Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
puṣpo'pi tāṃ samādāya māhikākhyāṃ varāṃganām |
sa tadā prayayau hṛṣṭo maṇibhadrasya maṃdiram || 1 ||
[Analyze grammar]

śaṃkhatūryaninādena sarvaistaiḥ svajanairvṛtaḥ |
na kasya tatra saṃbhūto vikalpastatsamudbhavaḥ || 2 ||
[Analyze grammar]

bhāskarasya prasādena tathaivānyasya karhicit |
so'pi maṃdiramāsādya yathātmapitṛsaṃbhavam || 3 ||
[Analyze grammar]

upaviśya tato madhye bandhūnsarvānsamāhvayat |
adya tāvaddine mahyaṃ tulāgraṃ kamalā śritā || 4 ||
[Analyze grammar]

calitāpi punaścāsyāḥ supatnyā vākyataḥ sthitā |
kiyaṃtaṃ caiva kālaṃ me kārpaṇyaṃ mahadāsthitam || 5 ||
[Analyze grammar]

jñātamadya calā lakṣmīstena tyaktaṃ sudūrataḥ |
tasmādbaṃdhujanaiḥ sārdhaṃ devairvipraiśca kṛtsnaśaḥ |
saṃvibhaktāṃ kariṣyāmi satyenātmānamālabhe || 6 ||
[Analyze grammar]

evamuktvā tataḥ sarvānsamāhūya pṛthakpṛthak |
sa nāmabhirdadau vastraṃ bhūṣaṇāni yathārhataḥ || 7 ||
[Analyze grammar]

tato vedavido viprānsamāhūya sa nāmabhiḥ |
ekaikasya dadau vittaṃ savastraṃ śraddhayānvitaḥ || 8 ||
[Analyze grammar]

tatastu nartakebhyaśca dīnāṃdhebhyo viśeṣataḥ |
dadau bhojyaṃ sami ṣṭānnaṃ savastraṃ ca dvijottamāḥ || 9 ||
[Analyze grammar]

tatastu svayamevānnaṃ bubhuje bhāryayā saha |
visṛjya tānsamāyātānsvajanānbrāhmaṇaiḥ saha || 10 ||
[Analyze grammar]

evaṃ tena tadā prāptaṃ vittaṃ ca parasaṃbhavam |
bubhuje svecchayā nityaṃ tadā bhāryāsamanvitaḥ || 11 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye puṣpavibhavaprāptivarṇanaṃnāmaikonaṣaṣṭyuttaraśatatamo'dhyāyaḥ || 159 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 159

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: