Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathānyadapi tatrāsti rūpatīrthamanuttamam |
yatra snāto naraḥ samyagvirūpo rūpavānbhavet || 1 ||
[Analyze grammar]

pūrvaṃ bhagavatā tena brahmaṇā loka kartṛṇā |
sṛṣṭiṃ kṛtvā ca vistīrṇāṃ yathoktaṃ ca caturvidhām || 2 ||
[Analyze grammar]

tataḥ sa cintayāmāsa rūpasaṃcayasaṃyutām |
ekāmapsarasaṃ divyāṃ devamāyāṃ sṛjāmyaham || 3 ||
[Analyze grammar]

tataśca sarvadevānāṃ samādāya tilaṃtilam |
rūpaṃ ca nirmame paścādatyāścaryamayīṃ ca tām || 4 ||
[Analyze grammar]

yāṃ dṛṣṭvā kṣobhamāpannaḥ svayameva pitāmahaḥ || 5 ||
[Analyze grammar]

tatastāṃ preṣayāmāsa kailāsaṃ prati padmajaḥ |
gaccha devi mahādevaṃ praṇamasva śucismite || 6 ||
[Analyze grammar]

tataḥ sā satvaraṃ gatvā kailāsaṃ parvatottamam |
apaśyacchaṃkaraṃ tatra nirviṣṭaṃ pārvatīsamam || 7 ||
[Analyze grammar]

śaṃkaro'pi ca tāṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ |
sudṛṣṭāṃ nākarodbhītyā pārśvasthāṃ vīkṣya pārvatīm |
tataḥ pradakṣiṇāṃ cakre sā praṇamya maheśvaram |
śraddhayā parayā yuktā kṛtāṃjalipuṭā sthitā || 9 ||
[Analyze grammar]

yāvaddakṣiṇapārśvasthā tāvadvaktraṃ sa dakṣiṇam |
pracakāra mahādevastadupākṛṣṭalocanaḥ || 10 ||
[Analyze grammar]

paścimāyāṃ yadā sā'bhūtpradakṣiṇavaśācchubhā |
paścimaṃ vadanaṃ tena tadarthaṃ ca kṛtaṃ tataḥ || 11 ||
[Analyze grammar]

evamuttarasaṃsthāyāṃ tasyāṃ devena śaṃbhunā |
uttaraṃ vadanaṃ klṛptaṃ gaurībhītena cetasā |
na grīvāṃ cālayāmāsa kathaṃcidapi sa dvijāḥ || 12 ||
[Analyze grammar]

etasminnaṃtare tatra nārado munipuṃgavaḥ |
abravītpārvatīṃ paścātpraṇipatya maheśvaram || 13 ||
[Analyze grammar]

nārada uvāca |
paśya pārvati te patyuśceṣṭitaṃ garhitaṃ yathā |
dṛṣṭvā rūpavatīṃ nārīṃ kṛtaṃ |mukhacatuṣṭayam || 14 ||
[Analyze grammar]

ahametadvijānāmi na tvayā sadṛśī kvacit |
asti nārī tathā'nyopi vijānāti sureśvari || 19 ||
[Analyze grammar]

hāsyasya padavīmadya tvaṃ gamiṣyasi pārvati |
sarvāsāṃ devapatnīnāṃ jñātvānyāsaktamīśvaram || 16 ||
[Analyze grammar]

etaddevi vijānāsi yādṛkcittaṃ śivodbhavam |
asyā upari veśyāyā niṃditāyā vicakṣaṇaiḥ || 17 ||
[Analyze grammar]

samādāya nije harmya etāṃ saṃsthāpayiṣyati |
paraṃ lajjāsamopeto na bravīti vacaḥ śubhe || 18 ||
[Analyze grammar]

sūta uvāca |
nāradasya vacaḥ śrutvā dṛṣṭvā kāṃtaṃ caturmukham |
krodhena mahatāviṣṭā vikṛtaṃ vīkṣya taṃ haram || 19 ||
[Analyze grammar]

tato nirodhayā māsa drutaṃ sā parvatātmajā |
sarvanetrāṇi devasya mahiṣīdharmamāśritā || 20 ||
[Analyze grammar]

etasminnaṃtare śailā viśīryaṃti samaṃtataḥ |
maryādāṃ saṃtyajaṃti sma sarve ca makarālayāḥ || 21 ||
[Analyze grammar]

pralayasya samutthānaṃ saṃjātaṃ dvijasattamāḥ |
tāvadbrahmadinaṃ prāptaṃ paramaṃ sṛṣṭilakṣaṇam || 22 ||
[Analyze grammar]

nimeṣeṇa punastasya pralayasya prajāpateḥ |
brahmaṇaḥ sā niśā proktā sarvaṃ toyamayaṃ bhavet || 23 ||
[Analyze grammar]

atha tatra gaṇāḥ sarve bhṛginaṃdipuraḥsarāḥ |
so'pi devamunirbhītastāmuvāca sureśvarīm || 24 ||
[Analyze grammar]

muṃcamuṃca surajyeṣṭhe devanetrāṇi saṃprati |
nocennāśaḥ samastasya lokasyāsya bhaviṣyati || 25 ||
[Analyze grammar]

evaṃ proktā'pi sā devī yāvacca na mumoca tam |
tāvaddevena lālāṭaṃ visṛṣṭaṃ locanaṃ param || 26 ||
[Analyze grammar]

kṛpāviṣṭena lokānāṃ yena rakṣā prajāyate |
na śakto vārituṃ devīṃ prāṇebhyo'pi garīyasīm || 27 ||
[Analyze grammar]

aṃbikāṃ vibudhāḥ prāhustryaṃbakāṇi yato dvijāḥ |
tasmātsaṃkīrtyate loke tryaṃbakaśca sureśvaraḥ || 28 ||
[Analyze grammar]

tataḥ saṃtyajya taṃ devaṃ devī parvataputrikā |
provāca koparaktākṣī puraḥsthāṃ tāṃ tilottamām || 29 ||
[Analyze grammar]

yasmānme dayitaḥ pāpe tvayā rūpādviḍaṃbitaḥ |
caturvaktraḥ kṛtastasmāttvaṃ virūpā bhava drutam || 30 ||
[Analyze grammar]

tataḥ sā sahasā bhūtvā tatkṣaṇādbhagnanāsikā |
śīrṇakeśā bṛhaddaṃtā cipiṭākṣī mahodarā || 31 ||
[Analyze grammar]

atha vīkṣya nijaṃ dehaṃ tathābhūtaṃ varāpsarāḥ |
provāca vepamānā sā kṛtāṃjalipuṭā sthitā || 32 ||
[Analyze grammar]

ahaṃ saṃpreṣitā devi praṇāmārthaṃ triśūlinaḥ |
brahmaṇā tena cāyātā yuṣmākaṃ ca viśeṣataḥ || 33 ||
[Analyze grammar]

nirdoṣāyā virāgāyāstasmādyuktaṃ na te bhavet |
śāpaṃ dātuṃ prasādaṃ me tasmāttvaṃ kartumarhasi || 34 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā dīnaṃ satyaṃ ca pārvatī |
paścāttāpasamopetā tataḥ provāca supriyam || 35 ||
[Analyze grammar]

strīsvabhāvātsamāyātaḥ kopo'yaṃ tvāṃ prati drutam |
tasmādāgaccha gacchāvo mayā sārdhaṃ dharātale || 36 ||
[Analyze grammar]

tatrāsti rūpadaṃ tīrthaṃ mayā cotpāditaṃ svayam |
māghaśuklatṛtīyāyāṃ snānārthaṃ vimalodakam || 37 ||
[Analyze grammar]

yā nārī prātarutthāya tatra snānaṃ samācaret |
sā syādrūpavatī nūnamadṛṣṭe ravimaṃḍale || 38 ||
[Analyze grammar]

sadā māghe tṛtīyāyāṃ tatra snānaṃ karomyaham |
adya sā tatra yāsyāmi snānāya kṛtaniścayā || 39 ||
[Analyze grammar]

sūta uvāca |
evamuktvā samādāya sā devī tāṃ tilottamām |
hāṭakeśvaraje kṣetre rūpatīrthaṃ jagāma ca || 40 ||
[Analyze grammar]

tatra snānaṃ svayaṃ cakre vidhipūrvaṃ sureśvarī |
tasyā hyanantaraṃ sāpi bhaktiyuktā tilottamā || 41 ||
[Analyze grammar]

tataḥ kāṃtimatī jātā tatkṣaṇādeva bhāminī |
pūrvamāsīyadthārūpā tathāsā'bhūdviśeṣataḥ || 42 ||
[Analyze grammar]

atha tuṣṭisamāyuktā tāṃ praṇamya sureśvarīm |
provāca vismayāviṣṭā harṣagadgadayā girā || 43 ||
[Analyze grammar]

prāptaṃ rūpaṃ mahādevi tvatprasādāccirantanam |
brahmalokaṃ gamiṣyāmi māmanujñātumarhasi || 44 ||
[Analyze grammar]

gauryuvāca |
varaṃ yacchāmi te putri yatkiṃciddhṛdi saṃsthitam |
tasmātprārthaya viśrabdhā na vṛthā mama darśanam || 45 ||
[Analyze grammar]

tilottamovāca |
ahamatra kariṣyāmi kṣetre tīrthaṃ nijaṃ śubhe |
tvatprasādena taddevi yātu khyātiṃ dharātale || 46 ||
[Analyze grammar]

tvayā tatrāpi kartavyaṃ varṣāṃte snānameva hi |
hitārthaṃ sarvanārīṇāṃ rūpasaubhāgyadāyakam || 47 ||
[Analyze grammar]

gauryuvāca |
caitraśuklatṛtīyāyāṃ sadāhaṃ tvatkṛte śubhe |
snānaṃ tatra kariṣyāmi madhyāhne samupasthite || 48 ||
[Analyze grammar]

hitārthaṃ sarvanārīṇāṃ tava vākyādasaṃśayam |
yā tatra divase nārī tasmiṃstīrthe kariṣyati || 49 ||
[Analyze grammar]

snānaṃ sā saukhyasaṃyuktā bhaviṣyati sukhānvitā |
spṛhaṇīyā ca nārīṇāṃ sarvāsāṃ dharaṇītale || 50 ||
[Analyze grammar]

puruṣo'pi subhaktyā yastatra snānaṃ kariṣyati |
saptajanmāni rūpāḍhyaḥ sasaubhāgyo bhaviṣyati || 51 ||
[Analyze grammar]

sūta uvāca |
evamuktā tadā devyā sāpsarā dvijasattamāḥ |
cakre kuṇḍaṃ suvistīrṇaṃ vimalodaprapūritam || 52 ||
[Analyze grammar]

upakaṃṭhe tatastasya sthāpayāmāsa pārvatīm |
tato jagāma saṃhṛṣṭā brahmalokaṃ tilottamā || 53 ||
[Analyze grammar]

tataḥ prabhṛti saṃjātaṃ kuṇḍamapsarasā kṛtam |
snānamātrairnarairyatra saubhāgyaṃ labhyate dvijāḥ || 54 ||
[Analyze grammar]

nārībhiśca viśeṣeṇa putraprāptiranuttamā |
tathānyadapi yatkiṃcidvāṃchitaṃ hṛdaye sthitam || 55 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmye'psaraḥkuṇḍotpattimāhātmyavarṇanaṃnāma tripaṃcāśaduttaraśatatamo'dhyāyaḥ || 153 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 153

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: