Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| sūta uvāca |
tataḥprabhṛti cchidrāṇi viśvāmitro nirīkṣayan |
vasiṣṭhasya vadhārthāya saṃsthito dvijasattamāḥ || 1 ||
[Analyze grammar]

ātmaśaktiprabhāvena maśakasya yathā gajaḥ |
anyasminnahani prāpte viśvāmitreṇa sā nadī || 2 ||
[Analyze grammar]

samāhūtā samāyātā drutaṃ sā strīsvarūpiṇī |
abravītprāṃjalirbhūtvā ādeśo dīyatāṃ mama |
brahmarṣe yena kāryeṇa samāhūtāsmi sāṃpratam || 3 ||
[Analyze grammar]

viśvāmitra uvāca |
yadā nimajjanaṃ kuryāttava toye mahānadi |
paramaṃ vegamāsthāya tadā'naya mamāṃtikam || 4 ||
[Analyze grammar]

pūrṇaśrotraṃ jale naiva vyākulāṃgaṃ vyavasthitam |
nihanmi yena śīghraṃ ca nānyacchidraṃ pralakṣaye || 5 ||
[Analyze grammar]

evamuktā tadā tena viśvāmitreṇa sā nadī |
vitrastā bhayasaṃyuktā śāpādvākyamuvāca sā || 6 ||
[Analyze grammar]

nāhaṃ drohaṃ kariṣyāmi vasiṣṭhasya mahātmanaḥ |
brahmarṣe na ca te yuktaṃ kartuṃ vai brahmaṇo vadham || 7 ||
[Analyze grammar]

yadi tvaṃ brahmaṇā prokto brahmarṣiḥ svayameva tu |
kāmānnāyaṃ vasiṣṭhastu tasmātkopaṃ parityaja || 8 ||
[Analyze grammar]

manasāpi vadhaṃ yastu brāhmaṇasya viciṃtayet |
taptakṛcchreṇa mucyeta manuḥ svāyaṃbhuvo'bravīt || 9 ||
[Analyze grammar]

vācayā pravadedyastu brāhmaṇasya vadhaṃ naraḥ |
cāṃdrāyaṇena śuddhiḥ syāttasya devo'bravīdidam || 10 ||
[Analyze grammar]

tasmānnāhaṃ kariṣyāmi tava vākyaṃ kathaṃcana |
vasiṣṭhārthaṃ tu yatproktaṃ kuru yattava rocate || 11 ||
[Analyze grammar]

tacchrutvā kupitastasyā viśvāmitro dvijottamāḥ |
śaśāpa tāṃ nadīṃ śreṣṭhāṃ yattadvakṣyāmi śrūyatām || 12 ||
[Analyze grammar]

yasmātpāpe vaco mahyaṃ na kṛtaṃ kunadi tvayā |
tasmādraktapravāhaste jalajo'yaṃ bhaviṣyati || 13 ||
[Analyze grammar]

evamuktvā karāttoyaṃ saptavārābhimaṃtritam |
cikṣepātha jale tasyāḥ krodhasaṃraktalocanaḥ || 14 ||
[Analyze grammar]

tataśca tatkṣaṇājjātaṃ tattoyaṃ rudhiraṃ dvijāḥ |
sārasvataṃ supuṇyaṃ ca yadāsīcchaṃkhasaṃnibham || 15 ||
[Analyze grammar]

etasminnaṃtare prāptā bhūtapretaniśācarāḥ |
pītvāpītvā pranṛtyaṃti gāyaṃti ca hasaṃti ca || 16 ||
[Analyze grammar]

ye tatra tāpasāḥ kecittaṭe tasyā vyavasthitāḥ |
te sarve'pi ca tāṃ tyaktā dūradeśaṃ samāśritāḥ || 17 ||
[Analyze grammar]

bahirvāsāśca ye tatra nāgarāḥ samavasthitāḥ |
caṇḍaśarma prabhṛtayaste'pi yātāḥ sudūrataḥ || 18 ||
[Analyze grammar]

vasiṣṭho'pi muniśreṣṭho jagāmārbudaparvatam |
viśvāmitrastu viprarṣiścamatkārapuraṃ gataḥ || 19 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre yatsthitaṃ viprasaṃkulam |
tatrāśramapadaṃ kṛtvā tapastepe sudāruṇam || 20 ||
[Analyze grammar]

yena sṛṣṭikṣamo jātaḥ spardhate brahmaṇā saha |
etadvaḥ sarvamākhyātaṃ yathā sārasvataṃ jalam || 21 ||
[Analyze grammar]

rudhiratvamanuprāptaṃ viśvāmitrasya śāpataḥ |
caṃḍaśarmādayo viprā yathā deśāṃtaraṃ gatāḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 172

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: