Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
yā nārī tatra satkuṇḍe snātvā tāṃ pārvatīṃ punaḥ |
dṛṣṭvā snāti tatastīrthe tasminrūpamaye śubhe || 1 ||
[Analyze grammar]

punaśca pārvatīṃ paśyecchraddhayā parayā yutā |
sadyaḥ sā mucyate kṛtsnairājanmamaraṇāṃtikaiḥ || 2 ||
[Analyze grammar]

tatraivāsti jayānāma pārvatyāḥ kiṃkarī dvijāḥ |
tayā tatra kṛtaṃ kuṇḍaṃ gaurīkuṇḍasamīpataḥ || 3 ||
[Analyze grammar]

yā tatra kurute snānaṃ tṛtīyādivase'balā |
sutasaubhāgyasaṃpannā sā bhavetpativallabhā || 4 ||
[Analyze grammar]

tathānyadapi tatrāsti vijayākuṇḍamuttamam |
tatra snātā'pi vaṃdhyā strī jāyate putrasaṃyutā || 5 ||
[Analyze grammar]

na ca paśyati putrāṇāṃ kadācidvyasanaṃ dvijāḥ |
na viyogaṃ na duḥkhaṃ ca svapnāṃte ca kadācana || 6 ||
[Analyze grammar]

kākavaṃdhyā'pi yā nārī tatra snānaṃ samācaret |
sā putrānvividhāṃllabdhvā svargaloke mahīyate || 7 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
eteṣāṃ sūta tīrthānāṃ tīrthamasti susiddhidam |
kvacitkiṃñcidbhavetsiddhiryatra snānāccharīrajā || 8 ||
[Analyze grammar]

sūta uvāca |
saptaviṃśatiliṃgāni yāni saṃti dvijottamāḥ |
teṣāṃ madhye'bhavatsiddhirekasminnikhilā dvijāḥ || 9 ||
[Analyze grammar]

ekasya sattvayuktasya vīravratayutasya ca |
āśvinasya caturdaśyāṃ kṛṣṇāyāṃ dvijasattamāḥ || 10 ||
[Analyze grammar]

ardharātre vidhānena teṣāṃ pūjāṃ karoti yaḥ |
prāguktaṃ japanaṃ bhaktyā sa kramātsādhakottamaḥ || 11 ||
[Analyze grammar]

aṃganyāsaṃ vidhāyoccaiḥ kṣurikāsūktamuccarat |
teṣāmagre punaḥ samyakpūjayitvā ca śaṃkaram || 12 ||
[Analyze grammar]

pṛthagekaikaśo bhaktyā pūjayeddikpatīṃśca vai || 13 ||
[Analyze grammar]

athā'gatya gaṇeśo vai vikarālo bhayānakaḥ |
laṃbodaro vai nagnaśca kṛṣṇadantasamudbhavaḥ || 14 ||
[Analyze grammar]

khaḍgahasto'bravīdyuddhaṃ prakuruṣva mayā samam |
muktvaitatkapaṭaṃ bhūmau yadi vīro'si sāttvikaḥ || 15 ||
[Analyze grammar]

tatastatkarṣaṇāccāpi yastenāśu pratāḍyate |
sa tenaiva śarīreṇa nīyate tena tatpadam || 16 ||
[Analyze grammar]

yatra sthāne jarāmṛtyurna śokaśca kadācana |
tathā citreśvarīpīṭhe siddhirekasya kīrtitā || 17 ||
[Analyze grammar]

māghakṛṣṇacaturdaśyāṃ yaḥ pīṭhaṃ tatra pūjayet |
āgamoktavidhānena samyakchraddhāsamanvitaḥ || 19 ||
[Analyze grammar]

paścātkapālamādāya mahāmāṃsaprapūritam |
ahamasya karomyadya mahāmāṃsasya vikrayam || 19 ||
[Analyze grammar]

siddhimūlye na gṛhṇātu kaściccedasti sāttvikaḥ |
tataśca yācate yaśca pragṛhṇāti ca saddvijāḥ || 20 ||
[Analyze grammar]

sa tamādāya niryāti yatra devo maheśvaraḥ |
hāṭakeśvarajaṃ liṃgaṃ citraśarmapratiṣṭhitam || 21 ||
[Analyze grammar]

tasya sthānasya madhyastho yastaṃ pūjayate naraḥ |
śivarātrau niśīthe ca puṣpalakṣaṇabhaktitaḥ |
susiddhimāpnuyāttūrṇaṃ sa śarīreṇa tatkṣaṇāt || 22 ||
[Analyze grammar]

siddhisthānāni sarvāṇi tasminkṣetre sthitāni vai |
vīravrataprayuktānāṃ mānavānāṃ dvijottamāḥ || 23 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tāmaso yastvayā proktaḥ siddhimārgo mahāmate |
anarho brāhmaṇendrāṇāṃ śrotriyāṇāṃ viśeṣataḥ || 24 ||
[Analyze grammar]

śuddhāntaḥ karaṇaiḥ sūta bhūtahiṃsāvivarjitaiḥ |
yathā saṃprāpyate mokṣo brāhmaṇaiḥ sucirādapi || 25 ||
[Analyze grammar]

tattvaṃ brūhi mahābhāga mokṣopāyaṃ dvijanmanām || 26 ||
[Analyze grammar]

sūta uvāca |
rudrairdaśabhiḥ saṃyuktamānaṃdeśvarakaṃ tathā |
snātvā tadagrataḥ kuṇḍe śāstradṛṣṭena karmaṇā || 27 ||
[Analyze grammar]

saṃsiddhimāpnuyānmartyo durlabhāṃ tridaśairapi |
māghamāse naraḥ snātvā viśvāmitrahrade naraḥ || 28 ||
[Analyze grammar]

pratyūṣe tilapātraṃ ca brāhmaṇāya nivedayet |
sarvapāpavinirmukto brahma loke mahīyate || 29 ||
[Analyze grammar]

yadyapi syāddurācāraḥ sarvāśī sarvavikrayī |
suparṇākhyasya devasya purataḥ śraddhayā'nvitaḥ || 30 ||
[Analyze grammar]

prāyopaveśanaṃ kṛtvā hyupavāsaparo naraḥ |
yastyajenmānavaḥ prāṇānna sa bhūyo'bhijāyate || 31 ||
[Analyze grammar]

evaṃ siddhitrayaṃ proktaṃ brāhmaṇānāṃ hitāvaham |
sāttvikaṃ brāhmaṇaśreṣṭhāḥ śaṃsitaṃ tridaśairapi || 32 ||
[Analyze grammar]

anyāni tatra tīrthāni devatāyatanāni ca |
tāni svargapradānyāhurmunayaḥ śaṃsitavratāḥ || 33 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ kṣetramāhātmyamuttamam |
hāṭakeśvaradevasya sarvapātakanāśanam || 34 ||
[Analyze grammar]

yo'tra sarveṣu tīrtheṣu snātvā paśyati bhaktitaḥ |
sarvāṇyāyatanānyeva sa pāpo'pi vimucyate || 35 ||
[Analyze grammar]

etatkhaṃḍaṃ purāṇasya prathamaṃ parikīrtitam |
kārtikeyapraṇītasya sarvapāpaharaṃ śubham || 36 ||
[Analyze grammar]

yaścaitatkīrtayedbhaktyā śṛṇuyādvā samāhitaḥ |
iha bhuktvā suvipulānbhogānyāti triviṣṭapam || 37 ||
[Analyze grammar]

sarvatīrtheṣu yatpuṇyaṃ sarvadānaiśca yatphalam |
tatphalaṃ samavāpnoti śṛṇvañchraddhāsamanvitaḥ || 38 ||
[Analyze grammar]

śrutvā purāṇametaddhi janmakoṭisamudbhavāt |
pātakādvipramucyeta kulānāmuddharecchatam || 39 ||
[Analyze grammar]

tato vyāsaḥ pūjanīyo vastradānādibhūṣaṇaiḥ |
gobhūhiraṇyanirvāpairdānaiśca vividhairapi || 40 ||
[Analyze grammar]

tena saṃpūjito vyāsaḥ kṛṣṇadvaipāyanaḥ manuḥ |
sākṣātsatyavatīputro yena vyāsaḥ supūjitaḥ || 41 ||
[Analyze grammar]

ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet |
pṛthivyāṃ nāsti taddravyaṃ yaddattvā hyanṛṇī bhavet || 42 ||
[Analyze grammar]

etatpavitramāyuṣyaṃ dhanyaṃ sva styayanaṃ mahat |
yacchrutvā sarvaduḥkhebhyo mucyate nātra saṃśayaḥ || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvara kṣetramāhātmye citreśvarīpīṭhakṣetramāhātmyavarṇanaṃnāma catuḥpaṃcāśaduttaraśatatamo'dhyāyaḥ || 154 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 154

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: