Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
anyasminnahani prāpte rahasyuktaḥ sa bhāryayā |
rātrau prasuptaḥ pārśve ca pādau saṃspṛśya tatkṣaṇāt || 1 ||
[Analyze grammar]

tvaṃ tāvanmama bharttāsi yāvajjīvamasaṃśayam |
tadvadasva vibho'smākaṃ tvadarthaṃ sa mayojjhitaḥ || 2 ||
[Analyze grammar]

indrajālamidaṃ kiṃ te kiṃ vā maṃtraprasādhanam |
devānāṃ vā prasādo'yaṃ yattvaṃ caitādṛśaḥ sthitaḥ || 3 ||
[Analyze grammar]

mayā tvaṃ hi tadā jñātaḥ prathame'pi dine sthite |
yadā saṃbhūṣitā vastraistathā vastuvibhūṣaṇaiḥ || 4 ||
[Analyze grammar]

yadyahaṃ tava vārtāṃ ca sarvāṃ kapaṭasaṃbhavām |
kathayāmi dvitīyasya tatte pādau spṛśāmyaham || 5 ||
[Analyze grammar]

sūta uvāca |
evamukto vihasyoccaiḥ sa tadā brāhmaṇottamāḥ |
tāmāliṃgya tataḥ prāha vacanaṃ madhurākṣaram || 6 ||
[Analyze grammar]

sādhu priye tvayā jñātaṃ sarvaṃ mama viceṣṭitam |
ahaṃ sa vipraḥ subhage maṇibhadreṇa yaḥ purā || 7 ||
[Analyze grammar]

viḍaṃbito mukhaṃ paśyaṃstvadīyaṃ caṃdrasannibham |
camatkārapuraṃ gatvā mayā cārādhito raviḥ |
tena tuṣṭena me dattaṃ tadrūpaṃ jñānameva ca || 8 ||
[Analyze grammar]

māhikovāca |
tvadīyadarśanenāhaṃ kāmadevavaśaṃ gatā || 9 ||
[Analyze grammar]

tasmādārādhayiṣyāmi taṃ gatvā dinanāyakam |
yena te tādṛśaṃ bhūyaḥ pratuṣṭo vidadhāti saḥ || 10 ||
[Analyze grammar]

kiṃ me caitena rūpeṇa tāruṇyenāpi ca prabho |
yatte tathāvidhaṃ rūpaṃ saṃbhajāmi divāniśam || 11 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā guṭikāṃ puṣpa samādāya mukhāntataḥ |
dadhāra tādṛśaṃ rūpaṃ yādṛgdṛṣṭaṃ purā tayā || 12 ||
[Analyze grammar]

tataḥ sā harṣitā māhī pulakena samanvitā |
tamāliṃgyābhajadgāḍhaṃ vākyametaduvāca ha || 13 ||
[Analyze grammar]

adya me saphalaṃ janma yauvanaṃ rūpameva ca |
yattvaṃ hṛdvāṃchitaḥ kāṃtaḥ pralabdho madanopamaḥ || 14 ||
[Analyze grammar]

etāvaṃti dinānyeva na mayā kāmajaṃ sukham |
api svalpataraṃ labdhaṃ kathaṃcidvṛddhasevayā || 15 ||
[Analyze grammar]

bhajasva svecchayā vipra dāsī te'haṃ vyavasthitā || 16 ||
[Analyze grammar]

puṣpa uvāca |
praviśāmi kimaṃgeṣu bhavantīṃ kiṃ milāmyaham |
priye cireṇa labdhāsi na jāne kara vāṇi kim || 17 ||
[Analyze grammar]

evamuktvā tatastau ca maithunāya kṛtakṣaṇau |
pravṛttau brāhmaṇaśreṣṭhāḥ kāmadevavaśaṃgatau || 198 ||
[Analyze grammar]

atha rātryāṃ vyatītāyāmudite sūryamaṇḍale |
vaktre tāṃ guṭikāṃ kṛtvā sa puṣpastādṛśo'bhavat || 19 ||
[Analyze grammar]

evaṃ tasya sthitasyātra mahānkālo vyajāyata |
putrāḥ pautrāstathā jātāḥ kanyakāśca tathaiva ca || 20 ||
[Analyze grammar]

sa vṛddhatvaṃ yadā prāpto jarāviplavatāṃ gataḥ |
tadā sa cintayāmāsa mayā pāpaṃ mahatkṛtam || 21 ||
[Analyze grammar]

maṇibhadro varāko'sau mithyācāreṇa ghātitaḥ |
tasya bhāryā hṛtā caiva prasūtiṃ ca niyojitā || 22 ||
[Analyze grammar]

hāṭakeśvarajaṃ kṣetraṃ tasmādgatvā karomya ham |
puraścaraṇasaṃjñaṃ ca yena śuddhiḥ prajāyate || 23 ||
[Analyze grammar]

evaṃ sa niścayaṃ kṛtvā puṣpaścitte nije tadā |
asaṃkhyaṃ vittamādāya camatkārapuraṃgataḥ || 24 ||
[Analyze grammar]

putrebhyo'pi yathāsaṃkhyaṃ dattvā caiva pṛthakpṛthak |
prāsādaṃ kārayāmāsa tasya sūryasya śobhanam || 25 ||
[Analyze grammar]

yasminsiddhiṃ gataḥ so'tra yājñavalkyapratiṣṭhite |
tato madhyamamāhūya praṇipatyābhivādya ca |
so'bravīdbrāhmaṇānāṃ me cātuścaraṇamānaya || 26 ||
[Analyze grammar]

yenāhamagrato bhūtvā prāyaścittaṃ viśuddhaye |
puraścaraṇasaṃjñaṃ tu prārthayāmi yathāvidhi || 27 ||
[Analyze grammar]

iti skānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṃḍe hāṭa keśvarakṣetramāhātmye puṣpasya pāpakṣālanārthaṃ hāṭakeśvarakṣetragamanapuraścaraṇārthabrāhmaṇāmantraṇavarṇanaṃnāma ṣaṣṭyadhikaśatatamo'dhyāyaḥ || 160 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 160

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: