Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
atha tena dvijāḥ sarve brahmasthāne niveśitāḥ |
cātuścaraṇasaṃjñāśca tatastasya niveśitāḥ || 1 ||
[Analyze grammar]

so'pi keśānparityajya sarvagātrasamudbhavān |
nijapatnyā samopetaḥ praṇamya ca dvijottamān || 2 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā vākyametaduvāca ha |
bhāskarasyāsya vihitaḥ prāsādoyaṃ mayā dvijāḥ || 3 ||
[Analyze grammar]

puṣpāditya iti khyātiṃ prayātu bhuvanatraye |
brāhmaṇā ūcuḥ |
na vayaṃ yājñavalkyasya kīrtiṃ neṣyāmahe kṣayam || 4 ||
[Analyze grammar]

prāyaścittaṃ pradāsyāmaścittasya hṛdayaṃgamam |
anye ca brāhmaṇāḥ procuḥ kecinmadhyasthavṛttayaḥ || 5 ||
[Analyze grammar]

vṛttyarthamasya devasya lakṣaṃ home'tra kalpyatām |
lakṣaṃ tu sarvaviprāṇāṃ prāyaścittaviśuddhaye || 6 ||
[Analyze grammar]

puṣpa uvāca |
tasmātsarve dvijaśreṣṭhā mannāmnā kīrtayaṃtvimam |
puṣpādityamiti khyātiṃ kīrtayaṃtu tathāniśam || 7 ||
[Analyze grammar]

anayā bhāryayā mahyaṃ mānyā yā sthāpitā purā |
durgā'syāścātra nāmnā vai bhūyātkhyātā'tra satpure || 8 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
duḥśīlena purā'kāri prāsādo harasaṃbhavaḥ |
durvāsaḥsthāpitasyāpi bhavadbhistuṣṭa mānasaiḥ || 9 ||
[Analyze grammar]

tathāpyasya tu dīnasya prāsādaḥ kriyatāṃ dvijāḥ || 10 ||
[Analyze grammar]

nāmamātreṇa devasya duḥśīlena yayā purā |
anenārādhitaḥ pūrvaṃ svamāṃsaireṣa bhāskaraḥ || 11 ||
[Analyze grammar]

tasmānna kṣatirasyātha datte nāmni yathā purā |
nāmnā māhikayā nāma māhītyeva ca sā bhavet || 12 ||
[Analyze grammar]

sūta uvāca |
puṣpeṇa dāne datte'tha saṃmatenāgrajanmanām |
madhyamena kṛtaṃ nāma puṣpāditya iti śrutam || 13 ||
[Analyze grammar]

tatpatnyā cāpi yā tatra durgā devī dvijottamāḥ |
nāmnā māhikayā nāma māhītyeva ca sā'bhavat || 14 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ yatpṛṣṭosmi dvijottamāḥ |
puṣpā dityo yathā jāto yājñavalkyapratiṣṭhitaḥ || 15 ||
[Analyze grammar]

adyāpi kalikāle sa dṛṣṭo bhaktyā sureśvaraḥ |
nāśayeddinajaṃ pāpaṃ narāṇāṃ nātra saṃśayaḥ || 16 ||
[Analyze grammar]

tathā ca saptamīyukte ravervāre dvijottamāḥ |
aṣṭottaraśataṃyāvatphalahastaḥ karoti yaḥ |
pradakṣiṇāṃ ca sadbhaktyā sa labhedvāṃchitaṃ phalam || 17 ||
[Analyze grammar]

māhīkāmapi yo durgāṃ nityameva prapaśyati |
na sa paśyati kaṣṭāni tasminnahani karhicit || 18 ||
[Analyze grammar]

caitraśuklacaturdaśyāṃ yastāṃ pūjayate naraḥ |
tasya saṃvatsaraṃyāvannāpatsaṃjāyate kvacit || 19 ||
[Analyze grammar]

iti śrīskāṃdemahāpurāṇaekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye puṣpādityamāhātmyavarṇanaṃnāmaikaṣaṣṭyuttaraśatatamo'dhyāyaḥ || 161 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 161

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: