Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
etasminnaṃtare puṣpaḥ prahṛṣṭenāntarātmanā |
caṃḍaśarmagṛhaṃ gatvā diṣṭyādiṣṭyeti cābravīt || 1 ||
[Analyze grammar]

vivarṇavadanaṃ dṛṣṭvā vāṣpapūrṇekṣaṇaṃ tadā |
bāndhavaiḥ sahitaṃ sarvairdārairbhṛtyaistathā sutaiḥ || 2 ||
[Analyze grammar]

puṣpa uvāca |
tavārthe ca mayā sūryaḥ kāyatyāgena toṣitaḥ |
patitattvaṃ na te kāye tatprasādādbhaviṣyati || 3 ||
[Analyze grammar]

tava putrāśca pautrāśca ye bhaviṣyaṃti vaṃśajāḥ |
nāgarāṇāṃ ca te sarve bhaviṣyaṃti guṇādhikāḥ || 4 ||
[Analyze grammar]

tasmāduttiṣṭha gacchāmo nadīṃ puṇyāṃ sarasvatīm |
tasyāstaṭe nivāsāya kṛtvā caivāśramaṃ dvija || 5 ||
[Analyze grammar]

tvayā saha vasiṣyāmi ahameva na saṃśayaḥ |
asti me vipulaṃ vittaṃ ye cānye te'nuyāyinaḥ || 6 ||
[Analyze grammar]

tānsarvānpoṣayiṣyāmi tyajyatāṃ mānaso jvaraḥ |
tacchrutvā caṇḍaśarmā tu putrairbaṃdhubhiranvitaḥ || 7 ||
[Analyze grammar]

sarasvatīṃ samuddiśya niṣkrāṃto nagarāttataḥ |
sthānaṃ pradakṣiṇīkṛtya namaskṛtya suduḥkhitaḥ || 8 ||
[Analyze grammar]

bāṣpapūrṇekṣaṇo dīna uttarābhimukho yayau |
puṣpeṇa sahitaścaiva muhurmuhuḥ prabodhitaḥ || 9 ||
[Analyze grammar]

tataḥ sarasvatīṃ prāpya puṇyāṃ śītajalāṃ nadīm |
sevitāṃ munisaṃghaistāṃ lolakallolamālinīm || 10 ||
[Analyze grammar]

tasyā dakṣiṇakūle sa nivāsamakarottadā |
puṣpasya matimāsthāya bandhubhiḥ sakalairvṛtaḥ || 11 ||
[Analyze grammar]

tasyāsīnnagarasthasya pratijñā caṇḍaśarmaṇaḥ |
saptaviṃśati bhirliṃgairdṛṣṭaibhokṣyāmyahaṃ sadā || 12 ||
[Analyze grammar]

tāṃ ca saṃsmaratastasya pratijñāṃ pūrvasaṃcitām |
hṛdayaṃ dahyate tasya divānaktaṃ dvijottamāḥ || 13 ||
[Analyze grammar]

sa ca snātvā sarasvatyāṃ śucirbhūtvā samāhitaḥ |
ṣaḍakṣarasya mantrasya japaṃ cakre pṛthakpṛthak || 14 ||
[Analyze grammar]

nāma coccārya liṃgasya namaskārāntamādadhe |
kardamena dvijaśreṣṭhāḥ paṃcāṃgulaśatena ca || 15 ||
[Analyze grammar]

saṃsthāpya pūjayedbhaktyā puṣpadhūpānulepanaiḥ |
prāṇarudrāñjapanpaścācchraddhayā parayā yutaḥ || 16 ||
[Analyze grammar]

duḥsthitaṃ susthitaṃ vāpi śivaliṃgaṃ na cālayet |
iti matvā dvijendro'sau naiva tāni visarjayet || 17 ||
[Analyze grammar]

uparyupari teṣāṃ ca kardamena dvijottamāḥ |
cakre liṃgāni nityaṃ sa saptaviṃśatisaṃkhyayā || 19 ||
[Analyze grammar]

tataḥ kālena mahatā jātaḥ kardamaparvataḥ || 19 ||
[Analyze grammar]

atha tuṣṭo mahādevastasya bhaktyatirekataḥ |
nirbhidya dharaṇīpṛṣṭhaṃ tasya liṃgamadarśayat || 20 ||
[Analyze grammar]

abravītsādaraṃ taṃ ca meghagambhīrayā girā |
caṇḍaśarmanpratuṣṭosmi tava bhaktyā'nayā dvija || 21 ||
[Analyze grammar]

tasmālliṃgamidaṃ nityaṃ pūjayasva prabhaktitaḥ |
saptaviṃśatiliṃgānāṃ yataḥ phalamavāpsyasi || 22 ||
[Analyze grammar]

anyopi ca naro bhaktyā yaścainaṃ pūjayiṣyati |
saptaviṃśatiliṃgānāṃ so'pi śreyo'bhilapsyati || 23 ||
[Analyze grammar]

evamuktvā sa bhagavāṃstataścādarśanaṃ gataḥ |
caṃḍaśarmāpi taṃ hṛṣṭaḥ pūjayāmāsa tattvataḥ || 24 ||
[Analyze grammar]

prāsādaṃ kārayāmāsa tasya liṃgasya śobhanam |
nāma cakre tatastasya vicārya ca muhurmuhuḥ || 25 ||
[Analyze grammar]

nagarasthita liṃgānāṃ yasmātsaṃsmaraṇātsthitaḥ |
nāgareśvarasaṃjñastu tasmādeṣa bhaviṣyati || 26 ||
[Analyze grammar]

sūta uvāca |
evaṃ saṃsthāpya talliṃgaṃ caṃḍaśarmā dvijottamāḥ |
ārādhayāmāsa tadā puṣpadhūpānulepanaiḥ || 27 ||
[Analyze grammar]

saptaviṃśatiliṃgānāṃ prāpnoti ca tathā phalam |
pūjitānāṃ dvijaśreṣṭhā nagare yāni tāni ca || 28 ||
[Analyze grammar]

tataḥ kālena mahatā nāgareśvaratuṣṭitaḥ |
śivalokaṃ gataḥ sākṣādyānamadhye niveśitaḥ || 29 ||
[Analyze grammar]

puṣpopi sthāpayāmāsa puṣpādityamathāparam |
puṇye sarasvatītīre tataḥ pūjāparo'bhavat || 30 ||
[Analyze grammar]

tasyāpi darśanaṃ gatvā prītyā vacanamabravīt |
puṣpa tuṣṭosmi bhadraṃ te varaṃ prārthaya suvrata || 31 ||
[Analyze grammar]

adeyamapi dāsyāmi tasmātprārthaya mā ciram || 32 ||
[Analyze grammar]

puṣpa uvāca |
yadi tuṣṭo'si me deva yadi deyo varo mama |
taddehi yācamānasya mama yaddhṛdi saṃsthitam || 33 ||
[Analyze grammar]

camatkārapure deva tava yā mūrtayaḥ sthitāḥ |
dvādaśaiva pramāṇena pūjyāḥ sarvadivaukasām || 34 ||
[Analyze grammar]

tāsāṃ pūjāphalaṃ kṛtsnaṃ saṃprāpnotu naro bhuvi |
yaḥ pūjayati mūrtiṃ te yaiṣā saṃsthāpitā mayā || 35 ||
[Analyze grammar]

nāgarāditya ityeṣā khyātā bhavatu bhūtale |
yeyaṃ sarasvatītīre prāsāde sthāpitā mayā || 36 ||
[Analyze grammar]

sūta uvāca |
sa tatheti pratijñāya gataścādarśanaṃ raviḥ |
dīpavadbrāhmaṇaśreṣṭhāstadadbhutamivā bhavat || 37 ||
[Analyze grammar]

tataḥ kālena mahatā puṣpopi dvijasattamāḥ |
sūryalokamanuprāpto vimānena suvarcasā || 38 ||
[Analyze grammar]

śākambharīti vikhyātā bhāryā'sīccaṃḍaśarmaṇaḥ |
tayā saṃsthāpitā durgā sarasvatyāḥ śubhe taṭe || 39 ||
[Analyze grammar]

ārādhitā'tha sadbhaktyā divānaktaṃ dvijottamāḥ |
tatastuṣṭā varaṃ tasyāḥ sā dadau dvijasattamāḥ || 4 ||
[Analyze grammar]

putri tuṣṭāsmi bhadraṃ te śākaṃbhari pragṛhyatām |
varaṃ yatte sadābhīṣṭaṃ matprasādādasaṃśayam || 41 ||
[Analyze grammar]

śākambharyuvāca |
catuḥṣaṣṭigaṇā devi mātṛṇāṃ ye vyavasthitāḥ |
camatkārapure khyātā hāsyāttuṣṭiṃ vrajaṃti yāḥ || 42 ||
[Analyze grammar]

yā rātrau balidānena jāte vṛddhau tataḥ param |
tatsarvaṃ jāyatāṃ puṇyaṃ yaste mūrtiṃ prapūjayet || 43 ||
[Analyze grammar]

atrāgatya nadītīre yaiṣā saṃsthāpitā mayā || 44 ||
[Analyze grammar]

śrīdevyuvāca |
āśvinasya site pakṣe mahānavamisaṃjñite |
yo mamāgre samāgatya pūjayiṣyati bhaktitaḥ || 45 ||
[Analyze grammar]

tasya kṛtsnaṃ phalaṃ sadyo bhaviṣyati na saṃśayaḥ |
nāgarasya viśeṣeṇa satyametanmayoditam || 46 ||
[Analyze grammar]

evamuktvā tu sā devī tataścādarśanaṃ gatā |
tasyā nāmnā ca sā devī proktā śākambharī bhuvi || 47 ||
[Analyze grammar]

vṛddheranaṃtaraṃ tasyā yaḥ pūjāṃ kurute naraḥ |
tasya vṛddherna vighnaḥ syātkadāciddvijasattamāḥ || 48 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmye nāgareśvaranāgarādityaśākambharyutpattivarṇanaṃnāma catuḥṣaṣṭyuttaraśatatamo'dhyāyaḥ || 164 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 164

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: