Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathā'nye tatra tiṣṭhaṃti vasavo'ṣṭau dvijottamāḥ |
sthānamekaṃ samāśritya sarvadaiva prapūjitāḥ || 1 ||
[Analyze grammar]

ekādaśa tathā rudrā ādityā dvādaśaiva tu |
devavaidyau tathā cānyāvaśvinau tatra saṃsthitau || 2 ||
[Analyze grammar]

devatāstatra tiṣṭhaṃti koṭikoṭipranāyakāḥ |
ekaikā brāhmaṇaśreṣṭhāḥ kalikālabhayākulāḥ || 3 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre yajñabhāgāptaye sadā |
aṣṭamyāṃ śuklapakṣe tu madhumāse vyavasthite || 4 ||
[Analyze grammar]

yastānvasūñchucirbhūtvā snātvā dhautāṃbaro naraḥ |
tarpayitvā dvijaśreṣṭhānpaścātsaṃpūjayennaraḥ || 5 ||
[Analyze grammar]

vasavastvā kṛṇvanniti mantreṇānena bhaktitaḥ |
naivedyaṃ ca tato dadyādvasavaśchaṃdasāviti || 6 ||
[Analyze grammar]

tato dhūpaṃ sugandhaṃ ca yo yacchati samāhitaḥ |
vasavastvāṃ jetu tathā mantrametamudīrayet || 7 ||
[Analyze grammar]

ārārtikaṃ tato bhūyo yaḥ karoti dvijottamāḥ |
vasavastvāṃ jetu tathā śrūyatāṃ yatphalaṃ hi tat || 8 ||
[Analyze grammar]

kanyābhiḥ koṭibhiryacca pūjitābhirbhavetphalam |
vasūnāṃ caiva tatsarvamaṣṭabhistaiḥ prapūjitaiḥ || 9 ||
[Analyze grammar]

tathā ye dvādaśādityāstasminkṣetre vyavasthitāḥ |
tānsthāpya pūjayitvā ca saptamyāmarkavāsare |
samyakchraddhāsamopetaḥ puṣpagandhānulepanaiḥ || 10 ||
[Analyze grammar]

paścāttatpuratasteṣāṃ samastānyekaviṃśatiḥ |
ādityavrata saṃjñāni tasya puṇyaphalaṃ śṛṇu || 11 ||
[Analyze grammar]

koṭidvādaśakaṃ yastu sūryāṇāṃ pūjayennaraḥ |
tatphalaṃ prāpnuyātkṛtsnaṃ pūjayannātra saṃśayaḥ || 12 ||
[Analyze grammar]

tathaikādaśarudrā ye tatra kṣetre dvijottamāḥ |
ekasthāne sthitāsteṣāṃ pūjayā śrūyatāṃ phalam || 13 ||
[Analyze grammar]

yastānpūjayate bhaktyā sthāpayitvā sureśvarān |
caitraśuklacaturdaśyāṃ japecca śatarudriyam || 14 ||
[Analyze grammar]

ekādaśapramāṇena koṭayastena pūjitāḥ |
bhavaṃti nātra saṃdehaḥ satyametanmayoditam || 15 ||
[Analyze grammar]

yathā tāvaśvinau tatra devavaidyau vyavasthitau |
āśvine māsi cāśvinyāṃ pūrṇimāyāṃ tathā tithau || 16 ||
[Analyze grammar]

yastau saṃpūjayitvā tu hyaśvinīsūktamuccaret |
dvikoṭi guṇitaṃ puṇyaṃ samyaktena samāpyate || 17 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ māhātmyaṃ vasusaṃbhavam |
ādityānāṃ ca rudrāṇāmaśvinordvijasattamāḥ || 198 ||
[Analyze grammar]

sūta uvāca |
tathā'nyo'pi ca tatrāsti yājñavalkyapratiṣṭhitaḥ |
puṣpāditya iti khyātaḥ sarvakāmaprado nṛṇām || 19 ||
[Analyze grammar]

yo yaṃ kāmamabhidhyāya taṃ pūjayati mānavaḥ |
sa taṃ kṛtsnamavāpnoti yadyapi syātsudurlabham || 20 ||
[Analyze grammar]

aputro labhate putrāndhanārthī dhanamāpnuyāt |
bahuvairo'rināśaṃ ca vidyārthī śāstravidbhavet || 21 ||
[Analyze grammar]

saptamyāmarkavāreṇa yastaṃ paśyati mānavaḥ |
mucyeddinodbhavātpāpānmahato'pidvijottamāḥ || 22 ||
[Analyze grammar]

pūjayā hi praṇaśyeta pāpaṃ varṣasamudbhavam |
nāśaṃ yāti na saṃdehastamaḥ sūryodaye yathā || 23 ||
[Analyze grammar]

aṣṭottaraśataṃ caiva yaḥ karoti pradakṣiṇām |
phalahastaḥ sa mucyeta hyājanmamaraṇādaghāt || 24 ||
[Analyze grammar]

pradakṣiṇāṃ prakuvāṇo yo yaṃ kāmamabhīpsati |
sa tamāpnotyasaṃdigdhaṃ niṣkāmo mokṣamāpnuyāt || 25 ||
[Analyze grammar]

saṃkrāṃtau sūryavāreṇa yaḥ kuryātsnāpanakriyām |
abhīṣṭaṃ sidhyate tasya meṣe vā yadi vā tule || 26 ||
[Analyze grammar]

tasminsarvaprayatnena vāṃchadbhirīpsitaṃ phalam |
sa devo vīkṣaṇīyaśca pūjanīyo viśeṣataḥ || 27 ||
[Analyze grammar]

yaddevaiḥ sakalairdṛṣṭaiścamatkārapurodbhavaiḥ |
phalamāpnoti taddṛṣṭau tena tatphalamāpnuyāt || 28 ||
[Analyze grammar]

|ṛṣaya ūcuḥ |
yājñavalkyena devo'sau yadi tāvatpratiṣṭhitaḥ |
puṣpādityaḥ kathaṃ prokta etanno vaktumarhasi || 29 ||
[Analyze grammar]

sūta uvāca |
atra vaḥ kīrtayiṣyāmi cetihāsaṃ purātanam |
puṣpādityo yathā jāto yājñavalkyapratiṣṭhitaḥ || 3 ||
[Analyze grammar]

astyatra medinīpṛṣṭhe supuraṃ vaidiśaṃ mahat |
nānāsaudha samākīrṇaṃ varaprākāraśobhitam || 31 ||
[Analyze grammar]

udyānaśatasaṃkīrṇaṃ taḍāgairupaśobhitam |
tatrāsītpārthivaśreṣṭhaścitravarmeti viśrutaḥ || 32 ||
[Analyze grammar]

na durbhikṣaṃ na ca vyādhirna ca caurakṛtaṃ bhayam |
tasmiñchāsati dharmajñe satataṃ dharmavatsale || 33 ||
[Analyze grammar]

tatpure kṣatriyo jātyā maṇibhadra iti smṛtaḥ |
sa vai dhanena saṃyuktaḥ pitṛpaitāmahena ca || 34 ||
[Analyze grammar]

tatpuraṃ sakalaṃ caiva sa rājā maṃtribhiḥ saha |
kusīdāhṛtavittena vartate kārya utthite || 35 ||
[Analyze grammar]

sa ca kāyena kubjaḥ syājjarāvyāptastathaiva ca |
valīpalitagātraśca hyatyaṃtaṃ ca virūpadhṛk || 36 ||
[Analyze grammar]

tathā caiva kukīnāśaḥ prabhūte'pi dhane sati |
na dadāti sa pāpātmā kasyacitkiñcideva hi |
na bhakṣayati tṛṣṇārtaḥ svayameva kathaṃcana || 37 ||
[Analyze grammar]

evaṃvidho'pi so'tīvavirūpo'pi sudurmatiḥ |
prārthayāmāsa vai kanyāṃ svajātyāṃ vīkṣya suṃdarīm || 38 ||
[Analyze grammar]

biṃboṣṭhīṃ cārudehāṃ ca muṣṭigrāhyakṛśodarīm |
padmapatraviśālākṣīṃ gūḍhagulphāṃ sukeśikām || 39 ||
[Analyze grammar]

raktāṃ saptasu gātreṣu trigaṃbhīrāṃ tathā punaḥ |
sarvalakṣaṇasaṃpūrṇāṃ jātīyāṃ sumanoramām || 40 ||
[Analyze grammar]

kṣatriyāddvijaśārdūlā daridreṇa ca pīḍitāt |
tena tatsakalaṃ vṛttaṃ bhāryāyai saṃniveditam || 41 ||
[Analyze grammar]

tacchrutvā sā ca duḥkhena mūrcchitā saṃbabhūva ha |
saṃbodhitā tatastena vākyairdṛṣṭāṃtasaṃbhavaiḥ || 42 ||
[Analyze grammar]

kṣatriya uvāca |
na sā vidyā na tacchilpaṃ na tatkāryaṃ na sā kalā |
arthārthibhirna tajjñānaṃ dhanināṃ yanna dīyate || 43 ||
[Analyze grammar]

iha loke ca dhanināṃ paro'pi svajanāyate |
svajano'pi daridrāṇāṃ kāryārthe durjanāyate || 44 ||
[Analyze grammar]

arthebhyo hi vivṛddhebhyaḥ saṃbhṛtebhyastatastataḥ |
pravartaṃte kriyāḥ sarvāḥ parvatebhyo yathāpagāḥ || 45 ||
[Analyze grammar]

pūjyate yadapūjyo'pi yadagamyo'pi gamyate |
vaṃdyate yadavandyo'pi hyanubaṃdho dhanasya saḥ || 46 ||
[Analyze grammar]

aśanādiṃdriyā ṇīva syuḥ kāryāṇyakhilāniha |
sarvasmātkāraṇādvittaṃ sarvasādhanamucyate || 47 ||
[Analyze grammar]

arthārthī jīvaloko'yaṃ śmaśānamapi sevate |
janitāramapi tyaktvā niḥsvaḥ saṃyāti dūrataḥ || 48 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye puṣpādi tyamāhālaye maṇibhadravṛttāṃte maṇibhadrāya kanyāpradānārthaṃ kṣatriyakṛtanijabhāryāsaṃbodhanavarṇanaṃnāma pañcapañcāśaduttaraśatatamo'dhyāyaḥ || 155 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 155

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: