ca triṣu |
gartāsu ca jala jātaṃ svacchaṃ sphaṭikasaṃnibham || 48 ||
[Analyze grammar]

etasminnaṃtare prāptaḥ svayameva pitāmahaḥ |
tatra sthāne dvijaśreṣṭhā yajñakarmaprasiddhaye || 49 ||
[Analyze grammar]

dṛṣṭvā samaṃtataḥ kṣetraṃ hāṭakeśvarasaṃjñitam |
nānāvipraiḥ samākīrṇaṃ vedavedāṃgapāragaiḥ |
tapasvibhistathānekairvratacaryāparāyaṇaiḥ || 50 ||
[Analyze grammar]

aho kṣetramaho kṣetraṃ puṇyaṃ ramyaṃ dvijapriyam |
tasmāyajñaṃ kariṣyāmi kṣetre'smiṃśca dvijāśraye || 51 ||
[Analyze grammar]

ānayiṣyāmi taccāpi puṣkaratritayaṃ śubham |
gartāsvetāsu puṇyāsu jyeṣṭhaṃ madhyaṃ kanīyakam || 52 ||
[Analyze grammar]

kalikāle ca saṃprāpte yena lopaṃ na gacchati |
svayaṃ niścitya manasā copaviśya dharātale || 53 ||
[Analyze grammar]

dhyātvā ca suciraṃ kālamānayāmāsa tatra ca |
puṣkaratritayaṃ śreṣṭhaṃ jyeṣṭhamadhyakanīyakam || 54 ||
[Analyze grammar]

tato'bravītsa hṛṣṭātmā hyetaddhi puṣkara trayam |
mayā samyaksamānītaṃ kalikālabhayena ca || 55 ||
[Analyze grammar]

ye'tra snānaṃ kariṣyaṃti śraddhayā parayā yutāḥ |
te yāsyaṃti parāṃ siddhimakṣayāṃ matprasādataḥ || 56 ||
[Analyze grammar]

ye ca śrāddhaṃ kariṣyaṃti kārtikyāṃ susamāhitāḥ |
kariṣyaṃti gayāśīrṣe teṣāṃ puṇyaṃ mahattamam || 57 ||
[Analyze grammar]

tatrādyātpuṣkarātpuṇyaṃ labhiṣyaṃti śatādhikam |
mayā yajñaḥ kṛtastatra kārtikyāṃ pūrvapuṣkare || 58 ||
[Analyze grammar]

vaiśākhyāṃ ca kariṣyāmi atrāhaṃ ca dvitīyake || 59 ||
[Analyze grammar]

evamuktvā tato brahmā hyādideśa sadāgatim |
mamādeśāddrutaṃ vāyo samānaya puraṃdaram || 60 ||
[Analyze grammar]

ādityairvasubhiḥ sārdhaṃ rudraiścaiva marudgaṇaiḥ |
gaṃdharvairlokapālaiśca siddhairvidyādharaistathā || 61 ||
[Analyze grammar]

yena me syātsahāyatvaṃ samaste yajñakarmaṇi |
tacchrutvā sakalaṃ vāyurgatvā śakraniveśanam |
kathayāmāsa tatsarvaṃ yaduktaṃ parameṣṭhinā || 62 ||
[Analyze grammar]

satvaraṃ prayayau tatra sarvairdevagaṇaiḥ saha |
praṇipatya tatastaṃ sa brahmāṇaṃ vākyamabravīt || 63 ||
[Analyze grammar]

ādeśo dīyatāṃ deva hyahamākāritastvayā |
yadarthaṃ tatkariṣyāmi tasmācchīghraṃ nivedaya || 64 ||
[Analyze grammar]

brahmovāca |
mayā śakrātra cānītaṃ supuṇyaṃ puṣkaratrayam |
kalikālabhayāccaiva kariṣye tadahaṃ sthiram || 65 ||
[Analyze grammar]

agniṣṭomatrayaṃ kṛtvā vaiśākhyāṃ ca yathārcitam |
saṃbhāramāharasvāśu tadarthaṃ sarvameva hi || 66 ||
[Analyze grammar]

brāhmaṇāṃśca tadarhāṃśca vedavedāṃgapāragān |
tacchrutvā vinayācchakrastathetyuktvā tvarānvitaḥ || |
saṃbhārānānayāmāsa tadarhāṃśca dvijottamān || 67 ||
[Analyze grammar]

tataścakāra vidhivadyajñaṃ sa prapitāmahaḥ |
yathoktavidhinā sarvaṃ tathā saṃpūrṇadakṣiṇam || 68 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye puṣkaratrayotpattipūrvakaṃ yajñasamāraṃbhārthamupakaraṇānayanabrāhmaṇāmantraṇādi prakārakathanaṃnāmaikonāśītyuttaraśatatamo'dhyāyaḥ || 179 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 179

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: